Occurrences

Ṛgvedakhilāni
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Spandakārikā
Spandakārikānirṇaya
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Ṛgvedakhilāni
ṚVKh, 2, 2, 4.2 abhayaṃ satataṃ paścād bhadram uttarato gṛhe //
ṚVKh, 2, 14, 7.2 saṃkīrṇanāgāśvapatir narāṇāṃ sumaṅgalyaṃ satataṃ dīrgham āyuḥ //
ṚVKh, 4, 5, 24.2 abhayaṃ satataṃ paścād bhadram uttarato gṛhe //
Aṣṭasāhasrikā
ASāh, 11, 1.66 tasmāttairnityakālaṃ satatasamitaṃ ṣaṭpāramitāsu śikṣitavyam /
Buddhacarita
BCar, 12, 104.1 nirvṛtiḥ prāpyate samyak satatendriyatarpaṇāt /
Carakasaṃhitā
Ca, Sū., 26, 34.2 bhāvābhyasanamabhyāsaḥ śīlanaṃ satatakriyā //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 12, 53.1 satataspandanā deśāḥ śarīre ye 'bhilakṣitāḥ /
Ca, Cik., 3, 34.2 saṃtataḥ satato 'nyedyustṛtīyakacaturthakau //
Ca, Cik., 3, 203.2 saṃtataṃ satatānyedyustṛtīyakacaturthakān //
Lalitavistara
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 12, 101.1 yāścittagupta satatendriyasaṃyatāśca na ca anyasattvamanasā svapatīna tuṣṭāḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 2, 241.5 dharme matir bhavatu vaḥ satatotthitānāṃ sa hyeka eva paralokagatasya bandhuḥ /
MBh, 1, 38, 4.1 pitrā putro vayaḥstho 'pi satataṃ vācya eva tu /
MBh, 1, 57, 88.3 yaccāsya satato bhāvastasmād ātmeti kīrtyate /
MBh, 1, 102, 13.2 paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ //
MBh, 1, 110, 20.2 svadharmāt satatāpete rameyaṃ vīryavarjitaḥ //
MBh, 1, 130, 17.2 madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ /
MBh, 1, 137, 22.2 tvaṃ hi no balavān eko yathā satatagastathā //
MBh, 2, 41, 6.3 yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ //
MBh, 3, 161, 11.1 svādhyāyavantaḥ satatakriyāś ca dharmapradhānāśca śucivratāśca /
MBh, 3, 200, 10.1 bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
MBh, 3, 206, 12.1 yas tu śūdro dame satye dharme ca satatotthitaḥ /
MBh, 5, 36, 23.2 tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam /
MBh, 5, 39, 9.2 parasparavirodhe ca yatante satatotthitāḥ //
MBh, 5, 88, 9.1 bālā vihīnāḥ pitrā te mayā satatalālitāḥ /
MBh, 5, 147, 32.1 sa satyasaṃdhaḥ satatāpramattaḥ śāstre sthito bandhujanasya sādhuḥ /
MBh, 5, 194, 13.1 anenāhaṃ vidhānena saṃnaddhaḥ satatotthitaḥ /
MBh, 6, 4, 31.2 upāyapūrvaṃ medhāvī yateta satatotthitaḥ //
MBh, 6, BhaGī 10, 10.1 teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam /
MBh, 6, BhaGī 12, 1.2 evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate /
MBh, 7, 50, 25.1 vārṣṇeyīdayitaṃ śūraṃ mayā satatalālitam /
MBh, 9, 52, 4.2 purā kila kuruṃ rāma kṛṣantaṃ satatotthitam /
MBh, 11, 6, 10.1 ye tu vṛkṣaṃ nikṛntanti mūṣakāḥ satatotthitāḥ /
MBh, 12, 220, 56.2 sarve dharmaparāścāsan sarve satatasattriṇaḥ //
MBh, 12, 220, 92.2 kālāgnāvāhitaṃ ghore guhye satatage 'kṣare //
MBh, 12, 276, 2.2 gurupūjā ca satataṃ vṛddhānāṃ paryupāsanam /
MBh, 12, 309, 30.1 yo lubdhaḥ subhṛśaṃ priyānṛtaśca manuṣyaḥ satatanikṛtivañcanāratiḥ syāt /
MBh, 12, 318, 12.1 bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
MBh, 13, 83, 2.1 rājyaṃ hi satataṃ duḥkham āśramāśca sudurvidāḥ /
MBh, 13, 85, 43.2 bhṛgośca bhṛguśārdūla vaṃśajaiḥ satataṃ jagat //
MBh, 13, 135, 4.3 stuvannāmasahasreṇa puruṣaḥ satatotthitaḥ //
MBh, 13, 150, 7.2 adharmaḥ satato dharmaṃ kālena parirakṣitam //
MBh, 14, 51, 12.1 prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ /
Manusmṛti
ManuS, 1, 50.2 ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini //
Nyāyasūtra
NyāSū, 2, 2, 34.0 aśravaṇakāraṇānupalabdheḥ satataśravaṇaprasaṅgaḥ //
Rāmāyaṇa
Rām, Ki, 32, 21.1 praviśann eva satataṃ śuśrāva madhurasvaram /
Rām, Yu, 99, 27.2 vajro vajradharasyeva so 'yaṃ te satatārcitaḥ //
Saundarānanda
SaundĀ, 9, 9.2 ajasramārtaṃ satatapratikriyaṃ balānvito 'smīti kathaṃ vihanyase //
SaundĀ, 10, 32.1 yatreṣṭaceṣṭāḥ satataprahṛṣṭā nirartayo nirjaraso viśokāḥ /
Amarakośa
AKośa, 1, 76.2 satate 'nāratāśrāntasaṃtatāviratāniśam //
Amaruśataka
AmaruŚ, 1, 6.1 likhannāste bhūmiṃ bahiravanataḥ prāṇadayito nirāhārāḥ sakhyaḥ satataruditocchūnanayanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.1 rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān /
AHS, Śār., 5, 26.1 satatoṣmasu gātreṣu śaityaṃ yasyopalakṣyate /
AHS, Nidānasthāna, 2, 57.2 saṃtataḥ satato 'nyedyus tṛtīyakacaturthakau //
AHS, Nidānasthāna, 2, 68.2 saṃtataḥ satatas tena viparīto viparyayāt //
AHS, Nidānasthāna, 2, 69.2 doṣo raktāśrayaḥ prāyaḥ karoti satataṃ jvaram //
AHS, Utt., 35, 52.1 śophavān satatādhmātaḥ śuṣkapādakaraḥ kṣayī /
Bodhicaryāvatāra
BoCA, 4, 34.1 itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu /
BoCA, 4, 38.1 kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 5, 23.7 satatasaṃbhogasiddhyapāyābhāvenāsāv īdṛśīm avasthām anubhavati iti /
Divyāvadāna
Divyāv, 2, 484.1 viśuddhaśīla suviśuddhabuddhe bhaktābhisāre satatārthadarśin /
Kirātārjunīya
Kir, 5, 2.1 tapanamaṇḍaladītitam ekataḥ satatanaiśatamovṛtam anyataḥ /
Kāmasūtra
KāSū, 2, 1, 20.1 suratānte sukhaṃ puṃsāṃ strīṇāṃ tu satataṃ sukham /
KāSū, 5, 1, 16.6 satataprekṣiṇī /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 112.0 yathāvihitavidhiyogānuṣṭhāne satatam evodyamo 'pramādaḥ //
Suśrutasaṃhitā
Su, Cik., 28, 27.1 satatādhyayanaṃ vādaḥ paratantrāvalokanam /
Su, Utt., 39, 52.1 satatānyedyuṣkatryākhyacāturthān sapralepakān /
Viṣṇupurāṇa
ViPur, 2, 12, 41.1 vastvasti kiṃ kutracid ādimadhyaparyantahīnaṃ satataikarūpam /
ViPur, 6, 1, 26.1 durbhikṣam eva satataṃ tadā kleśam anīśvarāḥ /
Viṣṇusmṛti
ViSmṛ, 20, 22.1 evam asmin nirālambe kāle satatayāyini /
ViSmṛ, 20, 52.2 nityaḥ satatagaḥ sthāṇur acalo 'yaṃ sanātanaḥ //
ViSmṛ, 59, 30.1 trivargasevāṃ satatānnadānaṃ surārcanaṃ brāhmaṇapūjanaṃ ca /
ViSmṛ, 96, 40.1 evam asmin satatayāyini saṃsāre na kiṃcit sukham //
Śatakatraya
ŚTr, 1, 56.2 prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //
ŚTr, 2, 12.2 muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 9, 25.1 deho gurur mama viraktivivekahetur bibhrat sma sattvanidhanaṃ satatārtyudarkam /
Bhāratamañjarī
BhāMañj, 1, 761.1 asmin avasare tasminvane satatasaṃnidhiḥ /
BhāMañj, 8, 74.1 tatputrāṇāmabhūtkākaḥ satatocchiṣṭabhojanaḥ /
BhāMañj, 12, 31.2 vānteva satatā pītā rājacūḍāmaṇicchaviḥ //
BhāMañj, 13, 770.1 tṛṣṇeyaṃ satatābhyāsādvardhamānā śarīriṇām /
BhāMañj, 13, 1022.2 bahudhāvasthitaṃ ghoraṃ satataṃ ca pracakṣate //
BhāMañj, 13, 1464.2 satatāsannadoṣāṇāṃ dhīmānko nāma viśvaset //
Garuḍapurāṇa
GarPur, 1, 147, 44.1 saṃtataḥ satato 'nyedyustṛtīyakacaturthakau /
GarPur, 1, 147, 55.2 santaḥ satatastena viparīto viparyayāt //
GarPur, 1, 147, 70.1 evaṃ jvarāḥ pravartante viṣamāḥ satatādayaḥ /
Kathāsaritsāgara
KSS, 1, 1, 66.1 evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām /
KSS, 2, 4, 39.1 ihaiva sarvair yuṣmābhiḥ sthātavyaṃ satatodyataiḥ /
KSS, 5, 2, 10.2 satatollaṅghyamānāyām api dūrībhavadbhuvi //
KSS, 5, 2, 248.2 satatonmukhatāpītasaṃkrāntārkaprabhairiva //
KSS, 5, 3, 24.1 yadi vā satatanyastapadā sarvasya mūrdhani /
KSS, 5, 3, 147.1 tanmāṃ satatapraṇataṃ niṣkāraṇavidhuravargahastagatam /
Narmamālā
KṣNarm, 2, 78.2 kaṭhinau satatasparśau khalaḥ khalatarāviva //
Rasahṛdayatantra
RHT, 19, 57.2 atimadhuraiśca vinaśyati jaṭharavahniḥ satatabhuktaiśca //
RHT, 19, 69.2 mṛtyubhayaśokarogaviṣaśastrajarāsatataduḥkhasaṅghātam //
Rasamañjarī
RMañj, 6, 87.1 śītapūrve dāhapūrve viṣame satatajvare /
Rasaratnasamuccaya
RRS, 1, 36.1 rasabandha eva dhanyaḥ prārambhe yasya satatamitikaraṇā /
Rasaratnākara
RRĀ, Ras.kh., 2, 1.1 dharmajñaiḥ śivavatsalair nirjarair bhūpair mahāsādhakaiḥ samyagdivyarasāyanena satataṃ kalpāntasīmāvadhi /
RRĀ, Ras.kh., 7, 72.4 atitarasukhasādhyair yogarājaiḥ prasiddhaiḥ satatasuratayogyaṃ stambhanaṃ vardhanaṃ ca /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.1 svarūpāvaraṇe cāsya śaktayaḥ satatotthitāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 10.0 satatasiddhacaryākramaṃ nirūpya idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 106.2, 3.0 abhisaṃskāra iti satatopayogena śarīrabhāvanam //
ĀVDīp zu Ca, Vim., 1, 14.4, 5.0 satatopayogena hi tailaṃ vātād adhikaṃ bhavati tena vātaṃ jayatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 13.3 satatam upayujyamānā iti atimātratvena tathā satataprayogeṇa ceti jñeyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 55.2 dvyāhikaṃ satataṃ caiva vaivarṇyaṃ ca niyacchati //
Haribhaktivilāsa
HBhVil, 5, 171.2 pradīpitamanobhavavrajavilāsinīvāsasāṃ vilolanavihāribhiḥ satatasevitaṃ mārutaiḥ //
HBhVil, 5, 172.2 sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet //
HBhVil, 5, 198.2 nānopāyanavilasatkarāmbujānām ālībhiḥ satataniṣevitaṃ samantāt //
HBhVil, 5, 245.4 satatābhyāsayogena dehabandhād vimocayet //
Kokilasaṃdeśa
KokSam, 2, 13.1 līlāvāpī lasati lalitā tatra sopānamārge māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā /
Mugdhāvabodhinī
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 46.1 teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 7, 40.1 tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt //
SDhPS, 8, 23.1 satatasamitaṃ cābhiyukto bhaviṣyatyātmano buddhakṣetrapariśuddhaye sattvaparipācanāya //
SDhPS, 8, 90.2 atyayaṃ vayaṃ bhagavan deśayāmo yairasmābhir bhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam /
SDhPS, 9, 26.1 tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto 'bhūd ahaṃ ca vīryārambhe 'bhiyuktaḥ //
SDhPS, 18, 114.1 anye 'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṃ samanubaddhā bhaviṣyanti yāvad āyuṣparyavasānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 33.2 namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.2 atas tvaṃ satataṃ bhaktyā śraddhayā kīrtanaṃ kuru //