Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Divyāvadāna
Mṛgendraṭīkā
Rājamārtaṇḍa
Vātūlanāthasūtravṛtti
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 8, 3.8 tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam //
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 21, 4.3 tena tasyaiva janakāyasya madhye sthitena pratyekabodhiḥ sākṣātkṛtā /
Aṣṭasāhasrikā
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 2, 9.2 tatkasya hetoḥ tathā hi te naiva śroṣyanti na ca sākṣātkariṣyanti //
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 12.6 tebhyo 'pyalpebhyo 'lpatarakāste ye pratyekabodhiṃ sākṣātkurvanti /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 11, 15.1 punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati yo bodhisattvo gambhīreṣu dharmeṣu carati sa bhūtakoṭiṃ sākṣātkaroti /
Lalitavistara
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
Divyāvadāna
Divyāv, 1, 407.0 tenāyuṣmato mahākātyāyanasyāntikāddharmaṃ śrutvā srotāpattiphalaṃ sākṣātkṛtam mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau //
Divyāv, 1, 408.0 āgamacatuṣṭayamadhītam sakṛdāgāmiphalaṃ sākṣātkṛtam //
Divyāv, 1, 415.0 tena pravrajya mātṛkādhītā anāgāmiphalaṃ sākṣātkṛtam //
Divyāv, 1, 430.0 sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 1, 528.0 mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 405.0 tasyaiva ca trimāsasyātyayāt tisro vidyāḥ kāyena sākṣātkṛtāḥ //
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 544.0 tato bhagavatā tāsāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā yāvat srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 569.0 tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 588.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 700.0 yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 3, 126.0 te tenaiva saṃvegenārhattvaṃ sākṣātkariṣyanti //
Divyāv, 3, 127.0 ṣaṇṇavatikoṭyo 'rhatāṃ bhaviṣyanti dhūtaguṇasākṣātkṛtāḥ //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 11, 87.1 so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati //
Divyāv, 12, 202.1 kālena kumāreṇa tenaiva saṃvegena anāgāmiphalaṃ sākṣātkṛtam ṛddhiścāpi nirhṛtā //
Divyāv, 12, 409.1 kaiścitsrotāpattiphalaṃ sākṣātkṛtaṃ sakṛdāgāmiphalamanāgāmiphalam //
Divyāv, 12, 410.1 kaiścit pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 504.1 yatpraṇidhānaṃ kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 17, 50.1 tairyojayadbhirghaṭadbhiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 17, 141.1 tairyujyadbhirghaṭadbhirvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 18, 89.1 pravrajya tairyujyadbhirghaṭadbhir vyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam //
Divyāv, 18, 96.1 tadā caiṣāmindriyāṇi paripācitāni etarhi arhattvaṃ sākṣātkṛtam //
Divyāv, 18, 224.1 prāmodyamutpādaya adya sa tvadīyenānnapānena tṛpto 'rhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 13.1 bhagavānāha gṛhapate putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 32.1 sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti idaṃ mṛṣā //
Divyāv, 19, 57.1 śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 157.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 160.1 śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 163.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 583.1 mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 6.0 tatra caturthasya samādheḥ prāptasaptavidhaprāntabhūmiprajñasya antyāṃ madhumatīsaṃjñāṃ bhūmiṃ sākṣātkurvataḥ sthānino devā upanimantrayitāro bhavanti divyastrīrasāyanādikam upaḍhaukayanti //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 176.1 gaṅgānadīvālukāsamāśca sattvāḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyanti //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //