Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Mṛgendratantra
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 1.0 aratnimātra upari bhūmeḥ preṅkhaḥ syād ity āhur etāvatā vai svargā lokāḥ saṃmitā iti //
AĀ, 1, 2, 4, 3.0 prādeśamātre syād ity āhur etāvatā vai prāṇāḥ saṃmitā iti //
AĀ, 5, 1, 3, 7.0 dakṣiṇottare sthūṇe nikhāyābhito hotṛṣadanaṃ vīvadham atyādadhāty āsyasaṃmitaṃ kartuḥ //
AĀ, 5, 3, 2, 3.2 satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam //
Aitareyabrāhmaṇa
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
Atharvaveda (Paippalāda)
AVP, 5, 14, 2.2 ekapātra odano 'gniṣṭomena saṃmitaḥ //
AVP, 5, 14, 5.1 urugāyo 'si vāyoḥ prāṇena saṃmitaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 29, 3.1 yo dadāti śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 4.1 pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 5.1 pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam /
AVŚ, 12, 3, 20.1 trayo lokāḥ saṃmitā brāhmaṇena dyaur evāsau pṛthivy antarikṣam /
AVŚ, 12, 3, 27.1 uteva prabhvīr uta saṃmitāsa uta śukrāḥ śucayaś cāmṛtāsaḥ /
AVŚ, 12, 3, 28.1 saṃkhyātā stokāḥ pṛthivīṃ sacante prāṇāpānaiḥ saṃmitā oṣadhībhiḥ /
AVŚ, 12, 3, 33.1 vanaspate stīrṇam āsīda barhir agniṣṭomaiḥ saṃmito devatābhiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 32.1 garbhasrāve garbhamāsasaṃmitā rātrayaḥ strīṇām //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 2, 59.1 sarvavedasaṃmitam ity ācakṣate //
BaudhGS, 3, 3, 1.1 aṣṭācatvāriṃśatsaṃmitaṃ sammitam ity ācakṣate //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 14, 1.11 aṣṭācatvāriṃśatsaṃmitam /
BaudhGS, 3, 14, 2.3 aṣṭācatvāriṃśatsaṃmitam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 3.1 athāsyāḥ prādeśamātraṃ pramāya darbhanāḍīḥ praveṣṭya tat trivṛc chākhāpavitraṃ karoti trivṛt palāśe darbha iyān prādeśasaṃmitaḥ /
BaudhŚS, 2, 6, 23.2 prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyā iti //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 2, 37.0 athāgnīdhram āha agnīd ehīmaṃ yūpāvaṭaṃ khana uparasaṃmitaṃ prāk purīṣam udvapatāt caturaṅgulenoparam atikhanatāt iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 3.3 iti saṃmite abhimṛśati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 13.2 trivṛtpalāśe darbha iyān prādeśasaṃmitaḥ /
BhārŚS, 7, 7, 11.1 uparasaṃmitaṃ khātvā yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
Chāndogyopaniṣad
ChU, 2, 10, 1.1 atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta /
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
Gobhilagṛhyasūtra
GobhGS, 4, 7, 9.0 darbhasaṃmitaṃ brahmavarcasakāmasya //
GobhGS, 4, 7, 12.0 śādāsaṃmitam //
GobhGS, 4, 7, 13.0 maṇḍaladvīpasaṃmitaṃ vā //
Gopathabrāhmaṇa
GB, 1, 2, 15, 7.0 etāvān hy ātmā prajāpatinā saṃmitaḥ //
GB, 1, 5, 25, 8.2 saptadaśena sāmaveda ekaviṃśo brahmasaṃmitaḥ //
GB, 2, 3, 20, 14.0 tisṛbhir hi sāma saṃmitaṃ bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 4.3 iti saṃmitāvabhimṛśati //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 12, 36.0 svastyayano 'sīti daṇḍaṃ prayacchet prāṇasaṃmitam //
Jaiminīyabrāhmaṇa
JB, 1, 305, 3.0 puruṣasaṃmita eṣa yat pavamānaḥ //
JB, 1, 346, 3.0 asaṃmitaṃ sarvaṃ stotraṃ bhavati //
JB, 1, 346, 4.0 asaṃmito hy asau lokaḥ //
Kauśikasūtra
KauśS, 13, 27, 4.1 puruṣasaṃmito 'rthaḥ karmārthaḥ puruṣasaṃmitaḥ /
KauśS, 13, 27, 4.1 puruṣasaṃmito 'rthaḥ karmārthaḥ puruṣasaṃmitaḥ /
KauśS, 14, 1, 4.1 apṛthusaṃmitāṃ vediṃ vidadhyāt //
Kauṣītakibrāhmaṇa
KauṣB, 8, 2, 10.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 8, 2, 13.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 10, 9, 21.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 10, 9, 24.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 11, 1, 14.0 ṛksaṃmitā vā ime lokāḥ //
Khādiragṛhyasūtra
KhādGS, 4, 2, 9.0 darbhasaṃmitaṃ brahmavarcasyam //
Kātyāyanaśrautasūtra
KātyŚS, 6, 2, 9.0 uparasaṃmitaṃ khanati //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 1.0 athāto 'ṣṭācatvāriṃśatsaṃmitam //
Kāṭhakasaṃhitā
KS, 6, 4, 6.0 atha saṃmitam atha saṃmitam atha saṃmitatamam uttamam //
KS, 6, 4, 6.0 atha saṃmitam atha saṃmitam atha saṃmitatamam uttamam //
KS, 6, 4, 8.0 saṃmitam agra unnayet //
KS, 7, 15, 8.0 etāvān hy ātmā prajāpatinā saṃmitaḥ //
KS, 19, 1, 13.0 puruṣeṇa vai yajñas saṃmitaḥ //
KS, 19, 1, 14.0 yajñapuruṣā saṃmitām //
KS, 19, 1, 17.0 vīryeṇa saṃmitām //
KS, 19, 6, 21.0 puruṣeṇa vai yajñas saṃmitaḥ //
KS, 19, 6, 22.0 yajñapuruṣā saṃmitām //
KS, 19, 6, 25.0 vīryeṇa saṃmitām //
KS, 19, 6, 29.0 mukhena saṃmitām //
KS, 20, 3, 7.0 puruṣeṇa vai yajñas saṃmitaḥ //
KS, 20, 3, 8.0 yajñapuruṣā saṃmitam //
KS, 20, 6, 22.0 sahasravatī prajāpatinā saṃmitā //
KS, 21, 6, 6.0 sahasrasaṃmitā hīme lokāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 1, 40.0 anena saṃmitā sruk kāryā //
MS, 1, 8, 4, 30.0 saṃmitam ivāgrā unnayed atha bhūyo 'tha bhūyaḥ pūrṇam uttamam //
MS, 2, 11, 1, 12.0 mitaś ca saṃmitaś ca sabharāḥ //
MS, 2, 11, 1, 15.0 mitāsaś ca saṃmitāso na ūtaye sabharaso maruto yajñe asmin //
Mānavagṛhyasūtra
MānGS, 1, 2, 2.2 āyāhi viraje devyakṣare brahmasaṃmite /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 12.0 dvādaśa stotrāṇyagniṣṭomo dvādaśa māsāḥ saṃvvatsaras tena saṃvvatsarasaṃmito dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaras tena saṃvvatsarasaṃmitaḥ //
PB, 4, 2, 12.0 dvādaśa stotrāṇyagniṣṭomo dvādaśa māsāḥ saṃvvatsaras tena saṃvvatsarasaṃmito dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaras tena saṃvvatsarasaṃmitaḥ //
PB, 4, 5, 10.0 catustriṃśā bhavanti varṣma vai catustriṃśo varṣmaṇaivainaṃ saṃmimate //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 9, 3, 6.0 tāvatyaḥ saṃvatsarasya rātrayaḥ saṃvatsarasaṃmitābhir eva tad ṛgbhir āśīvinam āpnoti //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve vā sarveṣām //
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve vā sarveṣām //
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve vā sarveṣām //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 22.1 āsyadaghna udake tiṣṭhann akyenākīty etat triḥsaptakṛtvo gāyed etat sarvavācogatasaṃmitam etena sarvān kāmān avāpnoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 4.10 prajāpatinā yajñamukhena saṃmitāḥ //
TB, 1, 1, 9, 5.2 yajñaparuṣā saṃmitāḥ /
TB, 1, 1, 9, 5.5 vīryasaṃmitāḥ /
TB, 1, 2, 1, 7.4 tayā bhāsā saṃmitaḥ /
TB, 1, 2, 1, 8.2 prajāpatinā yajñamukhena saṃmitāḥ /
TB, 1, 2, 2, 1.6 agniṣṭomasaṃmitaḥ suvargo loka iti /
Taittirīyasaṃhitā
TS, 5, 1, 1, 48.1 vīryasaṃmitā //
TS, 5, 1, 6, 50.1 prajāpatinā yajñamukhena saṃmitām //
TS, 5, 2, 8, 76.1 prajāpatinā yajñamukhena saṃmitam //
TS, 6, 1, 4, 8.0 mukhena saṃmito bhavati //
TS, 6, 2, 1, 37.0 te trayas trikapālās trivṛtā stomena saṃmitāḥ //
TS, 6, 2, 1, 41.0 te trayas trikapālās trivṛtā prāṇena saṃmitāḥ //
TS, 6, 2, 10, 22.0 yajamānena saṃmitaudumbarī bhavati //
TS, 6, 2, 10, 45.0 trivṛtā stomena saṃmitam //
TS, 6, 3, 3, 6.4 navāratniṃ tejaskāmasya trivṛtā stomena saṃmitaṃ tejas trivṛt tejasvy eva bhavati /
TS, 6, 3, 3, 6.9 aṣṭāśrir bhavaty aṣṭākṣarā gāyatrī tejo gāyatrī gāyatrī yajñamukhaṃ tejasaiva gāyatriyā yajñamukhena saṃmitaḥ //
TS, 6, 6, 2, 5.0 puruṣeṇa yajñaḥ saṃmitaḥ //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 4, 45.0 vajro vā eṣā saṃmīyate yad ekādaśinī //
Taittirīyāraṇyaka
TĀ, 5, 3, 4.5 prajāpatinā yajñamukhena saṃmitam /
TĀ, 5, 3, 4.7 yajñaparuṣā saṃmitam /
TĀ, 5, 3, 4.10 vīryasaṃmitam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
VaikhŚS, 10, 7, 6.0 agnīd yūpāvaṭaṃ khanoparasaṃmitaṃ dvyaṅgulena tryaṅgulena caturaṅgulena voparam atikhanatād iti saṃpreṣyati //
Vaitānasūtra
VaitS, 2, 3, 8.1 samiduttarāṃ srucaṃ mukhasaṃmitām udgṛhyāhavanīyam abhiprakrāmati idam ahaṃ yajamānaṃ svargaṃ lokam unnayāmīti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 55.1 keśasaṃmito brāhmaṇasya //
VasDhS, 11, 56.1 lalāṭasaṃmitaḥ kṣatriyasya //
VasDhS, 11, 57.1 ghrāṇasaṃmito vaiśyasya //
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 19.1 divīva cakṣur ātatam iti saṃmitam abhimantrayate //
VārŚS, 3, 2, 6, 15.0 evaṃ saṃmitā bhavanti //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 4.0 payaupasecanam annam agniṣṭomasaṃmitaṃ sarpiṣokthyasaṃmitaṃ madhunātirātrasaṃmitaṃ māṃsena dvādaśāhasaṃmitam udakena prajāvṛddhir āyuṣaś ca //
ĀpDhS, 2, 7, 4.0 payaupasecanam annam agniṣṭomasaṃmitaṃ sarpiṣokthyasaṃmitaṃ madhunātirātrasaṃmitaṃ māṃsena dvādaśāhasaṃmitam udakena prajāvṛddhir āyuṣaś ca //
ĀpDhS, 2, 7, 4.0 payaupasecanam annam agniṣṭomasaṃmitaṃ sarpiṣokthyasaṃmitaṃ madhunātirātrasaṃmitaṃ māṃsena dvādaśāhasaṃmitam udakena prajāvṛddhir āyuṣaś ca //
ĀpDhS, 2, 7, 4.0 payaupasecanam annam agniṣṭomasaṃmitaṃ sarpiṣokthyasaṃmitaṃ madhunātirātrasaṃmitaṃ māṃsena dvādaśāhasaṃmitam udakena prajāvṛddhir āyuṣaś ca //
ĀpDhS, 2, 18, 4.2 etad aṣṭācatvāriṃśatsaṃmitam ity ācakṣate //
Āpastambaśrautasūtra
ĀpŚS, 6, 13, 9.3 daśākṣarā virāḍ virājā yajñaḥ saṃmita iti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 7, 3, 8.0 akṣasaṃmitā paścāttiryag īṣayā prācī vipathayugena purastād yāvatā vā bāhye chidre //
ĀpŚS, 19, 21, 2.1 śataṃ hiraṇyakṛṣṇalāni kākiṇyā māṣeṇa vā saṃmitāni //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 5.2 taddevā na jihīḍire mahadvai no 'dur ye no yajñasaṃmitamaduriti //
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 17.2 saṃvatsarasaṃmito vai yajñaḥ pañca vā ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca kṛtva ānakti //
ŚBM, 3, 1, 4, 5.2 saṃvatsarasaṃmito vai yajñaḥ pañca vā ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca juhoti //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 34.1 mukhasaṃmito bhavati /
ŚBM, 3, 2, 1, 34.2 etāvadvai vīryaṃ sa yāvadeva vīryaṃ tāvāṃstadbhavati yanmukhasaṃmitaḥ //
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 5, 5, 3, 2.2 saṃvatsarasaṃmitā vai vratacaryā tasmāt saṃvatsaraṃ na vapate sa eṣa vratavisarjanīyopayogo nāma stomo bhavati keśavapanīyaḥ //
ŚBM, 5, 5, 5, 8.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśakapālo bhavati //
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 31.2 prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitā āpriyas tābhir māprīṇīhīti //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 5, 2, 8.2 prādeśamātrīṃ tiraścīm prādeśamātro vai garbho viṣṇuryonireṣā garbhasaṃmitāṃ tadyoniṃ karoti //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 6, 2, 12.2 prādeśamātro vai garbho viṣṇur ātmasaṃmitām evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 10, 4, 1, 3.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 3.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 14.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 14.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 20.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 20.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 21.0 prāṇasaṃmito brāhmaṇasya //
ŚāṅkhGS, 2, 1, 22.0 lalāṭasaṃmitaḥ kṣatriyasya //
ŚāṅkhGS, 2, 1, 23.0 keśasaṃmito vaiśyasya //
Ṛgveda
ṚV, 1, 67, 10.1 cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ saṃmāya cakruḥ //
Ṛgvedakhilāni
ṚVKh, 4, 2, 5.2 sahasrasaṃmitāṃ durgāṃ jātavedase sunavāma somam //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 11.2 ūnasthāne trisaptatim udvaped ūnasaṃmitāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 91.0 nauvayodharmaviṣamūlamūlasītātulābhyas tāryatulyaprāpyavadhyānāmyasamasamitasaṃmiteṣu //
Carakasaṃhitā
Ca, Sū., 3, 16.1 palāśanirdāharasena cāpi karṣoddhṛtānyāḍhakasaṃmitena /
Ca, Sū., 5, 24.1 aṅguṣṭhasaṃmitāṃ kuryādaṣṭāṅgulasamāṃ bhiṣak /
Ca, Śār., 4, 13.1 evamayaṃ lokasaṃmitaḥ puruṣaḥ /
Ca, Śār., 5, 3.1 'puruṣo 'yaṃ lokasaṃmitaḥ ityuvāca bhagavān punarvasurātreyaḥ /
Ca, Cik., 5, 88.2 bhāvitaṃ guṭikāṃ kṛtvā supiṣṭāṃ kolasaṃmitām //
Ca, Cik., 5, 123.3 parūṣakāṇi triphalāṃ sādhayetpalasaṃmitam //
Mahābhārata
MBh, 1, 19, 17.17 aprameyam acintyaṃ ca supuṇyajalasaṃmitam /
MBh, 1, 57, 20.4 dvātriṃśatkiṣkusaṃmitām /
MBh, 1, 57, 57.12 kalaśaṃ bhavitā bhadre sahasrārdhena saṃmitam /
MBh, 1, 90, 5.2 na tṛpyāmi kathāṃ śṛṇvann amṛtāsvādasaṃmitām //
MBh, 1, 102, 20.1 triṣu lokeṣu na tvāsīt kaścid vidurasaṃmitaḥ /
MBh, 1, 151, 1.21 tato 'pibad dadhighaṭān subahūn droṇasaṃmitān /
MBh, 1, 210, 13.2 kaunteyo 'pahṛtastasmiñ śayane svargasaṃmite //
MBh, 1, 215, 14.1 dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam /
MBh, 1, 216, 6.1 ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam /
MBh, 2, 3, 6.1 sā vai śatasahasrasya saṃmitā sarvaghātinī /
MBh, 2, 12, 26.2 pāṇḍavastarkayāmāsa karmabhir devasaṃmitaiḥ //
MBh, 2, 47, 27.1 koṭiśaścaiva bahuśaḥ suvarṇaṃ padmasaṃmitam /
MBh, 3, 13, 100.2 puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam //
MBh, 3, 36, 10.2 ahnāya narakaṃ gacchet svargeṇāsya sa saṃmitaḥ //
MBh, 3, 49, 42.1 bhavān hi saṃvṛto vīrair bhrātṛbhir devasaṃmitaiḥ /
MBh, 3, 65, 3.3 agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam //
MBh, 3, 80, 7.2 uvāca prāñjalir vākyaṃ nāradaṃ devasaṃmitam //
MBh, 3, 81, 21.1 saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ /
MBh, 3, 94, 6.1 tasmai sa brāhmaṇo nādāt putraṃ vāsavasaṃmitam /
MBh, 3, 97, 19.1 sahasraṃ te 'stu putrāṇāṃ śataṃ vā daśasaṃmitam /
MBh, 3, 97, 20.2 sahasrasaṃmitaḥ putra eko me 'stu tapodhana /
MBh, 3, 116, 24.2 sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 137, 10.1 tataḥ samabhavannārī tasyā rūpeṇa saṃmitā /
MBh, 3, 183, 29.2 sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca /
MBh, 3, 219, 3.1 vayaṃ putra parityaktā bhartṛbhir devasaṃmitaiḥ /
MBh, 4, 20, 13.1 mādīrghaṃ kṣama kālaṃ tvaṃ māsam adhyardhasaṃmitam /
MBh, 4, 38, 6.2 ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam //
MBh, 4, 38, 38.1 yat tacchatasahasreṇa saṃmitaṃ rāṣṭravardhanam /
MBh, 5, 18, 16.1 upākhyānam idaṃ śakravijayaṃ vedasaṃmitam /
MBh, 5, 59, 10.1 bhīṣmadroṇakṛpādīnāṃ bhayād aśanisaṃmitam /
MBh, 5, 62, 23.2 maruprapāte viṣame niviṣṭaṃ kumbhasaṃmitam //
MBh, 5, 66, 1.3 kāmād anyatra sambhūtau sarvābhāvāya saṃmitau //
MBh, 5, 155, 4.2 śārṅgeṇa ca mahābāhuḥ saṃmitaṃ divyam akṣayam //
MBh, 5, 162, 19.2 duḥśāsanaprabhṛtibhir bhrātṛbhiḥ śatasaṃmitaiḥ //
MBh, 5, 166, 17.1 bhīmasenastu rājendra ratho 'ṣṭaguṇasaṃmitaḥ /
MBh, 5, 168, 23.1 gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ /
MBh, 5, 181, 22.1 tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam /
MBh, 5, 183, 6.2 pramattamanaso rāmaḥ prāhiṇonmṛtyusaṃmitān //
MBh, 6, 17, 37.1 gajaskandhagatāvāstāṃ bhagadattena saṃmitau /
MBh, 6, 82, 11.1 taṃ tu chittvā raṇe bhīṣmo nārācaṃ kālasaṃmitam /
MBh, 7, 119, 5.2 nahuṣasya yayātistu rājarṣir devasaṃmitaḥ //
MBh, 7, 164, 152.2 antevāsinam ācāryo jighāṃsuḥ putrasaṃmitam //
MBh, 8, 1, 3.1 muhūrtaṃ te samāśvāsya hetubhiḥ śāstrasaṃmitaiḥ /
MBh, 8, 4, 62.1 yo bāla eva samare saṃmitaḥ savyasācinā /
MBh, 8, 24, 16.1 ekaikaṃ yojanaśataṃ vistārāyāmasaṃmitam /
MBh, 8, 42, 50.1 krodhitas tu raṇe pārtho nārācaṃ kālasaṃmitam /
MBh, 11, 18, 5.1 eṣānyā tvanavadyāṅgī karasaṃmitamadhyamā /
MBh, 11, 24, 16.1 bhāryā yūpadhvajasyaiṣā karasaṃmitamadhyamā /
MBh, 12, 14, 24.1 uttareṇa mahāmeroḥ śākadvīpena saṃmitaḥ /
MBh, 12, 80, 12.1 śaktistu pūrṇapātreṇa saṃmitānavamā bhavet /
MBh, 12, 198, 12.2 guṇābhāvāt prakṛtyā ca nistarkyaṃ jñeyasaṃmitam //
MBh, 12, 204, 15.2 tathā vārtāṃ samīkṣeta kṛtalakṣaṇasaṃmitām //
MBh, 12, 310, 14.2 vīryeṇa saṃmitaḥ putro mama bhūyād iti sma ha //
MBh, 12, 326, 106.2 tebhyastacchrāvayāmāsa purāṇaṃ vedasaṃmitam //
MBh, 12, 335, 7.2 kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam /
MBh, 12, 336, 10.1 saṃmitaḥ sāmavedena puraivādiyuge kṛtaḥ /
MBh, 12, 348, 11.1 bhūmipradānena gatiṃ labhatyāśramasaṃmitām /
MBh, 13, 14, 61.1 tasya devo 'dadat putrān sahasraṃ kratusaṃmitān /
MBh, 13, 70, 33.2 kulānujīvaṃ vīryavantaṃ bṛhantaṃ bhuṅkte lokān saṃmitān dhenudasya //
MBh, 13, 80, 5.2 gāvo dadantaḥ satataṃ sahasraśatasaṃmitāḥ /
MBh, 13, 80, 42.1 adhyāpayerañśiṣyān vai gomatīṃ yajñasaṃmitām /
MBh, 13, 85, 18.1 tathā bhasmavyapohebhyo brahmarṣigaṇasaṃmitāḥ /
MBh, 13, 94, 26.2 śatena niṣkaṃ gaṇitaṃ sahasreṇa ca saṃmitam /
MBh, 13, 135, 25.1 vasur vasumanāḥ satyaḥ samātmā saṃmitaḥ samaḥ /
MBh, 13, 141, 17.3 devair na saṃmitāvetau tasmānmaivaṃ vadasva naḥ //
MBh, 14, 36, 10.2 sāttvikaṃ rūpam evaṃ tu lāghavaṃ sādhusaṃmitam //
MBh, 14, 64, 16.1 vāraṇāśca mahārāja sahasraśatasaṃmitāḥ /
MBh, 14, 93, 88.2 saktuprasthena yajño 'yaṃ saṃmito neti sarvathā //
MBh, 18, 5, 43.1 itihāsam imaṃ puṇyaṃ mahārthaṃ vedasaṃmitam /
Manusmṛti
ManuS, 2, 46.2 lalāṭasaṃmito rājñaḥ syāt tu nāsāntiko viśaḥ //
Rāmāyaṇa
Rām, Bā, 1, 77.1 idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam /
Rām, Ay, 101, 2.2 akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam //
Rām, Su, 12, 49.2 śubhā yā pārthivendrasya patnī rāmasya saṃmitā //
Rām, Su, 56, 30.1 tasminmuhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ /
Rām, Utt, 74, 19.1 prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ /
Agnipurāṇa
AgniPur, 1, 10.1 agninoktaṃ purāṇam yad āgneyaṃ brahmasaṃmitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 4, 31.2 surāmaṇḍe 'lpalavaṇaṃ pibet prasṛtasaṃmitam //
AHS, Cikitsitasthāna, 9, 74.1 mṛcchoṣe tāni saṃkṣudya tatpiṇḍaṃ muṣṭisaṃmitam /
AHS, Cikitsitasthāna, 14, 81.1 tulyaṃ ghṛtaṃ tulyapayo vipaced akṣasaṃmitaiḥ /
AHS, Utt., 1, 14.1 prāṅniṣiddhastanasyāsya tatpāṇitalasaṃmitam /
AHS, Utt., 6, 24.2 sasaptalākrimiharaiḥ kalkitairakṣasaṃmitaiḥ //
AHS, Utt., 39, 75.1 puṣṭāni pākena paricyutāni bhallātakāny āḍhakasaṃmitāni /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 219.2 saṃmīyate sma nāṅgeṣu daridra iva kāmukaḥ //
BKŚS, 14, 13.2 nītavantau ciraṃ kālam ekāharniśasaṃmitam //
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
Harivaṃśa
HV, 1, 4.2 manaḥkarṇasukhaṃ tan māṃ prīṇāty amṛtasaṃmitam //
HV, 1, 15.3 kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām //
HV, 4, 25.1 svargyaṃ yaśasyam āyuṣyaṃ dhanyaṃ vedena saṃmitam /
HV, 10, 59.1 tatra ṣaṣṭisahasrāṇi garbhās te tilasaṃmitāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 59.1 pratibimbapraticchandasarūpasamasaṃmitāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 23.1 iyaṃ tu saṃhitā brāhmī caturvedaistu saṃmitā /
KūPur, 1, 24, 44.2 vāyavīyottaraṃ nāma purāṇaṃ vedasaṃmitam /
KūPur, 1, 34, 24.2 maṇḍalaṃ rakṣati hariḥ sarvadevaiśca saṃmitam //
KūPur, 2, 18, 18.2 madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam //
Liṅgapurāṇa
LiPur, 1, 4, 57.1 pitāmahasyātha paraḥ parārdhadvayasaṃmitaḥ /
LiPur, 1, 25, 4.2 tasmādvyāso mahātejāḥ śrutavāñchrutisaṃmitam //
LiPur, 1, 37, 9.2 tasyāpyāyuḥ samākhyātaṃ parārdhadvayasaṃmitam //
LiPur, 1, 69, 71.2 sureśasaṃmitaṃ putraṃ prasanno dātumarhasi //
LiPur, 2, 5, 85.1 karasaṃmitamadhyāṅgīṃ pañcasnigdhāṃ śubhānanām /
LiPur, 2, 25, 48.2 samagrāḥ susamāḥ sthūlāḥ kaniṣṭhāṅgulasaṃmitāḥ //
LiPur, 2, 25, 49.1 avakrā nirvraṇāḥ snigdhā dvādaśāṅgulasaṃmitāḥ /
LiPur, 2, 27, 1.3 śrutibhiḥ saṃmitaṃ sarvaṃ romaharṣaṇa suvrata //
LiPur, 2, 28, 30.1 staṃbhayostu pramāṇena uttaradvārasaṃmitam /
Matsyapurāṇa
MPur, 1, 23.1 kṣipto 'sau pṛthutāmāgātpunar yojanasaṃmitām /
MPur, 44, 78.1 rājādhidevasya sutau jajñāte devasaṃmitau /
MPur, 59, 19.1 bhūtānbhavyāṃśca manujāṃstārayeddrumasaṃmitān /
MPur, 93, 8.1 vapradvayāvṛtāṃ vediṃ vitastyucchrāyasaṃmitām /
Nāradasmṛti
NāSmṛ, 2, 20, 18.1 vidadhyāt taptalohasya pañcāśatpalam saṃmitam /
Nāṭyaśāstra
NāṭŚ, 1, 4.1 yo 'yaṃ bhagavatā samyaggrathito vedasaṃmitaḥ /
NāṭŚ, 1, 124.1 yajñena saṃmitaṃ hyetad raṅgadaivatapūjanam /
NāṭŚ, 3, 99.1 yajñena saṃmitaṃ hyetadraṅgadaivatapūjanam /
Suśrutasaṃhitā
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 39, 14.2 biḍālapadakaṃ cūrṇaṃ deyaḥ kalko 'kṣasaṃmitaḥ //
Su, Sū., 44, 81.2 amlādibhiḥ pūrvavattu prayojyaṃ kolasaṃmitam //
Su, Śār., 6, 29.2 tāni svapāṇitalakuñcitasaṃmitāni śeṣāṇyavehi parivistarato 'ṅgulārdham //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Cik., 22, 75.1 gavāṃ mūtreṇa manujo bhāgair dharaṇasaṃmitaiḥ /
Su, Cik., 30, 10.2 niṣpattrā kanakābhāsā mūle dvyaṅgulasaṃmitā //
Su, Cik., 30, 21.2 aratnimātrakṣupakā pattrair dvyaṅgulasaṃmitaiḥ //
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 35, 7.2 teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ //
Su, Cik., 35, 7.2 teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ //
Su, Cik., 37, 101.1 caturdaśāṅgulaṃ netramāturāṅgulasaṃmitam /
Su, Cik., 37, 106.1 snehasya prasṛtaṃ cātra svāṅgulīmūlasaṃmitam /
Su, Cik., 38, 38.2 saṃmūrchite kaṣāyaṃ tu catuḥprasṛtisaṃmitam //
Su, Cik., 38, 68.1 kulatthabilvabhūnimbaiḥ kvāthitaiḥ palasaṃmitaiḥ /
Su, Utt., 1, 10.1 vidyād dvyaṅgulabāhulyaṃ svāṅguṣṭhodarasaṃmitam /
Su, Utt., 17, 40.2 sameṣaśṛṅgāñjanabhāgasaṃmitaṃ jalodbhavaṃ kācamalaṃ vyapohati //
Su, Utt., 17, 84.2 aṅguṣṭhaparvasaṃmitā vaktrayor mukulākṛtiḥ //
Su, Utt., 39, 208.2 sukhāmbunā prāgudayātpāyayetākṣasaṃmitam //
Su, Utt., 58, 37.1 abhayāmalakākṣāṇāṃ kalkaṃ badarasaṃmitam /
Su, Utt., 58, 39.1 nidigdhikāyāḥ svarasaṃ pibet kuḍavasaṃmitam /
Su, Utt., 58, 40.1 prapīḍyāmalakānāṃ tu rasaṃ kuḍavasaṃmitam /
Viṣṇupurāṇa
ViPur, 2, 4, 2.1 jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ /
ViPur, 3, 4, 1.2 ādyo vedaścatuṣpādaḥ śatasāhasrasaṃmitaḥ /
ViPur, 5, 30, 54.2 mumoca ca śaravrātaṃ sahasrāyutasaṃmitam //
ViPur, 6, 8, 12.2 etat te yan mayākhyātaṃ purāṇaṃ vedasaṃmitam /
Viṣṇusmṛti
ViSmṛ, 6, 20.1 uttamarṇaś ced rājānam iyāt tadvibhāvito 'dhamarṇo rājñe dhanadaśabhāgasaṃmitaṃ daṇḍaṃ dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 180.2 saṃmitāni durācāro yo hanty avidhinā paśūn //
YāSmṛ, 1, 205.1 dātāsyāḥ svargam āpnoti vatsarān romasaṃmitān /
YāSmṛ, 3, 230.2 nikṣepasya ca sarvaṃ hi suvarṇasteyasaṃmitam //
YāSmṛ, 3, 324.1 tithivṛddhyā caret piṇḍān śukle śikhyaṇḍasaṃmitān /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 40.2 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam //
BhāgPur, 1, 18, 42.1 na vai nṛbhirnaradevaṃ parākhyaṃ saṃmātum arhasyavipakvabuddhe /
BhāgPur, 2, 1, 8.1 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam /
BhāgPur, 2, 8, 28.1 prāha bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam /
BhāgPur, 4, 3, 10.1 tatra svasṝr me nanu bhartṛsaṃmitā mātṛṣvasṝḥ klinnadhiyaṃ ca mātaram /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 46.1 garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam /
Garuḍapurāṇa
GarPur, 1, 8, 2.1 ṣoḍaśaiḥ koṣṭhakaistatra saṃmitaṃ rudra kārayet /
GarPur, 1, 96, 73.2 saṃmitāni durācāro yo hantyavidhinā paśūn /
GarPur, 1, 98, 8.1 dātā svargamavāpnoti vatsarānromasaṃmitān /
GarPur, 1, 105, 8.2 aśvaratnādiharaṇaṃ suvarṇasteyasaṃmitam //
GarPur, 1, 105, 69.1 tithipiṇḍāṃścaredvṛddhyā śukle śikhyaṇḍasaṃmitān /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 28.2 dadāv umāpatir mahyaṃ sahasrair bhavasaṃmitaiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.3 lalāṭasaṃmito rājñaḥ syāttu nāsāntiko viśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 347.2 bhaikṣyamavekṣitaṃ paryagnikṛtam ādityadarśitaṃ gurave niveditam anujñātam amṛtasaṃmitaṃ prāhuḥ /
Rasaprakāśasudhākara
RPSudh, 1, 121.2 mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //
RPSudh, 3, 6.2 pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //
RPSudh, 3, 15.2 viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam //
Rasaratnasamuccaya
RRS, 10, 34.2 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //
RRS, 10, 39.1 dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /
RRS, 13, 26.1 prasvinno vālukāyantre guñjādvitayasaṃmitaḥ /
RRS, 14, 94.2 vyoṣājyasahitā līḍhā guñjābījena saṃmitā //
RRS, 16, 20.2 sudhāsārarasaṃ tatra kṣiptvā dhānyakasaṃmitam //
RRS, 16, 90.2 marditaṃ dvipalaiḥ kuryādvaṭikā māṣasaṃmitā //
Rasendracūḍāmaṇi
RCūM, 5, 34.1 vitastyā saṃmitāṃ kāntalohena parinirmitām /
RCūM, 5, 129.1 ekabhittau caredgartaṃ vitastyābhogasaṃmitam /
RCūM, 5, 129.2 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //
RCūM, 5, 134.1 dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /
RCūM, 10, 40.2 kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān //
RCūM, 14, 72.1 balinā palamātreṇa taddravye rajasaṃmitaiḥ /
RCūM, 14, 119.1 itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /
Rasādhyāya
RAdhy, 1, 414.1 śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam /
Rājanighaṇṭu
RājNigh, Guḍ, 140.2 ghanavallī sitalatā nāmabhiḥ śarasaṃmitā //
RājNigh, Parp., 26.1 devagandhā mahācchidrā ṛkṣārhā rudrasaṃmitā /
RājNigh, Pipp., 134.2 aruṇopaviṣā caiva jñeyā ṣoḍaśasaṃmitā //
RājNigh, Pipp., 144.2 madhukaṃ madhukā yaṣṭī yaṣṭyāhvaṃ vasusaṃmitam //
RājNigh, Pipp., 214.3 tīvrajvālā vahniśikhā madyapuṣpīndrasaṃmitā //
RājNigh, Pipp., 227.2 saumyā himodbhavā gandhavadhūr nāgendusaṃmitā //
RājNigh, Śat., 191.2 picchilā cekṣugandhā ca jñeyā bhuvanasaṃmitā //
RājNigh, Kar., 31.2 kāṣṭhīlaś ca sadāpuṣpo jñeyo 'tra saptasaṃmitaḥ //
RājNigh, Kar., 76.3 geyapriyo janeṣṭaś ca mṛgeṣṭo rudrasaṃmitaḥ //
RājNigh, Kar., 113.3 śivamallī śivāhlādaḥ śāmbhavo ravisaṃmitaḥ //
RājNigh, Āmr, 61.2 munikharjūrikā vanyā rājeṣṭā ripusaṃmitā //
RājNigh, Āmr, 137.2 subījaḥ suphalaḥ svacchaḥ surasaḥ smṛtisaṃmitaḥ //
RājNigh, Āmr, 147.2 pūrako rocanaphalo dvidevamunisaṃmitaḥ //
RājNigh, 12, 78.3 kaṅkolaṃ kaṭphalaṃ proktaṃ mārīcaṃ rudrasaṃmitam //
RājNigh, 13, 51.2 saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //
RājNigh, 13, 57.2 rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam //
RājNigh, 13, 96.2 sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam //
RājNigh, 13, 117.2 raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā //
RājNigh, 13, 152.2 svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam //
RājNigh, 13, 163.3 garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 1.0 suniṣpannāni bhallātakāni pākena paricyutānyāḍhakasaṃmitāni iṣṭikācūrṇakaṇair ghṛṣṭāni jalena prakṣālya mārutena saṃśoṣya na tv ātape tato jarjarāṇi jaladroṇe vipacet //
Skandapurāṇa
SkPur, 3, 1.3 kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām /
SkPur, 5, 66.2 ya imaṃ śṛṇuyānmartyo guhyaṃ vedārthasaṃmitam /
Tantrāloka
TĀ, 16, 5.1 tasmādyathātathā yāgaṃ yāvaccakreṇa saṃmitam /
Ānandakanda
ĀK, 1, 7, 151.1 ityūcire surāḥ sarve sākṣādamṛtasaṃmitam /
ĀK, 1, 15, 132.2 tatrāghoraṃ japeddhīraḥ sahasravasusaṃmitam //
ĀK, 1, 15, 611.2 godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam //
ĀK, 1, 26, 204.1 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /
ĀK, 1, 26, 208.2 dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham //
ĀK, 2, 1, 285.2 sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam //
ĀK, 2, 8, 32.1 garalārir vāyavīryaṃ gāruḍaṃ rudrasaṃmitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 63.1 ṣaḍguñjāsaṃmitaṃ cūrṇamekonatriṃśadūṣaṇaiḥ /
ŚdhSaṃh, 2, 12, 114.1 śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam /
ŚdhSaṃh, 2, 12, 206.2 mahānimbasya bījāni piṣṭvā ṣaṭsaṃmitāni ca //
ŚdhSaṃh, 2, 12, 235.2 viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 8.0 pratyekaṃ karṣasaṃmitā ityabhiprāyaḥ //
Dhanurveda
DhanV, 1, 36.2 keṣāṃcicca bhaveccāpaṃ vitastinavasaṃmitam //
DhanV, 1, 48.2 paṭṭasūtraiḥ guṇaḥ kāryaḥ kaniṣṭhāmānasaṃmitaḥ //
DhanV, 1, 59.2 mukhena cāpi kaṇṭhena vedham aṅgulisaṃmitam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 śāṇasaṃmitaḥ ṭaṃkaṇapramāṇaḥ śuddhaṃ sūtaṃ viṣaṃ gandhaṃ ceti dhattūrabījaṃ triśāṇaṃ sarvebhyo dviguṇā dvādaśa bhāgā hemāhvā hemakṣīrī tasya sthāne vyoṣaṃ trikaṭurityeke //
Haribhaktivilāsa
HBhVil, 2, 104.2 dadhi prasṛtimātraṃ syāt lājāḥ syuḥ muṣṭisaṃmitāḥ //
HBhVil, 2, 131.1 guruḥ samarpya gandhādīn puruṣāhārasaṃmitam /
HBhVil, 3, 226.2 madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 80.0 mukhena saṃmita upariṣṭātpātro bhavati devatānāṃ tṛptyai //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 13.1 piṇḍasthe pādam ekaṃ tu dvau pādau garbhasaṃmite /
ParDhSmṛti, 10, 18.1 ākaṇṭhasaṃmite kūpe gomayodakakardame /
Rasakāmadhenu
RKDh, 1, 1, 7.8 kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 7.0 tasyāṃ diśi sthitāyāṃ bhittau dvāraṃ vitastyā saṃmitaṃ kāryam //
Rasataraṅgiṇī
RTar, 4, 56.2 bhittyā dvyaṃgulasaṃmitaḥ khalu yathā cendrāṅgulo gharṣakaḥ khalvo'yaṃ khalu vartulo nigaditaḥ sūtādisiddhipradaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 139, 5.2 yo datte vipramukhyāya tasya tatkoṭisaṃmitam //
SkPur (Rkh), Revākhaṇḍa, 159, 88.2 svasthe sahasraguṇitamāture śatasaṃmitam //
Sātvatatantra
SātT, 2, 30.2 saṃyācya saṃmitapadatritayaṃ baleḥ svaṃ kṛtvā triviṣṭapam adād aditeḥ sutebhyaḥ //
Yogaratnākara
YRā, Dh., 36.2 tatsvāṅgaśītaṃ niṣkāsya bhakṣayed vallasaṃmitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 2.0 vedyantasaṃmitā paścātpārṣṇiḥ //
ŚāṅkhŚS, 1, 10, 7.0 mukhasaṃmitāṃ dhārayan hṛdayasaṃmitāṃ vā //
ŚāṅkhŚS, 1, 10, 7.0 mukhasaṃmitāṃ dhārayan hṛdayasaṃmitāṃ vā //