Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 54, 1.2 akrandayo nadyo roruvad vanā kathā na kṣoṇīr bhiyasā sam ārata //
ṚV, 1, 54, 5.1 ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā /
ṚV, 1, 140, 6.1 bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat /
ṚV, 2, 11, 10.1 aroravīd vṛṣṇo asya vajro 'mānuṣaṃ yan mānuṣo nijūrvāt /
ṚV, 3, 55, 17.1 yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ /
ṚV, 4, 58, 3.2 tridhā baddho vṛṣabho roravīti maho devo martyāṁ ā viveśa //
ṚV, 5, 30, 11.1 yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu /
ṚV, 6, 61, 8.2 amaś carati roruvat //
ṚV, 6, 73, 1.2 dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti //
ṚV, 7, 101, 1.2 sa vatsaṃ kṛṇvan garbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti //
ṚV, 8, 6, 40.1 vāvṛdhāna upa dyavi vṛṣā vajry aroravīt /
ṚV, 9, 65, 19.1 arṣā soma dyumattamo 'bhi droṇāni roruvat /
ṚV, 9, 68, 2.1 sa roruvad abhi pūrvā acikradad upāruhaḥ śrathayan svādate hariḥ /
ṚV, 9, 71, 2.1 pra kṛṣṭiheva śūṣa eti roruvad asuryaṃ varṇaṃ ni riṇīte asya tam /
ṚV, 9, 85, 9.2 rājā pavitram aty eti roruvad divaḥ pīyūṣaṃ duhate nṛcakṣasaḥ //
ṚV, 9, 86, 7.2 sahasradhāraḥ pari kośam arṣati vṛṣā pavitram aty eti roruvat //
ṚV, 9, 91, 3.1 vṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ /
ṚV, 10, 8, 1.1 pra ketunā bṛhatā yāty agnir ā rodasī vṛṣabho roravīti /
ṚV, 10, 28, 2.1 sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ /
ṚV, 10, 75, 3.2 abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat //
ṚV, 10, 86, 15.1 vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat /
ṚV, 10, 92, 5.2 yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate //