Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 10.1 viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
MS, 1, 3, 1, 4.2 śṛṇota grāvāṇo viduṣo nu yajñaṃ śṛṇotu devaḥ savitā havaṃ me //
MS, 1, 3, 26, 1.2 upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate //
MS, 1, 3, 26, 1.2 upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate //
MS, 1, 4, 3, 3.2 gṛhaiś ca sarvaiḥ prajayā nv agre svo ruhāṇās taratā rajāṃsi //
MS, 1, 4, 6, 10.0 etaṃ vai lokaṃ yajamāno nv atimucyate yad etā āpo 'tisṛjyante //
MS, 1, 4, 8, 37.0 vācam in nv asya brāhmaṇasya vā rājanyasya vopāsmahe //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ //
MS, 1, 6, 2, 15.2 sapta ṛtvijaḥ saptadhā tvā yajanti sapta hotrā ṛtuthā nu vidvānt sapta yonīr āpṛṇasva ghṛtena svāhā //
MS, 1, 8, 1, 47.0 tasmād enaṃ pratyañcaṃ tiṣṭhantaṃ manyante aśvo puruṣā iti /
MS, 1, 10, 3, 3.1 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśaṃ anu yojā nv indra te harī //
MS, 1, 10, 3, 9.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
MS, 1, 11, 1, 2.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
MS, 1, 11, 6, 16.0 vājasya nu prasave mātaraṃ mahīm //
MS, 2, 2, 12, 12.0 saṃvatsaraṃ nu purā manaso na kīrtayet //
MS, 2, 4, 3, 65.0 saṃdhāṃ nu saṃdadhāvahai yathā tvām eva praviśānīti //
MS, 2, 7, 12, 3.3 taṃ te viṣyāmy āyuṣo nu madhye 'thā jīvaḥ pitum addhi pramuktaḥ //
MS, 2, 7, 13, 1.2 manve nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca //
MS, 2, 7, 16, 9.3 uto nv indrāya pātave sunu somam ulūkhala //
MS, 2, 10, 1, 5.4 ā yo ghṛṇe na tatṛṣāṇo ajaras tūrvan na yāmann etaśasya raṇe //
MS, 2, 13, 1, 11.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vār nv āsām /