Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 16, 3.2 kathaṃ nv eṣām imāṃ śriyam punar eva jayemeti //
JUB, 1, 50, 3.3 punīta nv enām apūtā vā iti //
JUB, 3, 8, 7.1 sa ha sopānād evāntarvedy avasthāyovācāṅga nv itthaṃ gṛhapatā3 iti /
JUB, 3, 12, 4.1 hum mety āha mātra nu gā yatraitad yajamāna iti haitat //
JUB, 3, 13, 7.1 iti nu hiṅkārānāṃ /
JUB, 3, 15, 4.3 sa aikṣata hanta nu pratiṣṭhāṃ janayai tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhāś carantīḥ pradaghiṣyanta iti //
JUB, 3, 20, 8.1 kiṃ nu te mayīti /
JUB, 3, 20, 16.1 kiṃ nu te mayīti /
JUB, 3, 21, 10.1 kiṃ nu te mayīti /
JUB, 3, 21, 14.1 kiṃ nu te mayīti /
JUB, 3, 22, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 22, 8.1 kiṃ nu ta āvayor iti /
JUB, 3, 23, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 23, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 24, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 24, 8.1 kiṃ nu te mayīti /
JUB, 3, 25, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 25, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 26, 4.1 kiṃ nu te mayīti /
JUB, 3, 26, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 27, 8.1 kiṃ nu te mayīti /
JUB, 3, 27, 17.1 kiṃ nu te mayīti /
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 29, 7.2 taṃ vai nu tvā pariṣvajā iti /
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
JUB, 4, 19, 1.2 atha nu mīmāṃsyam eva te manye 'viditam //
JUB, 4, 23, 7.2 sa aikṣata kva nu ma uttānāya śayānāyemā devatā baliṃ hareyur iti //