Occurrences

Daśakumāracarita
Kūrmapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Skandapurāṇa

Daśakumāracarita
DKCar, 1, 1, 48.2 tadvadahamapyugraṃ tapo viracya tam arātim unmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavam iti //
Kūrmapurāṇa
KūPur, 2, 27, 3.2 gatvāraṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ //
KūPur, 2, 35, 9.2 tatra gatvā niyamavānindrasyārdhāsanaṃ labhet //
KūPur, 2, 38, 35.2 tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 51.0 uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet //
Suśrutasaṃhitā
Su, Śār., 2, 31.3 tasmānniyamavatīṃ trirātraṃ pariharet /
Skandapurāṇa
SkPur, 9, 27.1 brahmacārī niyamavāñjitakrodho jitendriyaḥ /
SkPur, 11, 7.1 athāgāttatra śailendra vipro niyamavāñchuciḥ /
SkPur, 20, 21.2 yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām /
SkPur, 20, 44.2 kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām //