Occurrences

Daśakumāracarita
Vaiśeṣikasūtravṛtti
Śatakatraya
Mṛgendraṭīkā
Sarvāṅgasundarā
Tantrāloka
Āyurvedadīpikā

Daśakumāracarita
DKCar, 2, 2, 135.1 naivamanyenāpi kṛtapūrvamiti pratiniyataiva vastuśaktiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 2.0 evamindriyāṇyapi pratiniyatabhūtakāryāṇi tathā hi //
Śatakatraya
ŚTr, 1, 94.1 namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 2.0 dhārakatvaṃ ca tasyaiva pratiniyatakālasya mātṛtvena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 1.0 atha mataṃ pratiniyatakāryajanikā kāraṇe śaktirasti natu śaktyātmanā kāryam avasthitam iti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
Tantrāloka
TĀ, 8, 276.2 pratiniyataviṣayabhāñji sphuṭāni śāstre vivṛttāni //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //