Occurrences

Chāndogyopaniṣad
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Manusmṛti
Nāradasmṛti
Yogasūtrabhāṣya
Mukundamālā
Mṛgendraṭīkā

Chāndogyopaniṣad
ChU, 7, 15, 4.5 nāpahnuvīta //
Taittirīyasaṃhitā
TS, 1, 5, 4, 15.1 apahnuta evāsmai tat //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
Ṛgveda
ṚV, 1, 138, 4.3 nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve //
Manusmṛti
ManuS, 8, 53.1 adeśyaṃ yaś ca diśati nirdiśyāpahnute ca yaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 214.2 arthaṃ cāpahnuyād vādī tatroktas trividho vidhiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
YSBhā zu YS, 4, 15.1, 2.3 ta etayā dvārā sādhāraṇatvaṃ bādhamānāḥ pūrvottarakṣaṇeṣu vasturūpam evāpahnuvate //
Mukundamālā
MukMā, 1, 23.2 mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 yataś cāsya bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 8.0 kiṃ ca saṃniveśaviśeṣavattvād vinaśvaratvāc ca dehādeḥ kāryatvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 4.3 iti pratipannānāṃ brahmavidām iva janmamaraṇakaraṇādipratiniyamadarśanasya puruṣabahutvajñāpakasyāpahnotum aśakyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 3.0 tad ayuktaṃ śrutismṛtītihāsapurāṇādisadāgamagīyamānasya saṃhārasyāpahnotum aśakyatvāt //