Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 20, 12.2 samākṣipan bhānumataḥ prabhāṃ muhustvam antakaḥ sarvam idaṃ dhruvādhruvam //
MBh, 3, 200, 23.2 śarīram adhruvaṃ loke sarveṣāṃ prāṇinām iha //
MBh, 5, 36, 37.2 pāriplavamater nityam adhruvo mitrasaṃgrahaḥ //
MBh, 5, 39, 27.2 ādāveva na tat kuryād adhruve jīvite sati //
MBh, 6, 4, 35.2 adhruvo hi jayo nāma daivaṃ cātra parāyaṇam /
MBh, 6, BhaGī 17, 18.2 kriyate tadiha proktaṃ rājasaṃ calamadhruvam //
MBh, 7, 52, 30.2 ahaṃ ca saha putreṇa adhruvā iti cintyatām //
MBh, 9, 64, 21.1 adhruvā sarvamartyeṣu dhruvaṃ śrīr upalakṣyate /
MBh, 11, 4, 14.1 adhruve jīvaloke 'smin yo dharmam anupālayan /
MBh, 11, 8, 14.1 adhruve jīvaloke ca sthāne vāśāśvate sati /
MBh, 12, 28, 49.1 so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ /
MBh, 12, 72, 13.2 dharmārthāvadhruvau tasya yo 'paśāstraparo bhavet //
MBh, 12, 97, 2.1 adharmayukto vijayo hyadhruvo 'svargya eva ca /
MBh, 12, 105, 18.1 ātmano 'dhruvatāṃ paśyaṃstāṃstvaṃ kim anuśocasi /
MBh, 12, 105, 43.2 adhruve jīvite mohād arthatṛṣṇām upāśritāḥ //
MBh, 12, 170, 21.2 lokadharmaṃ samājñāya dhruvāṇām adhruvaiḥ saha //
MBh, 12, 211, 21.2 tad anāśvāsikaṃ moghaṃ vināśi calam adhruvam //
MBh, 12, 211, 46.1 vināśino hy adhruvajīvitasya kiṃ bandhubhir mitraparigrahaiś ca /
MBh, 12, 212, 37.1 yat tamopahataṃ cittam āśu saṃcāram adhruvam /
MBh, 12, 220, 44.1 aviśvāsye viśvasiṣi manyase cādhruvaṃ dhruvam /
MBh, 12, 220, 100.2 anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ /
MBh, 12, 263, 22.1 vicārya kuṇḍadhārastu mānuṣyaṃ calam adhruvam /
MBh, 12, 297, 3.2 puruṣasyādhruve dehe kāmasya vaśavartinaḥ //
MBh, 12, 303, 13.1 anyaḥ sa puruṣo 'vyaktastvadhruvo dhruvasaṃjñakaḥ /
MBh, 12, 307, 7.2 so 'yaṃ prapadyate 'dhvānaṃ cirāya dhruvam adhruvaḥ //
MBh, 12, 307, 12.1 evaṃbhūteṣu bhūteṣu nityabhūtādhruveṣu ca /
MBh, 12, 316, 27.1 ahite hitasaṃjñastvam adhruve dhruvasaṃjñakaḥ /
MBh, 12, 316, 32.2 pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam //
MBh, 13, 26, 58.2 adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ //
MBh, 13, 81, 10.2 adhruvāṃ cañcalāṃ ca tvāṃ sāmānyāṃ bahubhiḥ saha /
MBh, 13, 81, 16.3 adhruvā calacittāsi tatastvāṃ varjayāmahe //