Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Nibandhasaṃgraha
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 3, 1, 2.0 vāyavyaṃ śaṃsati tena vāyavya ukthavān //
AB, 3, 1, 2.0 vāyavyaṃ śaṃsati tena vāyavya ukthavān //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 4, 1.0 tad āhur yathā vāva stotram evaṃ śastram āgneyīṣu sāmagāḥ stuvate vāyavyayā hotā pratipadyate katham asya āgneyyo 'nuśastā bhavantīti //
AB, 3, 4, 3.0 sa yad agniḥ pravān iva dahati tad asya vāyavyaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 3, 29, 6.0 bahvyaḥ prātar vāyavyāḥ śasyanta ekā tṛtīyasavane tasmād ūrdhvāḥ puruṣasya bhūyāṃsaḥ prāṇā yaccāvāñcaḥ //
AB, 4, 26, 9.0 tasya vāyavyaḥ paśupuroᄆāśo bhavati //
AB, 4, 26, 10.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād vāyavyaḥ paśupuroᄆāśaḥ kriyata iti //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Atharvaprāyaścittāni
AVPr, 3, 4, 12.0 vāyavyam ādhvaryavam //
AVPr, 4, 1, 1.0 sāṃnāyyaṃ yad udbodhayeyuś ced vatsā vāyavyāyā yavāgvā sāṃnāyyaṃ yajeta //
AVPr, 5, 5, 9.0 upākṛtaś cet paśuḥ prapated vāyavyāṃ yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam iti samānaṃ //
AVPr, 6, 7, 10.0 vaḍavāṃ ced aśvo 'bhīyād agnaye 'ṃhomuce 'ṣṭākapālaṃ sauryaṃ payo vāyavyāv ājyabhāgau //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 17.1 srug darvir nekṣaṇam āyavanaṃ droṇakalaśāḥ kumbhyo vāyavyāni pātrāṇīyam eva kṛṣṇājinam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 11, 4.0 yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 5.0 śvetāya vāyavyāyāntarikṣāṇām adhipataye svāheti dvitīyām //
Gopathabrāhmaṇa
GB, 1, 2, 19, 38.0 saiṣā vāyavyā hotrā yat potrīyā //
GB, 1, 3, 12, 3.0 vāyavyam upasṛṣṭāyām //
GB, 1, 3, 19, 27.0 vidyotamāne stanayaty atho varṣati vāyavyam abhiṣuṇvanti vai devāḥ somaṃ ca bhakṣayanti //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Kauśikasūtra
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
KauśS, 13, 35, 5.2 sa no nediṣṭham ākṛdhi vāto hi raśanākṛta iti vāyavyasya //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 9.0 vāyavyam eva svāhākāram etābhir anuvadati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 11, 6.0 vāyavyaṃ payaḥ //
KātyŚS, 20, 3, 18.0 nāśe tantreṇa dyāvāpṛthivyaḥ payo vāyavyaṃ sauryaḥ //
KātyŚS, 20, 3, 20.0 prajāte vāyavyam //
Kāṭhakasaṃhitā
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo vā kāmayeta //
KS, 11, 2, 12.0 abhinītyai vāyavyā //
KS, 13, 1, 16.0 tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ vā //
KS, 13, 1, 19.0 yad vāyavyā //
KS, 13, 5, 17.0 vāyavyaṃ vatsaṃ śva ālabheta //
KS, 13, 7, 40.0 etayor eva vāyavyaṃ vatsaṃ śva ālabheta //
KS, 13, 12, 9.0 yad vāyur vyavāt tasmād vāyavyā //
KS, 13, 12, 19.0 vāyavyām ālabheta bubhūṣan //
KS, 19, 8, 21.0 athaiṣa vāyavyaś śvetas tūparaḥ //
KS, 19, 8, 34.0 yad vāyavya etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 19, 8, 35.0 vāyavyā kāryā3 prājāpatyā3 iti mīmāṃsante //
KS, 19, 8, 36.0 yad vāyavyāṃ kuryāt prajāpater iyāt //
KS, 19, 8, 39.0 yad vāyavyaḥ paśus tena vāyor naiti //
KS, 20, 10, 22.0 ṛtavyā anu vāyavyā upadadhāti //
KS, 20, 10, 26.0 vāyavyā anv apasyā upadadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 10, 2.0 vāyavyam upāvasṛṣṭam //
MS, 1, 10, 1, 38.0 vāyavyā yavāgūḥ pratidhug vā //
MS, 2, 2, 7, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug vā bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo vā hiraṇyaṃ vindet //
MS, 2, 2, 7, 8.0 abhinītyai vāyavyā //
MS, 2, 5, 2, 36.0 vāyavyām ajām ālabheta sārasvatīṃ meṣīm adityā ajām abhiśasyamānaṃ yājayet //
MS, 2, 5, 11, 1.0 vāyavyam ajam ālabheta //
MS, 2, 11, 5, 55.0 vāyavyāni ca me droṇakalaśaś ca me //
MS, 3, 11, 9, 6.2 yakṛt klomānaṃ varuṇo bhiṣajyan matasne vāyavyair na mināti pittam //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 5, 2.5 vāyavyaṃ vatsam ālabhante /
TB, 2, 1, 7, 1.2 vāyavyam upasṛṣṭam /
TB, 2, 1, 8, 2.3 vāyavyaṃ vā etad upasṛṣṭam /
Taittirīyasaṃhitā
TS, 1, 8, 7, 4.1 vāyavyam payaḥ //
TS, 2, 1, 1, 1.1 vāyavyaṃ śvetam ālabheta bhūtikāmaḥ /
TS, 2, 1, 4, 7.12 vāyavyam //
TS, 2, 1, 10, 2.2 vāyavyaṃ gomṛgam ālabheta yam ajaghnivāṃsam abhiśaṃseyuḥ /
TS, 3, 4, 3, 2.1 vāyur vyavāt tasmād vāyavyā /
TS, 3, 4, 3, 2.7 vāyavyām ālabheta bhūtikāmaḥ /
TS, 3, 4, 3, 4.7 vāyavyayopākaroti /
TS, 5, 5, 1, 25.0 yad vāyavyo bhavaty etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
TS, 5, 5, 1, 26.0 vāyavyaḥ kāryā3ḥ prājāpatyā3 ity āhuḥ //
TS, 5, 5, 1, 27.0 yad vāyavyaṃ kuryāt prajāpater iyāt //
TS, 5, 5, 1, 29.0 yad vāyavyaḥ paśur bhavati tena vāyor naiti //
TS, 6, 3, 2, 3.1 ā grāvṇa ā vāyavyāny ā droṇakalaśam /
TS, 6, 3, 2, 3.7 grāvṇo vāyavyāni droṇakalaśam āgnīdhra upavāsayati /
TS, 6, 4, 7, 15.0 tasmān nānādevatyāni santi vāyavyāny ucyante //
TS, 6, 5, 10, 18.0 sthālyā gṛhṇāti vāyavyena juhoti //
TS, 6, 5, 10, 21.0 parā sthālīr asyanty udvāyavyāni haranti //
TS, 6, 5, 11, 20.0 sthālībhir anye grahā gṛhyante vāyavyair anye //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 2.0 abhiṣekadivyavāyavyāgneyagurvanujñā iti pañcadhā bhavati //
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 5, 3.0 gavāṃ pādodgatairvāyunītaiḥ pāṃsubhiḥ sparśanaṃ vāyavyam //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
Vaitānasūtra
VaitS, 2, 5, 27.1 vāyavyaṃ śunāsīryaṃ sauryam ekayā ca śunāsīreha sūryaś cakṣuṣām iti //
Vārāhaśrautasūtra
VārŚS, 1, 7, 5, 2.1 pañca saṃcarāṇi vāyavyā yavāgūḥ pratidhug vendrāya śunāsīrāya dvādaśakapālaḥ saurya ekakapāla iti havīṃṣi //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
VārŚS, 3, 1, 1, 13.0 āgrayaṇasthālīṃ prayujya pañca khādirāṇi vāyavyāni pātrāṇi prayunakti //
VārŚS, 3, 1, 1, 14.0 ṣoḍaśipatrāṃ prayujya saptadaśa khādirāṇi vāyavyāni saptadaśa mārttikān upayāmān //
VārŚS, 3, 2, 7, 61.1 dve dve vāyavye //
VārŚS, 3, 4, 3, 16.1 vāyavyaḥ śvetaḥ pucchā indrāya svapasyāya vehad vaiṣṇava iti //
Āpastambaśrautasūtra
ĀpŚS, 16, 8, 6.1 vāyavyaḥ kāryā ity uktam //
ĀpŚS, 16, 27, 19.1 yadi vāyavyasya syān mukhyasya sthāne sarveṣām upadhānair upadhāya sarveṣām utsargair upatiṣṭheta //
ĀpŚS, 18, 12, 14.1 āgnīdhre vāyavyair gṛhyante //
ĀpŚS, 19, 16, 3.1 vāyavyaṃ śvetam iti te brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 17, 7.1 vāyavyām ālabheta bhūtikāma ity uktāni daivatāni //
ĀpŚS, 19, 17, 8.1 vāyavyayopākaroty ā vāyo bhūṣa śucipā iti //
ĀpŚS, 20, 7, 13.0 yady adhīyād agnaye 'ṃhomuce 'ṣṭākapālaḥ sauryaṃ payo vāyavya ājyabhāgaḥ //
ĀpŚS, 20, 7, 15.0 yadi naśyed vāyavyaṃ carum //
ĀpŚS, 20, 15, 3.4 śvetā vāyavyāḥ /
ĀpŚS, 20, 20, 4.1 vāyavyair abhiṣiñcatīty eke //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 23.0 vāyavyaḥ paśuḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 11.1 yad v eva vāyavyaḥ paśur bhavati /
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 12.1 yad v eva vāyavyaḥ paśurbhavati /
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 13.0 kuvid aṅga namasā ye vṛdhāsa iti vāyavyaṃ mahadvad vṛdhavat //
Ṛgveda
ṚV, 10, 90, 8.2 paśūn tāṃś cakre vāyavyān āraṇyān grāmyāś ca ye //
Carakasaṃhitā
Ca, Sū., 26, 8.5 pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ /
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Nid., 1, 4.0 atastrividhā vyādhayaḥ prādurbhavanti āgneyāḥ saumyāḥ vāyavyāśca dvividhāścāpare rājasāḥ tāmasāśca //
Mahābhārata
MBh, 1, 125, 19.2 vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān //
MBh, 1, 165, 40.10 āgneyaṃ vāruṇaṃ caindraṃ yāmyaṃ vāyavyam eva ca /
MBh, 1, 218, 15.2 vāyavyam evābhimantrya pratipattiviśāradaḥ //
MBh, 1, 225, 12.1 āgneyāni ca sarvāṇi vāyavyāni tathaiva ca /
MBh, 3, 163, 29.2 tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha //
MBh, 4, 53, 48.1 aindraṃ vāyavyam āgneyam astram astreṇa pāṇḍavaḥ /
MBh, 4, 56, 14.2 astram āgneyam agneśca vāyavyaṃ mātariśvanaḥ /
MBh, 4, 59, 21.2 kauberaṃ vāruṇaṃ caiva yāmyaṃ vāyavyam eva ca /
MBh, 5, 181, 11.1 tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān /
MBh, 6, 98, 18.2 mumocāstraṃ mahārāja vāyavyaṃ pṛtanāmukhe //
MBh, 6, 98, 20.1 tato droṇo 'bhivīkṣyaiva vāyavyāstraṃ sudāruṇam /
MBh, 6, 116, 38.1 āgneyaṃ vāruṇaṃ saumyaṃ vāyavyam atha vaiṣṇavam /
MBh, 7, 18, 22.2 vāyavyāstreṇa tair astāṃ śaravṛṣṭim apāharat //
MBh, 7, 131, 72.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 132, 28.1 droṇastu paramakruddho vāyavyāstreṇa pārthivam /
MBh, 7, 132, 37.2 vyadhamad roṣatāmrākṣo vāyavyāstreṇa bhārata //
MBh, 7, 136, 10.1 droṇastu paramakruddho vāyavyāstreṇa saṃyuge /
MBh, 7, 137, 42.2 krodhena mahatāviṣṭo vāyavyāstram avāsṛjat //
MBh, 7, 150, 71.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 163, 28.1 aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyam atha vāruṇam /
MBh, 8, 15, 31.2 vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat //
MBh, 8, 67, 11.1 pāṇḍaveyas tv asaṃbhrānto vāyavyāstreṇa vīryavān /
MBh, 12, 177, 33.2 vāyavyastu guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
MBh, 12, 177, 34.3 evaṃ dvādaśavistāro vāyavyo guṇa ucyate //
MBh, 12, 228, 14.1 kramaśaḥ pārthivaṃ yacca vāyavyaṃ khaṃ tathā payaḥ /
MBh, 12, 228, 20.1 atha śvetāṃ gatiṃ gatvā vāyavyaṃ sūkṣmam apyajaḥ /
MBh, 13, 110, 57.2 puṇyagandhodayaṃ divyaṃ vāyavyair upaśobhitam //
MBh, 14, 43, 30.1 vāyavyastu tathā sparśastvacā prajñāyate ca saḥ /
MBh, 14, 49, 50.1 evaṃ dvādaśavistāro vāyavyo guṇa ucyate /
Rāmāyaṇa
Rām, Bā, 26, 11.1 vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava /
Rām, Bā, 29, 20.1 śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ /
Rām, Bā, 55, 10.1 vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā /
Rām, Su, 58, 6.1 brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā /
Rām, Yu, 38, 16.1 nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca /
Rām, Yu, 55, 111.1 vāyavyam ādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya /
Rām, Yu, 59, 91.2 vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 8.2 vāyavyaṃ rūkṣaviśadalaghusparśaguṇolbaṇam //
AHS, Śār., 3, 59.1 bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ /
AHS, Utt., 37, 2.1 daṣṭasya kīṭair vāyavyair daṃśastodarujolbaṇaḥ /
Kūrmapurāṇa
KūPur, 1, 21, 55.2 prājāpatyaṃ tathā kṛṣṇo vāyavyaṃ dhṛṣṇa eva ca //
KūPur, 2, 18, 12.1 brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
KūPur, 2, 18, 14.1 gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
Liṅgapurāṇa
LiPur, 1, 48, 17.2 tādṛśī gandhavantī ca vāyavyāṃ diśi śobhanā //
LiPur, 1, 54, 45.1 stanitaṃ ceha vāyavyaṃ vaidyutaṃ pāvakodbhavam /
LiPur, 1, 86, 31.2 vāyavyaṃ ca tathā vyaumamānasaṃ ca yathākramam //
LiPur, 1, 86, 136.2 vāyavyaṃ vai lalāṭādyaṃ vyomākhyaṃ vā śikhāgrakam //
LiPur, 1, 98, 12.1 vāyavyaiś ca tathāgneyair aiśānair vārṣikaiḥ śubhaiḥ /
LiPur, 2, 3, 85.1 vāyavyaṃ ca tatheśānaṃ saṃsadaṃ prāpya dharmavit /
LiPur, 2, 13, 22.2 vāyavyaḥ pariṇāmo yaḥ śarīreṣu śarīriṇām //
LiPur, 2, 18, 9.2 agrāhyeṇāpi vā grāhyaṃ vāyavyena samīraṇaḥ //
LiPur, 2, 24, 9.1 vāyavyacaturthena ṣaṣṭhasahitena phaḍantena vāyuśuddhiḥ //
LiPur, 2, 25, 63.1 oṃ abhivyaktāyai vāyavyajihvāyai śatrūccāṭanāyai svāhā //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
Matsyapurāṇa
MPur, 24, 24.2 budhaputreṇa vāyavyam astraṃ muktvā yaśo'rthinā //
MPur, 62, 18.2 vāyavye pāṭalāmugrāmantareṇa tato'pyumām //
MPur, 79, 7.1 paścime vedadhāmne ca vāyavye caṇḍabhānave /
MPur, 98, 5.2 vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet //
MPur, 150, 135.2 vāyavyaṃ cāstramatulaṃ candraścakre dvitīyakam //
MPur, 153, 105.2 vāyavyam astram akaronmeghasaṃghātanāśanam //
MPur, 153, 106.1 vāyavyāstrabalenātha nirdhūte meghamaṇḍale /
MPur, 162, 22.1 vāyavyaṃ mathanaṃ caiva kāpālamatha kaiṅkaram /
Nāṭyaśāstra
NāṭŚ, 3, 29.1 vāyavyāyāṃ diśi tathā sapta vāyūnniveśayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
Suśrutasaṃhitā
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Ka., 8, 7.2 aṣṭādaśeti vāyavyāḥ kīṭāḥ pavanakopanāḥ //
Su, Utt., 47, 50.1 madyasyāgneyavāyavyau guṇāvambuvahāni tu /
Viṣṇupurāṇa
ViPur, 3, 11, 48.1 vāyavye vāyave dikṣu samastāsu tato diśām /
Yājñavalkyasmṛti
YāSmṛ, 3, 287.2 nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 1.0 vāyavyaṃ lakṣayati vāyavyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 1.0 vāyavyaṃ lakṣayati vāyavyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 2.0 rūkṣādiguṇotkaṭaṃ raukṣyādikaraṃ ca dravyaṃ vāyavyam //
Bhāratamañjarī
BhāMañj, 6, 415.2 vāyavyāstreṇa vidadhe jagatāṃ kṣobhavibhramam //
BhāMañj, 7, 584.2 aindravāruṇavāyavyair astrairdroṇo 'pyayodhayat //
Garuḍapurāṇa
GarPur, 1, 23, 25.1 agnīśarakṣovāyavye madhye pūrvāditantrakam /
GarPur, 1, 39, 13.1 rāhuṃ vāyavyadeśe tu nandyāvartanibhaṃ hara /
GarPur, 1, 48, 23.1 homadravyāṇi vāyavye kuryātsopaskarāṇi ca /
GarPur, 1, 50, 9.1 brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
GarPur, 1, 50, 11.1 gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
GarPur, 1, 60, 16.2 arthaṃ prāpnoti vāyavye uttare kalahobhavet //
Kathāsaritsāgara
KSS, 2, 6, 29.1 susaṃmohanavāyavyavāruṇāstrairnirantaraiḥ /
Kālikāpurāṇa
KālPur, 56, 12.2 māṃ pātu to'sau pāścātye śaktir vāyavyadiggatā //
KālPur, 56, 17.2 kātyāyanī māṃ vāyavye pātu lokeśvarī sadā //
KālPur, 56, 24.2 pracaṇḍā pātu vāyavye kauberyāṃ ghorarūpiṇī //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 128.1 kapoteśvaradevasya vāyavye hastamātrakam /
RRĀ, Ras.kh., 8, 140.1 śrīśailasya tu vāyavye tīrthaṃ devahradaḥ sthitam /
RRĀ, Ras.kh., 8, 169.1 piṇḍādevīti vikhyātā tasyā vāyavyakoṇataḥ /
RRĀ, Ras.kh., 8, 173.2 mallikārjunavāyavye tīrthaṃ sarveśvaraṃ sthitam //
Rasārṇava
RArṇ, 2, 108.1 drutikriyā tu vāruṇyāṃ vāyavye dhamanaṃ priye /
Rājanighaṇṭu
RājNigh, 2, 20.2 yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam //
RājNigh, 13, 199.1 gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ /
RājNigh, Sattvādivarga, 99.2 vāyavyāpi syād udīcīpratīcyor aiśānī syādantarā prācyudīcyoḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 9.1, 1.0 vāyavyaṃ dravyaṃ rūkṣādiguṇolbaṇaṃ raukṣyalāghavādikaram //
Tantrāloka
TĀ, 8, 73.1 kuruvarṣasyottare 'tha vāyavye 'bdhau kramāccharāḥ /
TĀ, 20, 2.2 vāyavyapuranirdhūte kare savye sujājvale //
Ānandakanda
ĀK, 1, 12, 143.2 kapoteśasya vāyavye nikhaneddhastamātrakam //
ĀK, 1, 12, 155.1 mallināthasya vāyavye natvā devahradaḥ paraḥ /
ĀK, 1, 12, 184.2 piṇḍikākhyā suvikhyātā tasyā vāyavyakoṇataḥ //
ĀK, 1, 12, 201.31 oṃ māṃ sarvavarṇinīhuṅkāravāgdevyai namaḥ vāyavye /
ĀK, 1, 19, 189.2 pārthivaścāpya āgneyo vāyavyaśceti nābhasaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Nid., 1, 4, 4.0 āgneyāḥ paittikāḥ saumyāḥ kaphajāḥ vāyavyāḥ vātajāḥ //
ĀVDīp zu Ca, Nid., 1, 4, 5.0 yadyapi pradhānatvena vāyavyā eva prathamaṃ nirdeṣṭuṃ yujyante tathāpīha jvare pittasya pradhānatvād āgneyābhidhānam //
ĀVDīp zu Ca, Nid., 1, 4, 6.0 āgneyasaumyavāyavyā iti samāsenaikaikasmād apyasātmyendriyārthasaṃyogādes trividharogotpattitvaṃ darśayati asamāse hi yathāsaṃkhyamapi śaṅkyeta //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
Dhanurveda
DhanV, 1, 171.1 brāhmaṃ nārāyaṇaṃ śaivamaindraṃ vāyavyavāruṇe /
Haribhaktivilāsa
HBhVil, 3, 42.2 māntraṃ pārthivam āgneyaṃ vāyavyaṃ divyam eva ca /
HBhVil, 5, 10.4 vāṇīṃ vāyavya aiśāne kṣetrapālaṃ tathārcayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 9.2 āgneyaṃ vāruṇaṃ brāhmaṃ vāyavyaṃ divyam eva ca //
ParDhSmṛti, 12, 10.2 āpohiṣṭheti ca brāhmaṃ vāyavyaṃ gorajaḥ smṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 50.1 bārhaspatyaṃ caturthaṃ ca vāyavyaṃ saṃmataṃ sadā /
SkPur (Rkh), Revākhaṇḍa, 28, 118.1 aindraṃ vāhnaṃ ca kauberaṃ vāyavyaṃ yāmyameva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 50.1 dānavena tadā muktaṃ vāyavyāstraṃ raṇājire /
SkPur (Rkh), Revākhaṇḍa, 48, 50.2 vāruṇaṃ ca gataṃ tāta vāyavyāstravināśitam //
SkPur (Rkh), Revākhaṇḍa, 51, 31.1 vārijaṃ saumyamāgneyaṃ vāyavyaṃ pārthivaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 33.1 āgneyaṃ dhūpadīpādyaṃ vāyavyaṃ candanādikam /
SkPur (Rkh), Revākhaṇḍa, 90, 58.2 vāruṇenaiva vāyavyaṃ tālamegho vyasarjayat //
SkPur (Rkh), Revākhaṇḍa, 90, 59.1 sārpaṃ caiva hṛṣīkeśo vāyavyasya praśāntaye /
SkPur (Rkh), Revākhaṇḍa, 92, 23.2 paścime saptadhānyāni vāyavye taṃdulāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 2.1 kauberaṃ vāruṇaṃ yāmyaṃ vāyavyaṃ tu tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 177, 8.1 divyasnānādvaraṃ snānaṃ vāyavyaṃ bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 177, 8.2 vāyavyāduttamaṃ brāhmyaṃ varaṃ brāhmyāt tu vāruṇam //
SkPur (Rkh), Revākhaṇḍa, 177, 10.2 āgneyaṃ vāruṇaṃ brāhmyaṃ vāyavyaṃ divyameva ca /
SkPur (Rkh), Revākhaṇḍa, 177, 11.3 āpohiṣṭheti ca brāhmyaṃ vāyavyaṃ gorajaḥ smṛtam //