Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasamañjarī
Ānandakanda
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 9.2 saṃjñānāśo muhuḥ keśaluñcanaṃ kandharānatiḥ //
AHS, Utt., 13, 54.1 keśāsyakandharāskandhapuṣṭilāvaṇyakāntidam /
AHS, Utt., 23, 6.1 sphuratyati sirājālaṃ kandharāhanusaṃgrahaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 7.1 kaṃdharāmūlavisrastaślathabandhaśiroruhā /
BKŚS, 18, 252.1 taraṅgajaladālayaṃ makaranakracakragrahaṃ pinākadharakaṃdharaprabham anantam aprakṣayam /
Kirātārjunīya
Kir, 7, 37.1 śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram /
Liṅgapurāṇa
LiPur, 1, 98, 125.2 andhakārirmakhadveṣī viṣṇukandharapātanaḥ //
Matsyapurāṇa
MPur, 158, 15.1 sitasaṭāpaṭaloddhatakaṃdharābharamahāmṛgarājarathasthitā /
Viṣṇusmṛti
ViSmṛ, 5, 70.1 netrakandharābāhusakthyaṃsabhaṅge cottamam //
Yājñavalkyasmṛti
YāSmṛ, 2, 220.2 kaṃdharābāhusakthnāṃ ca bhaṅge madhyamasāhasaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 41.2 dordaṇḍaṣaṇḍavivare haratā parārdhyahāreṇa kaṃdharagatena ca kaustubhena //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
Rasamañjarī
RMañj, 9, 77.1 pralāpaṃ kandharāśothacchardirityādilakṣaṇam /
Ānandakanda
ĀK, 1, 14, 34.2 phenilāsyaḥ pañcame syātṣaṣṭhe kandharabhañjanam //
Kokilasaṃdeśa
KokSam, 1, 22.1 pakṣodyautaiḥ pataga purajitkandharākāṇḍanīlair vyāptābhogā visṛmaratarairvyoma sīmantayantī /
KokSam, 1, 57.1 viṣvakkīrṇairiva paśupateḥ kandharākāntipuñjair vītāloke jagati timirairvyomanīlābjabhṛṅgaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //