Occurrences

Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Sāṃkhyatattvakaumudī

Aṣṭasāhasrikā
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
Mahābhārata
MBh, 1, 119, 38.37 yudhiṣṭhirastu dharmātmā avindan pāpam ātmani /
MBh, 1, 122, 13.7 tasyā yogam avindanto bhṛśaṃ cotkaṇṭhitābhavan /
MBh, 14, 22, 28.1 agāram advāram iva praviśya saṃkalpabhogo viṣayān avindan /
Manusmṛti
ManuS, 8, 109.2 avindaṃs tattvataḥ satyaṃ śapathenāpi lambhayet //
Rāmāyaṇa
Rām, Su, 28, 9.2 paritrāṇam avindantī jānakī jīvitaṃ tyajet //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 6.1 tau ca putram avindantau ciraṃ duḥkham atiṣṭhatām /
BKŚS, 18, 6.1 tayor guṇavatoḥ putraṃ guṇavantam avindatoḥ /
BKŚS, 18, 658.1 ataḥ paraṃ bhavadvārttāṃ vicchinnatvād avindatī /
Kāmasūtra
KāSū, 3, 2, 25.1 sahasā vāpyupakrāntā kanyācittam avindatā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.25 evaṃ puruṣāntaram tām avindat saiva mohayati /