Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 8, 15.1 nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam /
MBh, 1, 68, 21.2 kaṭākṣair nirdahantīva tiryag rājānam aikṣata //
MBh, 1, 143, 19.10 tiryag yudhiṣṭhire yāti hiḍimbā bhīmagāminī /
MBh, 1, 176, 29.43 lilekha pīṭhaṃ pādena haimaṃ tiryaṅ mukhatviṣā /
MBh, 2, 5, 1.14 pratyakṣadarśī lokasya tiryag ūrdhvam adhastathā /
MBh, 2, 58, 23.3 tiryakprekṣī saṃhatabhrūr mahātmā siṃhaskandho yaśca sadātyamarṣī //
MBh, 3, 23, 8.1 evaṃ daśa diśaḥ sarvās tiryag ūrdhvaṃ ca bhārata /
MBh, 3, 170, 24.2 punas tiryak prayātyāśu punar apsu nimajjati //
MBh, 3, 181, 18.1 aśubhaiḥ karmabhiḥ pāpās tiryaṅnarakagāminaḥ /
MBh, 3, 203, 27.1 pravṛttā hṛdayāt sarvās tiryag ūrdhvam adhas tathā /
MBh, 5, 37, 39.2 utsādayellokam imaṃ pravṛddhaḥ śveto grahastiryag ivāpatan khe //
MBh, 5, 43, 33.2 nārvācīnaṃ kutastiryaṅ nādiśaṃ tu kathaṃcana //
MBh, 5, 47, 51.2 tiryag vidvāṃśchidyamānān kṣuraprais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 50, 5.2 anarmahāsī sonmādastiryakprekṣī mahāsvanaḥ //
MBh, 5, 50, 18.2 tiryakprekṣī saṃhatabhrūḥ kathaṃ śāmyed vṛkodaraḥ //
MBh, 5, 55, 9.1 sarvā diśo yojanamātram antaraṃ sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ /
MBh, 5, 108, 14.3 ataḥ prabhṛti sūryasya tiryag āvartate gatiḥ //
MBh, 5, 137, 1.2 evam uktastu vimanāstiryagdṛṣṭir adhomukhaḥ /
MBh, 5, 140, 5.1 na sajjate śailavanaspatibhya ūrdhvaṃ tiryag yojanamātrarūpaḥ /
MBh, 6, 7, 10.2 ūrdhvam antaśca tiryak ca lokān āvṛtya tiṣṭhati //
MBh, 6, 13, 34.2 asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhastathā //
MBh, 6, 102, 35.1 ityukto vāsudevena tiryagdṛṣṭir adhomukhaḥ /
MBh, 7, 25, 28.2 tiryagyātena nāgena samadenāśugāminā //
MBh, 7, 150, 59.3 sāgarormir ivoddhūtastiryag ūrdhvam avartata //
MBh, 7, 154, 15.1 tad bāṇadhārāvṛtam antarikṣaṃ tiryaggatābhiḥ samare rarāja /
MBh, 8, 28, 24.2 niḍīnam atha saṃḍīnaṃ tiryak cātigatāni ca //
MBh, 8, 66, 24.2 nāgaṃ viyat tiryag ivotpatantaṃ sa chinnagātro nipapāta bhūmau //
MBh, 8, 66, 25.2 vivyādha karṇaḥ puruṣapravīraṃ dhanaṃjayaṃ tiryag avekṣamāṇam //
MBh, 8, 68, 47.2 grahaś ca tiryag jvalitārkavarṇo yamasya putro 'bhyudiyāya rājan //
MBh, 9, 52, 13.2 yudhi vā nihatāḥ samyag api tiryaggatā nṛpa //
MBh, 9, 57, 16.2 caratyūrdhvaṃ ca tiryak ca bhīmasenajighāṃsayā //
MBh, 12, 84, 53.2 na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit //
MBh, 12, 121, 3.1 sarveṣāṃ prāṇināṃ loke tiryakṣvapi nivāsinām /
MBh, 12, 137, 100.2 tasminmithyāpraṇīte hi tiryag gacchati mānavaḥ //
MBh, 12, 159, 37.1 annaṃ tiryaṅ na hotavyaṃ pretakarmaṇyapātite /
MBh, 12, 170, 14.2 tiryagīkṣaḥ śuṣkamukhaḥ pāpako bhrukuṭīmukhaḥ //
MBh, 12, 178, 15.1 prasṛtā hṛdayāt sarve tiryag ūrdhvam adhastathā /
MBh, 12, 207, 27.2 rajastamaśca hitveha na tiryaggatim āpnuyāt //
MBh, 12, 215, 32.1 nordhvaṃ nāvāṅ na tiryak ca na kvacicchakra kāmaye /
MBh, 12, 225, 8.2 adhaścordhvaṃ ca tiryak ca dodhavīti diśo daśa //
MBh, 12, 231, 26.1 na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ /
MBh, 12, 270, 21.1 tiryag gacchanti narakaṃ mānuṣyaṃ daivam eva ca /
MBh, 12, 271, 66.2 tiryag evānupaśyeta karmabhistāmasair vṛtaḥ //
MBh, 12, 287, 22.1 adhastiryaggatiṃ caiva svarge caiva parāṃ gatim /
MBh, 12, 290, 7.1 pitṝṇāṃ viṣayāñjñātvā tiryakṣu caratāṃ nṛpa /
MBh, 12, 290, 11.2 tiryak ca patatāṃ duḥkhaṃ patatāṃ narake ca yat //
MBh, 12, 294, 18.2 niriṅgaścācalaścordhvaṃ na tiryaggatim āpnuyāt //
MBh, 12, 296, 48.1 devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute /
MBh, 12, 298, 23.1 ūrdhvasrotastathā tiryag utpadyati narādhipa /
MBh, 12, 298, 24.1 tiryaksrotas tvadhaḥsrota utpadyati narādhipa /
MBh, 12, 300, 10.2 vicarann amitaprāṇastiryag ūrdhvam adhastathā //
MBh, 12, 320, 9.1 śatayojanavistāre tiryag ūrdhvaṃ ca bhārata /
MBh, 13, 107, 73.2 nāntardhāne na saṃyukte na ca tiryak kadācana //
MBh, 13, 112, 37.2 mahad duḥkhaṃ samāsādya tiryagyonau prajāyate //
MBh, 13, 112, 84.2 saṃsārāṃśca bahūn gatvā tatastiryak prajāyate //
MBh, 13, 112, 106.1 pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata /
MBh, 13, 113, 11.2 hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet //
MBh, 13, 143, 20.2 tasyaivordhvaṃ tiryag adhaścaranti gabhastayo medinīṃ tāpayantaḥ //
MBh, 14, 24, 4.3 prāṇadvaṃdvaṃ ca me brūhi tiryag ūrdhvaṃ ca niścayāt //
MBh, 14, 24, 9.2 vyānaḥ samānaścaivobhau tiryag dvaṃdvatvam ucyate //
MBh, 14, 27, 17.2 ūrdhvaṃ cāvāk ca tiryak ca tasya nānto 'dhigamyate //
MBh, 14, 36, 22.2 avāṅnirayabhāvāya tiryaṅnirayagāminaḥ //
MBh, 14, 39, 6.1 vyatiriktaṃ tamo yatra tiryagbhāvagataṃ bhavet /
MBh, 14, 39, 17.1 sthāvareṣu ca bhūteṣu tiryagbhāvagataṃ tamaḥ /
MBh, 14, 89, 10.1 kṛṣṇā tu draupadī kṛṣṇaṃ tiryak sāsūyam aikṣata /
MBh, 16, 4, 21.2 tiryak saroṣayā dṛṣṭyā vīkṣāṃcakre sa manyumān //