Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 4, 6, 1, 15.12 sattre grahītavyaḥ /
ŚBM, 4, 6, 1, 15.13 sarvaṃ vai sattram /
ŚBM, 4, 6, 8, 1.1 yā vai dīkṣā sā niṣat tat sattram /
ŚBM, 4, 6, 8, 2.1 yā ha dīkṣā sā niṣat tat sattraṃ tad ayanaṃ tat sattrāyaṇam /
ŚBM, 4, 6, 8, 15.3 yad anena yajñena jeṣyāmo 'nena sattreṇa tan naḥ saha /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 4, 6, 8, 20.4 tad etat sattraṃ samṛddham /
ŚBM, 4, 6, 9, 1.1 devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 7.1 tad vā etad daśame 'hant sattrotthānaṃ kriyate /
ŚBM, 4, 6, 9, 10.2 te paścāt prāñco havirdhāne samprapadyante purastād vai pratyañcas taṃsyamānā athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 11.1 ta uttarasya havirdhānasya jaghanyāyāṃ kūbaryāṃ sāmābhigāyanti sattrasya ṛddhir iti /
ŚBM, 4, 6, 9, 12.3 jyotir vā ete bhavanty amṛtā bhavanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.5 divaṃ vā ete pṛthivyā adhyārohanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.10 tad yad evaitasya sāmno rūpaṃ tad evaite bhavanti ye sattram āsate //
ŚBM, 4, 6, 9, 15.3 athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 20.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye sattram āsate /
ŚBM, 4, 6, 9, 23.5 kāmair ha sma vai purarṣayaḥ sattram āsate 'sau naḥ kāmaḥ sa naḥ samṛdhyatām iti /
ŚBM, 5, 5, 5, 13.1 atho ye dīrghasattramāsīran /
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //