Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Skandapurāṇa
Śyainikaśāstra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 9, 4.0 tasmād āhuḥ puroᄆāśasatraṃ lokyam iti //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 26, 13.0 satram u cet saṃnyupyāgnīn yajeran sarve dīkṣeran sarve sunuyur vasantam abhyudavasyaty ūrg vai vasanta iṣam eva tad ūrjam abhyudavasyati //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 8, 21, 4.0 etena ha vā aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa //
Atharvaprāyaścittāni
AVPr, 3, 6, 8.0 jarāmaryaṃ vā etat sattraṃ yad agnihotram //
Atharvaveda (Paippalāda)
AVP, 1, 14, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai sattrasadaḥ kṛṇomi //
Atharvaveda (Śaunaka)
AVŚ, 1, 30, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai satrasadaḥ kṛṇomi //
AVŚ, 11, 7, 8.2 utsannā yajñāḥ satrāṇy ucchiṣṭe 'dhi samāhitāḥ //
AVŚ, 12, 1, 39.2 sapta satreṇa vedhaso yajñena tapasā saha //
AVŚ, 17, 1, 14.1 tvām indra brahmaṇā vardhayantaḥ sattraṃ niṣedur ṛṣayo nādhamānās taved viṣṇo bahudhā vīryāṇi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 7.1 dīrghasomeṣu sattreṣu caivam //
BaudhDhS, 2, 11, 1.2 tāny eva mahāsattrāṇi /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 11.1 vāstoṣpate dhruvā sthūṇāṃ satraṃ somyānām /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 15.0 sattrād udavasāya jyotiṣṭomenāgniṣṭomena catuṣṭomena pṛṣṭhaśamanīyena sahasradakṣiṇenaikaiko yajeta //
BaudhŚS, 16, 23, 9.0 sattrād udavasāya jyotiṣṭomenāgniṣṭomena catuṣṭomena pṛṣṭhaśamanīyena sahasradakṣiṇenaikaiko yajeta //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 17.0 satra eva grahasya bhakṣayeyur aindraṃ saha iti //
DrāhŚS, 7, 1, 23.0 aindraṃ saha iti camasasyāsatre //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 7, 3, 27.0 vā satrāntāt //
DrāhŚS, 9, 2, 10.0 sarpiṣaiva tṛtīyasavane satreṣu //
DrāhŚS, 10, 3, 4.2 ye naḥ satre anindiṣurdīkṣāyāṃ śrānta āsite /
DrāhŚS, 11, 2, 10.3 sarvā satrasya sā rāddhistathedaṃ sāma gīyata iti //
DrāhŚS, 14, 3, 8.0 sattraṃ cet syād yajamānā upahvayadhvam ity evopahvānam //
DrāhŚS, 15, 3, 22.0 tat satre paryāyeṇa kuryur ahīne tu brahmaiva //
Gopathabrāhmaṇa
GB, 1, 5, 8, 22.0 sa sattreṇobhayato 'tirātreṇāntato 'yajata //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 14, 5.1 ṛṣayo ha sattram āsāṃcakrire /
Jaiminīyabrāhmaṇa
JB, 1, 51, 2.0 etaddha vai sattraṃ jarāmūrīyam //
JB, 1, 168, 1.0 aṅgirasāṃ vai sattram āsīnānāṃ śarkarā akṣiṣv ajāyanta //
JB, 1, 186, 27.0 bhāradvājāyanān ha sattram āsīnān papracchuḥ kena prajākāmā astoḍhvam iti //
JB, 1, 226, 2.0 kāṇvāyanāḥ sattrād utthāyāyanta āyuñjānās te hodgathā iti kimudvatyaitaddhanvām urvārubahupravṛttaṃ śayānam upeyuḥ //
JB, 1, 348, 1.0 yadi sāmi sattrād uttiṣṭheyur viśvajitātirātreṇa sarvapṛṣṭhena sarvavedasena yajeran //
JB, 1, 363, 1.0 atha ha vai naimiśīyā iti sattriṇo 'yasthūṇagṛhapatayaḥ sattraṃ niṣeduḥ //
JB, 3, 203, 1.0 ṛṣayo vai satrād utthāyāyanta āyuñjānāḥ //
Jaiminīyaśrautasūtra
JaimŚS, 25, 14.0 ahar ahaḥ satre satrasyarddhi gāyet //
Kauśikasūtra
KauśS, 3, 1, 37.0 tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā //
KauśS, 3, 3, 6.0 irāvān asi dhārtarāṣṭre tava me sattre rādhyatām iti pratimimīte //
Kauṣītakibrāhmaṇa
KauṣB, 12, 3, 11.0 mādhyamāḥ sarasvatyāṃ satram āsata //
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 13.0 sattrāṇi brāhmaṇānām ṛtvikśruteḥ //
KātyŚS, 1, 6, 23.0 kulasattram iti kārṣṇājiniḥ //
Kāṭhakasaṃhitā
KS, 10, 2, 1.0 devā vai sattram āsata yaśaskāmā agnis soma indraḥ //
KS, 10, 6, 1.0 naimiṣyā vai sattram āsata //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.17 sattrarāḍ asy aśastihā /
MS, 1, 8, 6, 42.0 atha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya vā etad akṣayyam aparimitam //
MS, 2, 1, 4, 7.0 devā vai satram āsata kurukṣetre 'gniḥ somā indraḥ //
MS, 2, 12, 4, 1.1 yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 1.0 gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 11.0 brahmavādino vadanti yataḥ sattrād udasthātā3 sthitā3d iti //
PB, 4, 9, 19.0 ātmadakṣiṇaṃ vā etad yat sattram //
PB, 5, 4, 7.0 sattrasyarddhyāgnīdhram upatiṣṭhanta ṛddhāv eva pratitiṣṭhanti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 8, 22.0 nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃ vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata //
PB, 9, 2, 12.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudya sva āyatane sattram āste //
PB, 9, 3, 1.0 yadi sattrāya dīkṣerann atha sāmy uttiṣṭhet somam apabhajya viśvajitātirātreṇa yajeta sarvavedasena sarvasmā eva dīkṣate sarvam āpnoti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 11, 4, 7.0 iyaṃ vai rathantaram asyām eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 8.0 vāmadevyaṃ bhavati paśavo vai vāmadevyaṃ paśūnām avaruddhyai prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 5, 4.0 saṃhitaṃ bhavati vyakṣaraṇidhanaṃ pratiṣṭhāyai pratiṣṭhāyaiva sattram āsate //
PB, 11, 5, 6.0 saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 14, 3, 20.0 yat sāma devatāḥ praśaṃsati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 13.0 dīkṣāvadeke dīrghasatram upaitīti vacanāt //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 1.1 aṅgiraso vai sattram āsata /
TB, 2, 1, 1, 1.4 te 'bruvan kasmai nu sattram āsmahe ye 'syā oṣadhīr na janayāma iti /
TB, 2, 2, 8, 4.3 devā vai caturhotṛbhiḥ sattram āsata /
TB, 2, 3, 5, 1.2 yad daśahotāraḥ sattram āsata /
TB, 2, 3, 5, 1.7 yac caturhotāraḥ sattram āsata /
TB, 2, 3, 5, 2.2 yat pañcahotāraḥ sattram āsata /
TB, 2, 3, 5, 2.9 yat ṣaḍḍhotāraḥ sattram āsata /
TB, 2, 3, 5, 3.4 yat saptahotāraḥ sattram āsata /
Taittirīyasaṃhitā
TS, 1, 6, 11, 24.0 devā vai sattram āsata //
Taittirīyāraṇyaka
TĀ, 5, 1, 1.1 devā vai satram āsata /
Vaitānasūtra
VaitS, 3, 4, 7.1 satre hotādhvaryur brahmodgātānucarā gṛhapatiś ca //
VaitS, 4, 1, 14.1 gharmavat sattre //
VaitS, 5, 1, 3.2 sattre pauṣyāṃ tadguṇānurodhāt //
VaitS, 6, 1, 1.1 māghyāḥ purastād ekādaśyāṃ saptadaśāvarāḥ sattram upayanto brāhmaṇoktena dīkṣeran //
Vasiṣṭhadharmasūtra
VasDhS, 14, 15.2 agastyo varṣasāhasrike satre mṛgayāṃ cacāra /
VasDhS, 19, 2.1 bhayakāruṇyahānaṃ jarāmaryaṃ vā etat sattram āhur vidvāṃsaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 24.2 satrarāḍ asy abhimātihā /
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
Vārāhagṛhyasūtra
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 66.1 somasyaikāhāhīnasattreṣv aṅgānāṃ ca samanvayaḥ piṇḍapitṛyajñavarjam //
VārŚS, 2, 1, 1, 2.1 sāvitranāciketo vānagnir vottaravediṃ cinvīta sattrāhīneṣu //
VārŚS, 3, 2, 1, 1.1 iṣṭiprathamayajñānāṃ dvādaśāhe 'hīnasyāpi vā sattre gṛhapatir eveṣṭaprathamayajñaḥ //
VārŚS, 3, 2, 1, 34.1 adakṣiṇāni sattrāṇi //
VārŚS, 3, 2, 1, 36.1 sattre tu dākṣiṇau homau hutvāhar ahaḥ kṛṣṇājināni dhūtvā dakṣiṇāpathena vrajanti /
VārŚS, 3, 2, 2, 49.1 dvādaśāhena sattrāhīnā vyākhyātāḥ //
VārŚS, 3, 2, 5, 18.1 bhrātṛvyavatādābhyo grahītavyaḥ sattre sāhasre sarvavedase sarvastome sarvapṛṣṭhe viśvajiti vājapeye rājasūye 'śvamedhe teṣu bubhūṣatā //
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 9.0 satreṣu tu vacanād vapanaṃ śikhāyāḥ //
ĀpDhS, 1, 12, 14.0 teṣāṃ mahāyajñā mahāsattrāṇīti saṃstutiḥ //
Āpastambaśrautasūtra
ĀpŚS, 13, 23, 14.0 tā na sarvatrālabheta vājapeye rājasūye sattre sahasre sarvavedase vā //
ĀpŚS, 18, 22, 10.1 ye keśinaḥ prathamāḥ sattram āsateti vapanapravādā mantrāḥ //
ĀpŚS, 19, 14, 6.1 paśubandhe some sattre sahasre sarvavedase vā yatra vā bhūyiṣṭhā āhutayo hūyeraṃs tatra cetavyaḥ //
ĀpŚS, 19, 14, 7.1 sattre pratiṣṭhām īpsan yaśaḥ prajāṃ paśūn svargam ṛddhim īpsan yathāvakāśaṃ yathāsamāmnātam //
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 8.1 eta evāhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśā dīkṣitvā samopyāgnīṃs tanmukhāḥ sattrāṇy āsate //
ĀśvŚS, 4, 8, 15.1 ahīnānāṃ dvādaśa caturviṃśatiḥ saṃvatsara iti sattrāṇām //
ĀśvŚS, 7, 1, 1.0 sattrāṇām //
ĀśvŚS, 7, 1, 21.0 hotrakāṇām api gāṇagārir nityatvāt sattradharmānvayasya //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 1, 15.12 sattre grahītavyaḥ /
ŚBM, 4, 6, 1, 15.13 sarvaṃ vai sattram /
ŚBM, 4, 6, 8, 1.1 yā vai dīkṣā sā niṣat tat sattram /
ŚBM, 4, 6, 8, 2.1 yā ha dīkṣā sā niṣat tat sattraṃ tad ayanaṃ tat sattrāyaṇam /
ŚBM, 4, 6, 8, 15.3 yad anena yajñena jeṣyāmo 'nena sattreṇa tan naḥ saha /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 4, 6, 8, 20.4 tad etat sattraṃ samṛddham /
ŚBM, 4, 6, 9, 1.1 devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 7.1 tad vā etad daśame 'hant sattrotthānaṃ kriyate /
ŚBM, 4, 6, 9, 10.2 te paścāt prāñco havirdhāne samprapadyante purastād vai pratyañcas taṃsyamānā athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 11.1 ta uttarasya havirdhānasya jaghanyāyāṃ kūbaryāṃ sāmābhigāyanti sattrasya ṛddhir iti /
ŚBM, 4, 6, 9, 12.3 jyotir vā ete bhavanty amṛtā bhavanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.5 divaṃ vā ete pṛthivyā adhyārohanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.10 tad yad evaitasya sāmno rūpaṃ tad evaite bhavanti ye sattram āsate //
ŚBM, 4, 6, 9, 15.3 athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 20.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye sattram āsate /
ŚBM, 4, 6, 9, 23.5 kāmair ha sma vai purarṣayaḥ sattram āsate 'sau naḥ kāmaḥ sa naḥ samṛdhyatām iti /
ŚBM, 5, 5, 5, 13.1 atho ye dīrghasattramāsīran /
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
Ṛgveda
ṚV, 6, 46, 7.2 yad vā pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā //
ṚV, 7, 33, 13.1 satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 2.1 sādhyānāṃ vai devānāṃ sattram āsīnānāṃ śarkarā akṣasu jajñire /
Arthaśāstra
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
Carakasaṃhitā
Ca, Cik., 3, 20.2 bālaṃ krodhāgnisaṃtaptam asṛjat satranāśanam //
Mahābhārata
MBh, 1, 1, 2.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre //
MBh, 1, 1, 19.2 yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā //
MBh, 1, 2, 29.1 yat tu śaunakasattre te bhāratākhyānavistaram /
MBh, 1, 2, 29.2 janamejayasya tatsattre vyāsaśiṣyeṇa dhīmatā /
MBh, 1, 3, 1.2 janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste /
MBh, 1, 3, 2.1 teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ /
MBh, 1, 3, 7.1 tacchrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste //
MBh, 1, 3, 7.1 tacchrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste //
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 4, 1.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ṛṣīn abhyāgatān upatasthe //
MBh, 1, 7, 6.2 agnihotreṣu satreṣu kriyāsvatha makheṣu ca //
MBh, 1, 7, 12.2 dvijānām agnihotreṣu yajñasatrakriyāsu ca //
MBh, 1, 11, 17.3 āstīkād dvijamukhyād vai sarpasatre dvijottama //
MBh, 1, 12, 5.9 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 1.3 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 3.1 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat /
MBh, 1, 13, 39.2 ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ //
MBh, 1, 13, 40.1 tasmin pravṛtte satre tu sarpāṇām antakāya vai /
MBh, 1, 18, 8.1 sarpasatre vartamāne pāvako vaḥ pradhakṣyati /
MBh, 1, 33, 16.2 sarpasatravidhānajño rājakāryahite rataḥ //
MBh, 1, 33, 18.1 ye cānye sarpasatrajñā bhaviṣyantyasya ṛtvijaḥ /
MBh, 1, 44, 4.1 sa sarpasatrāt kila no mokṣayiṣyati vīryavān /
MBh, 1, 46, 41.3 sarpasatraṃ vidhāsyāmi nāgānāṃ kṣayakārakam //
MBh, 1, 47, 1.3 āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ /
MBh, 1, 47, 6.2 asti rājan mahat satraṃ tvadarthaṃ devanirmitam /
MBh, 1, 47, 6.3 sarpasatram iti khyātaṃ purāṇe kathyate nṛpa //
MBh, 1, 47, 7.1 āhartā tasya satrasya tvan nānyo 'sti narādhipa /
MBh, 1, 47, 9.2 āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me //
MBh, 1, 47, 12.2 rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā //
MBh, 1, 47, 13.1 idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati /
MBh, 1, 47, 17.1 tataḥ karma pravavṛte sarpasatre vidhānataḥ /
MBh, 1, 48, 1.2 sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ /
MBh, 1, 48, 2.1 ke sadasyā babhūvuśca sarpasatre sudāruṇe /
MBh, 1, 48, 3.2 sarpasatravidhānajñā vijñeyāste hi sūtaja //
MBh, 1, 48, 10.2 sadasyā abhavaṃstatra satre pārikṣitasya ha //
MBh, 1, 48, 11.1 juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau /
MBh, 1, 48, 16.2 bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃcana //
MBh, 1, 51, 17.2 satraṃ te viramatvetan na pateyur ihoragāḥ //
MBh, 1, 51, 20.3 satraṃ te viramatvetat svasti mātṛkulasya naḥ //
MBh, 1, 52, 1.2 ye sarpāḥ sarpasatre 'smin patitā havyavāhane /
MBh, 1, 52, 22.2 dagdhāstatra mahāsatre brahmadaṇḍanipīḍitāḥ //
MBh, 1, 53, 10.2 samāpite tataḥ satre vidhivad vidhidarśibhiḥ /
MBh, 1, 53, 12.2 yenoktaṃ tatra satrāgre yajñasya vinivartanam //
MBh, 1, 53, 24.2 mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ /
MBh, 1, 53, 29.1 tasmin paramaduṣprāpe sarpasatre mahātmanām /
MBh, 1, 54, 1.2 śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam /
MBh, 1, 55, 3.6 sarpasatrāntare pṛṣṭo vyāsaśiṣyo mahātapāḥ /
MBh, 1, 55, 3.9 sarpasatre ca sampūrṇe ṛtvijaścāgataśramāḥ /
MBh, 1, 70, 38.1 yajato dīrghasatrair me śāpāccośanaso muneḥ /
MBh, 1, 89, 55.11 vājapeyeṣṭisatrāṇāṃ sahasraiśca susaṃbhṛtaiḥ /
MBh, 1, 90, 24.1 matināraḥ khalu sarasvatyāṃ dvādaśavārṣikaṃ satram ājahāra //
MBh, 1, 90, 25.1 nivṛtte ca satre sarasvatyabhigamya taṃ bhartāraṃ varayāmāsa /
MBh, 1, 92, 24.8 īje ca bahubhiḥ satraiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 109, 14.1 agastyaḥ satram āsīnaścacāra mṛgayām ṛṣiḥ /
MBh, 1, 172, 2.2 ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ //
MBh, 1, 172, 5.1 trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ /
MBh, 1, 172, 8.2 samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat //
MBh, 1, 172, 14.3 sa satraṃ muñca bhadraṃ te samāptam idam astu te //
MBh, 1, 172, 15.2 tadā samāpayāmāsa satraṃ śāktiḥ parāśaraḥ //
MBh, 1, 172, 16.1 sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ /
MBh, 1, 189, 1.2 purā vai naimiṣāraṇye devāḥ satram upāsate /
MBh, 1, 189, 7.2 vaivasvato vyāpṛtaḥ satrahetos tena tvime na mriyante manuṣyāḥ /
MBh, 1, 215, 11.19 īje sa ca mahāsatraiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 1, 215, 11.21 satre kriyāsamārambhe dāneṣu vividheṣu ca /
MBh, 1, 215, 11.23 satram āhartukāmasya saṃvatsaraśataṃ kila /
MBh, 1, 215, 11.93 tataḥ satraṃ samabhavat tasya rājño mahātmanaḥ /
MBh, 1, 215, 11.95 tasmin parisamāpte tu rājñaḥ satre mahātmanaḥ /
MBh, 1, 217, 1.9 yajatastasya rājñastu satraṃ dvādaśavārṣikam /
MBh, 2, 3, 13.2 upāsate yatra satraṃ sahasrayugaparyaye //
MBh, 2, 3, 14.1 yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ /
MBh, 3, 13, 13.2 āsīḥ kṛṣṇa sarasvatyāṃ sattre dvādaśavārṣike //
MBh, 3, 80, 133.1 ṛṣīṇāṃ yatra sattrāṇi samāptāni narādhipa /
MBh, 3, 80, 133.2 sattrāvasānam āsādya gosahasraphalaṃ labhet //
MBh, 3, 82, 60.2 devasattrasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 83, 42.2 devasattrasya yat puṇyaṃ tad avāpnoti mānavaḥ //
MBh, 3, 119, 20.1 sattre samṛddhe 'tirathasya rājño vedītalād utpatitā sutā yā /
MBh, 3, 129, 1.3 sattram iṣṭīkṛtaṃ nāma purā varṣasahasrikam //
MBh, 3, 129, 16.1 atraiva puruṣavyāghra maruttaḥ sattram uttamam /
MBh, 3, 134, 23.2 ahaṃ putro varuṇasyota rājñas tatrāsa sattraṃ dvādaśavārṣikaṃ vai /
MBh, 3, 134, 23.3 sattreṇa te janaka tulyakālaṃ tadarthaṃ te prahitā me dvijāgryāḥ //
MBh, 3, 134, 35.1 mahad ukthyaṃ gīyate sāma cāgryaṃ samyak somaḥ pīyate cātra sattre /
MBh, 3, 139, 1.3 sattram āste mahābhāgo raibhyayājyaḥ pratāpavān //
MBh, 3, 139, 2.2 vṛtau sahāyau sattrārthe bṛhaddyumnena dhīmatā //
MBh, 3, 139, 7.2 punar āgamya tat sattram abravīd bhrātaraṃ vacaḥ //
MBh, 3, 139, 10.2 karotu vai bhavān sattraṃ bṛhaddyumnasya dhīmataḥ /
MBh, 3, 139, 11.3 arvāvasus tadā sattram ājagāma punar muniḥ //
MBh, 3, 148, 22.2 tretām api nibodha tvaṃ yasmin sattraṃ pravartate //
MBh, 3, 241, 28.1 asti tvanyanmahat sattraṃ rājasūyasamaṃ prabho /
MBh, 3, 242, 14.2 varṣāt trayodaśād ūrdhvaṃ raṇasattre narādhipaḥ //
MBh, 3, 246, 4.2 sattram iṣṭīkṛtaṃ nāma samupāste mahātapāḥ //
MBh, 4, 10, 3.1 taṃ prekṣya rājopagataṃ sabhātale sattrapraticchannam aripramāthinam /
MBh, 4, 10, 13.1 tathā sa satreṇa dhanaṃjayo 'vasat priyāṇi kurvan saha tābhir ātmavān /
MBh, 4, 27, 27.1 tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ /
MBh, 4, 28, 5.1 tasmāt satraṃ praviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 4, 34, 19.2 yatrāste sa mahābāhuśchannaḥ satreṇa pāṇḍavaḥ //
MBh, 4, 36, 34.1 satreṇa nūnaṃ channaṃ hi carantaṃ pārtham arjunam /
MBh, 4, 36, 36.3 channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata //
MBh, 4, 64, 33.2 evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam /
MBh, 5, 16, 4.2 yajanti satraistvām eva yajñaiśca paramādhvare //
MBh, 5, 37, 27.1 na nihnavaṃ satragatasya gacchet saṃsṛṣṭamantrasya kusaṃgatasya /
MBh, 5, 66, 11.1 sa kṛtvā pāṇḍavān satraṃ lokaṃ saṃmohayann iva /
MBh, 6, 7, 46.2 upāsate yatra satraṃ sahasrayugaparyaye //
MBh, 9, 36, 39.3 vartamāne subahule satre dvādaśavārṣike /
MBh, 9, 36, 40.1 uṣitvā ca mahābhāgāstasmin satre yathāvidhi /
MBh, 9, 36, 40.2 nivṛtte naimiṣeye vai satre dvādaśavārṣike /
MBh, 9, 36, 48.1 tataḥ paścāt samāpetur ṛṣayaḥ satrayājinaḥ /
MBh, 9, 37, 7.2 yajatastatra satreṇa sarvakāmasamṛddhinā //
MBh, 9, 37, 17.1 sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ /
MBh, 9, 37, 18.1 naimiṣe kāñcanākṣī tu munīnāṃ satrayājinām /
MBh, 9, 40, 3.1 purā hi naimiṣeyāṇāṃ satre dvādaśavārṣike /
MBh, 9, 40, 13.1 tasmiṃstu vidhivat satre sampravṛtte sudāruṇe /
MBh, 9, 49, 37.1 dvādaśāhaiśca satrair ye yajante vividhair nṛpa /
MBh, 9, 52, 1.3 samījire yatra purā divaukaso vareṇa satreṇa mahāvarapradāḥ //
MBh, 12, 15, 39.1 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ /
MBh, 12, 29, 19.1 āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ /
MBh, 12, 47, 29.1 yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ /
MBh, 12, 60, 40.2 ayajan iha satraiste taistaiḥ kāmaiḥ sanātanaiḥ //
MBh, 12, 68, 25.1 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ /
MBh, 12, 122, 18.1 tasmin pravṛtte satre tu brahmaṇaḥ pārthivarṣabha /
MBh, 12, 211, 10.2 pañcasrotasi yaḥ satram āste varṣasahasrikam //
MBh, 12, 211, 12.1 iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ /
MBh, 12, 235, 4.2 dvābhyām ekaścaturthastu brahmasatre vyavasthitaḥ /
MBh, 12, 308, 71.2 tattvaṃ satrapraticchannā mayi nārhasi gūhitum //
MBh, 12, 308, 183.2 mama satreṣu pūrveṣāṃ citā maghavatā saha //
MBh, 12, 308, 185.1 nāsmi satrapraticchannā na parasvābhimāninī /
MBh, 12, 327, 49.2 tasmin satre tadā brahmā svayaṃ bhāgam akalpayat /
MBh, 13, 3, 6.2 vimokṣito mahāsatrāt paśutām abhyupāgataḥ //
MBh, 13, 6, 39.1 dhundhumāraśca rājarṣiḥ satreṣveva jarāṃ gataḥ /
MBh, 13, 18, 16.2 śatakrator acintyasya satre varṣasahasrike /
MBh, 13, 27, 52.1 devāḥ somārkasaṃsthāni yathā satrādibhir makhaiḥ /
MBh, 13, 61, 79.2 akṣayāṃl labhate lokān bhūmisatraṃ hi tasya tat //
MBh, 13, 66, 7.2 yataścaitad yathā caitad devasatre mahāmate //
MBh, 13, 80, 10.1 dānānām uttamaṃ kiṃ ca kiṃ ca satram ataḥ param /
MBh, 13, 82, 1.3 teṣāṃ satrāṇi yajñāśca nityam eva yudhiṣṭhira //
MBh, 13, 85, 10.1 tatastasmin sampravṛtte satre jvalitapāvake /
MBh, 13, 85, 25.2 mama satram idaṃ divyam ahaṃ gṛhapatistviha //
MBh, 13, 97, 25.1 satrāṇi dānāni tathā saṃyogā vittasaṃcayāḥ /
MBh, 13, 110, 55.2 sadā dvādaśa māsān vai devasatraphalaṃ labhet //
MBh, 13, 116, 17.1 sadā yajati satreṇa sadā dānaṃ prayacchati /
MBh, 13, 140, 16.1 ādityāḥ satram āsanta saro vai mānasaṃ prati /
MBh, 13, 143, 16.1 sa paurāṇīṃ brahmaguhāṃ praviṣṭo mahīsatraṃ bhāratāgre dadarśa /
MBh, 14, 95, 6.1 tatrāgnikalpā hotāra āsan satre mahātmanaḥ /
MBh, 14, 95, 10.2 tasmin satre tu yat kiṃcid ayogyaṃ tatra nābhavat /
MBh, 14, 95, 14.1 satraṃ cedaṃ mahad viprā muner dvādaśavārṣikam /
MBh, 14, 95, 20.1 nedaṃ śakyaṃ vṛthā kartuṃ mama satraṃ kathaṃcana /
MBh, 14, 95, 32.2 visarjitāḥ samāptau ca satrād asmād vrajāmahe //
MBh, 18, 5, 30.2 vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha //
Manusmṛti
ManuS, 8, 303.2 sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam //
Rāmāyaṇa
Rām, Ay, 61, 12.2 sattrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ //
Rām, Ay, 69, 19.1 saṃśrutya ca tapasvibhyaḥ sattre vai yajñadakṣiṇām /
Rām, Yu, 76, 27.2 agnibhyām iva dīptābhyāṃ satre kuśamayaścayaḥ //
Rām, Utt, 18, 15.1 māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet /
Saundarānanda
SaundĀ, 2, 28.2 spaṣṭayā daṇḍanītyā ca rātrisattrān avīvapat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 43.1 śatrusattragaṇākīrṇagaṇikāpaṇikāśanam /
Bodhicaryāvatāra
BoCA, 1, 32.1 katipayajanasattradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ /
BoCA, 1, 34.1 iti sattrapatau jinasya putre kaluṣaṃ sve hṛdaye karoti yaśca /
BoCA, 3, 32.2 sukhasattramidaṃ hy upasthitaṃ sakalābhyāgatasattvatarpaṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 355.2 pānthasaṃhātasaṃbādham apaśyaṃ sattramaṇḍapam //
BKŚS, 18, 357.2 pṛṣṭo 'smi sattrapatinā śayyāsthaḥ śarvarīmukhe //
BKŚS, 18, 363.2 pravartitāni sattrāṇi velātaṭapureṣu ca //
BKŚS, 18, 364.2 pānthaḥ kaścit kvacit satre pravṛttiṃ kathayed iti //
BKŚS, 19, 75.2 manoharām agād draṣṭuṃ yakṣasattrāṃ manoharaḥ //
Harivaṃśa
HV, 23, 75.2 ya ājahre mahāsattraṃ sarvamedham mahāmakham //
Kirātārjunīya
Kir, 13, 9.1 ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe /
Kūrmapurāṇa
KūPur, 1, 1, 2.1 satrānte sūtamanaghaṃ naimiṣīyā maharṣayaḥ /
KūPur, 2, 1, 6.2 ājagāma muniśreṣṭhā yatra satraṃ samāsate //
KūPur, 2, 25, 15.2 dvābhyāmekaścaturthastu brahmasatreṇa jīvati //
KūPur, 2, 41, 6.2 satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ /
KūPur, 2, 41, 11.2 satreṇārādhya deveśaṃ dṛṣṭavanto maheśvaram //
KūPur, 2, 41, 13.1 atra pūrvaṃ sa bhagavānṛṣīṇāṃ satramāsatām /
Liṅgapurāṇa
LiPur, 1, 64, 112.1 satraṃ te viramatvetatkṣamāsārā hi sādhavaḥ /
LiPur, 1, 64, 113.1 upasaṃhṛtavān satraṃ sadyastadvākyagauravāt /
LiPur, 1, 64, 114.1 samprāptaś ca tadā satraṃ pulastyo brahmaṇaḥ sutaḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 15.2 śaunakasya mahāsattre vārāhākhyā tu saṃhitā /
Suśrutasaṃhitā
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Viṣṇupurāṇa
ViPur, 1, 1, 14.1 tato 'haṃ rakṣasāṃ satraṃ vināśāya samārabham /
ViPur, 1, 1, 14.2 bhasmīkṛtāś ca śataśas tasmin satre niśācarāḥ //
ViPur, 1, 1, 20.2 satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ //
ViPur, 1, 1, 21.2 upasaṃhṛtavān satraṃ sadyas tadvākyagauravāt //
ViPur, 1, 4, 34.1 sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe /
ViPur, 1, 13, 17.1 dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim /
ViPur, 4, 5, 1.2 ikṣvākutanayo yo 'sau nimir nāmnā sahasraṃ vatsaraṃ satram ārebhe //
Viṣṇusmṛti
ViSmṛ, 22, 50.1 na sattriṇāṃ satre //
Śatakatraya
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 4.2 sattraṃ svargāya lokāya sahasrasamam āsata //
BhāgPur, 1, 17, 45.2 yasya pālayataḥ kṣauṇīṃ yūyaṃ satrāya dīkṣitāḥ //
BhāgPur, 2, 7, 11.1 satre mamāsa bhagavān hayaśīraṣātho sākṣāt sa yajñapuruṣastapanīyavarṇaḥ /
BhāgPur, 3, 4, 11.3 sattre purā viśvasṛjāṃ vasūnāṃ matsiddhikāmena vaso tvayeṣṭaḥ //
BhāgPur, 3, 5, 11.1 kas tṛpnuyāt tīrthapado 'bhidhānāt sattreṣu vaḥ sūribhir īḍyamānāt /
BhāgPur, 3, 13, 39.2 sattrāṇi sarvāṇi śarīrasaṃdhis tvaṃ sarvayajñakratur iṣṭibandhanaḥ //
BhāgPur, 4, 2, 4.2 purā viśvasṛjāṃ satre sametāḥ paramarṣayaḥ /
BhāgPur, 4, 2, 34.1 te 'pi viśvasṛjaḥ satraṃ sahasraparivatsarān /
BhāgPur, 4, 12, 40.2 ātodyaṃ vitudañślokānsatre 'gāyatpracetasām //
BhāgPur, 4, 13, 2.3 kasyānvavāye prakhyātāḥ kutra vā satramāsata //
BhāgPur, 4, 21, 13.1 ekadāsīnmahāsatradīkṣā tatra divaukasām /
BhāgPur, 4, 24, 6.2 manyamāno dīrghasattravyājena visasarja ha //
BhāgPur, 8, 8, 40.2 satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ //
BhāgPur, 11, 2, 24.1 ta ekadā nimeḥ sattram upajagmur yadṛcchayā /
Bhāratamañjarī
BhāMañj, 1, 90.1 tathā hi vahninā dagdhāḥ sarpasatre bhujaṃgamāḥ /
BhāMañj, 1, 111.2 vitate sarpasattre vo bhaviṣyatyagnirantakaḥ //
BhāMañj, 1, 159.2 amantrayanta sahitāḥ sarpasatrapratikriyām //
BhāMañj, 1, 164.1 sarpasatre prayāsyanti tīkṣṇā viṣadharāḥ kṣayam /
BhāMañj, 1, 187.1 sa manyuvahnisaṃtaptaḥ sarpasatre pratikriyām /
BhāMañj, 1, 188.2 bhujagāḥ sarpasatrāgnau nipetuḥ kuñjaropamāḥ //
BhāMañj, 1, 190.1 dahyamāneṣu sarpeṣu sarpasatre mahībhujaḥ /
BhāMañj, 1, 197.1 astīkasyātha vacasā sarpasatre mahībhujaḥ /
BhāMañj, 1, 199.2 acodayatsarpasatre vaiśampāyanamīśvaraḥ //
BhāMañj, 1, 200.2 karmāntareṣu satrasya praṇamyeśvaramacyutam //
BhāMañj, 1, 1008.2 parāśaro juhāvāgnau rakṣaḥsatreṇa rākṣasān //
BhāMañj, 1, 1010.1 tadvākyādvirataḥ satrādyajñavahniṃ parāśaraḥ /
BhāMañj, 1, 1332.2 sadā jajvāla yasyāgniḥ sattre dvādaśavārṣike //
BhāMañj, 13, 980.1 nahuṣasya purā saure sattre gāṃ yūpasaṃgatām /
BhāMañj, 13, 1414.2 anagnayaḥ sattrabhujaḥ kṣattriyāḥ kṣetrajīvinaḥ //
BhāMañj, 14, 207.1 agastyasya purā satre viprā dvādaśavārṣike /
BhāMañj, 18, 33.2 sampannasarpasatro 'bhūnnirvṛtto janamejayaḥ //
Garuḍapurāṇa
GarPur, 1, 46, 14.2 kapinirgamane yena pūrvataḥ satramaṇḍapam //
GarPur, 1, 65, 48.1 yugamīnāṅkitanaro bhavetsatraprado naraḥ /
Kathāsaritsāgara
KSS, 3, 6, 149.1 upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani /
KSS, 3, 6, 157.2 sattre sundarakasyāśu vārayāmāsa bhojanam //
KSS, 4, 1, 71.1 nikaṭe sattrabāhye 'tha sthitaḥ śvaśuramandirāt /
KSS, 4, 1, 74.1 tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā /
KSS, 4, 1, 92.1 idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare /
Narmamālā
KṣNarm, 2, 33.2 sattrabhojanapūrṇāṅgaḥ kadācidatha sattrabhojanapūrṇāṅgaḥ punarāyātayauvanaḥ //
KṣNarm, 3, 43.2 dadāti niśi niḥśaṅkā kāmasattraṃ tapasvinām //
KṣNarm, 3, 109.2 paṅkaśāyī sa cukrośa sattratīrthāgravartmasu //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 21.1 kānanaṃ gahanaṃ satraṃ kāntāraṃ vipinaṃ vanam /
Skandapurāṇa
SkPur, 2, 5.2 naimiṣasyodbhavaścaiva sattrasya ca samāpanam //
SkPur, 4, 36.2 sattraṃ mahat samāsadhvaṃ vāṅmanodoṣavarjitāḥ /
SkPur, 5, 1.3 divyaṃ sattraṃ samāsanta mahadvarṣasahasrikam //
SkPur, 8, 2.2 evaṃ teṣāṃ samāpte 'tha sattre varṣasahasrike /
SkPur, 8, 3.2 bhūyo 'nyena ha sattreṇa yajadhvaṃ devamīśvaram /
SkPur, 8, 5.1 tathetyuktvā gate tasminsattrāṇy ājahrire tadā /
SkPur, 18, 39.2 saṃjahāra tataḥ sattraṃ brahmaṇo 'numate tadā //
SkPur, 19, 1.2 evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat /
Śyainikaśāstra
Śyainikaśāstra, 3, 7.1 agastyaḥ satramāsīnaścacāra mṛgayāṃ ṛṣiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 22.1 savrataḥ satrapūtaś ca āhitāgniś ca yo dvijaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 7.2 śaunakaḥ satramāsīnaḥ sūta papraccha vistarāt //
SkPur (Rkh), Revākhaṇḍa, 35, 28.1 yatphalaṃ sattrayajñena tadbhavennātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 81, 5.1 yatphalaṃ labhate martyaḥ satre dvādaśavārṣike /
SkPur (Rkh), Revākhaṇḍa, 149, 6.1 satrayājiphalaṃ jantur labhate dvādaśābdakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 44.1 sattrayājiphalaṃ yacca labhate dvādaśābdikam /
SkPur (Rkh), Revākhaṇḍa, 229, 6.2 satrayājī phalaṃ yatra labhate dvādaśābdikam //
SkPur (Rkh), Revākhaṇḍa, 232, 26.1 satrayājī phalaṃ yacca labhate dvādaśābdikam /
Sātvatatantra
SātT, 5, 32.1 nityanaimittikaiḥ sattrair yāgair nāmāṣṭakāyutaiḥ /