Occurrences

Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Mahābhārata
Bhāratamañjarī
Skandapurāṇa

Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 2, 10.3 sarvā satrasya sā rāddhistathedaṃ sāma gīyata iti //
Kauśikasūtra
KauśS, 3, 1, 37.0 tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā //
Pañcaviṃśabrāhmaṇa
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 5, 4, 7.0 sattrasyarddhyāgnīdhram upatiṣṭhanta ṛddhāv eva pratitiṣṭhanti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 11.1 ta uttarasya havirdhānasya jaghanyāyāṃ kūbaryāṃ sāmābhigāyanti sattrasya ṛddhir iti /
Mahābhārata
MBh, 1, 47, 7.1 āhartā tasya satrasya tvan nānyo 'sti narādhipa /
MBh, 3, 82, 60.2 devasattrasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 83, 42.2 devasattrasya yat puṇyaṃ tad avāpnoti mānavaḥ //
Bhāratamañjarī
BhāMañj, 1, 200.2 karmāntareṣu satrasya praṇamyeśvaramacyutam //
Skandapurāṇa
SkPur, 2, 5.2 naimiṣasyodbhavaścaiva sattrasya ca samāpanam //