Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 1, 29.2 kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam //
Rām, Ay, 38, 10.1 śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati /
Rām, Ay, 38, 11.1 kadā prekṣya naravyāghrāv araṇyāt punarāgatau /
Rām, Ay, 38, 12.1 kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati /
Rām, Ay, 38, 13.1 kadā prāṇisahasrāṇi rājamārge mamātmajau /
Rām, Ay, 38, 14.1 kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca /
Rām, Ay, 38, 15.1 kadā pariṇato buddhyā vayasā cāmaraprabhaḥ /
Rām, Ay, 43, 13.1 kadāhaṃ punar āgamya sarayvāḥ puṣpite vane /
Rām, Ay, 55, 8.2 kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam //
Rām, Ay, 77, 8.2 kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam //
Rām, Ay, 91, 4.1 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim /
Rām, Su, 11, 68.2 drakṣye tad āryāvadanaṃ kadā nvahaṃ prasannatārādhipatulyadarśanam //
Rām, Su, 35, 5.1 śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati /
Rām, Su, 35, 6.2 laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ //
Rām, Yu, 5, 12.1 kadā tu khalu suśroṇīṃ śatapatrāyatekṣaṇām /
Rām, Yu, 5, 13.1 kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam /
Rām, Yu, 5, 14.2 kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ //
Rām, Yu, 5, 16.1 kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati /
Rām, Yu, 5, 18.1 kadā nu rākṣasendrasya nidhāyorasi sāyakān /
Rām, Yu, 5, 19.1 kadā nu khalu māṃ sādhvī sītāmarasutopamā /
Rām, Yu, 5, 20.1 kadā śokam imaṃ ghoraṃ maithilīviprayogajam /
Rām, Yu, 38, 21.2 kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam //