Occurrences

Atharvaveda (Paippalāda)
Mahābhārata
Agnipurāṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī

Atharvaveda (Paippalāda)
AVP, 5, 4, 13.1 yo naḥ śakrābhimanyunendrāmitro jighāṃsati /
Mahābhārata
MBh, 1, 1, 134.1 yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ /
MBh, 1, 1, 135.1 yadāśrauṣam abhimanyuṃ nihatya harṣān mūḍhān krośato dhārtarāṣṭrān /
MBh, 1, 2, 49.1 abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam /
MBh, 1, 2, 57.1 abhimanyuvadhaḥ parva pratijñāparva cocyate /
MBh, 1, 2, 94.1 abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ /
MBh, 1, 2, 133.2 abhimanyuṃ samuddiśya saubhadram arighātinam //
MBh, 1, 2, 162.1 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ /
MBh, 1, 2, 163.1 hate 'bhimanyau kruddhena yatra pārthena saṃyuge /
MBh, 1, 36, 9.3 tathā vikhyātavāṃlloke parikṣid abhimanyujaḥ //
MBh, 1, 36, 17.1 bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ /
MBh, 1, 37, 5.2 sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ /
MBh, 1, 57, 100.1 abhimanyuḥ subhadrāyām arjunād abhyajāyata /
MBh, 1, 61, 86.2 abhimanyur bṛhatkīrtir arjunasya suto 'bhavat /
MBh, 1, 213, 59.2 subhadrā suṣuve vīram abhimanyuṃ nararṣabham //
MBh, 1, 213, 60.2 abhimanyum iti prāhur ārjuniṃ puruṣarṣabham //
MBh, 2, 2, 17.3 abhimanyuṃ ca saubhadraṃ vṛddhaiḥ parivṛtastadā /
MBh, 3, 23, 44.1 subhadrām abhimanyuṃ ca ratham āropya kāñcanam /
MBh, 3, 34, 12.1 yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ /
MBh, 3, 120, 20.1 tato 'bhimanyuḥ pṛthivīṃ praśāstu yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 3, 180, 14.2 uktvā yathāvat punar anvapṛcchat kathaṃ subhadrā ca tathābhimanyuḥ //
MBh, 3, 180, 27.1 yathāniruddhasya yathābhimanyor yathā sunīthasya yathaiva bhānoḥ /
MBh, 3, 180, 28.2 samyag vinetā vinayaty atandrīs tāṃś cābhimanyuḥ satataṃ kumāraḥ //
MBh, 3, 180, 29.2 tavātmajānāṃ ca tathābhimanyoḥ parākramais tuṣyati raukmiṇeyaḥ //
MBh, 3, 224, 11.2 abhimanyur iva prītā dvāravatyāṃ ratā bhṛśam //
MBh, 4, 67, 9.1 abhimanyur mahābāhuḥ putro mama viśāṃ pate /
MBh, 4, 67, 15.2 ānartebhyo 'pi dāśārhān abhimanyuṃ ca pāṇḍavaḥ //
MBh, 4, 67, 19.2 prīto 'bhavad duhitaraṃ dattvā tām abhimanyave //
MBh, 4, 67, 20.5 abhimanyum upādāya saha mātrā paraṃtapāḥ //
MBh, 5, 1, 1.2 kṛtvā vivāhaṃ tu kurupravīrās tadābhimanyor muditasvapakṣāḥ /
MBh, 5, 1, 5.2 pradyumnasāmbau ca yudhi pravīrau virāṭaputraśca sahābhimanyuḥ //
MBh, 5, 47, 28.1 yadābhimanyuḥ paravīraghātī śaraiḥ parānmegha ivābhivarṣan /
MBh, 5, 49, 40.2 tenābhimanyunā saṃkhye pāṇḍavā abhyayuñjata //
MBh, 5, 58, 4.1 naivābhimanyur na yamau taṃ deśam abhiyānti vai /
MBh, 5, 80, 23.2 abhimanyur yathā kṛṣṇa tathā te tava dharmataḥ //
MBh, 5, 80, 38.2 abhimanyuṃ puraskṛtya yotsyanti kurubhiḥ saha //
MBh, 5, 138, 22.1 abhimanyuśca te nityaṃ pratyāsanno bhaviṣyati /
MBh, 5, 149, 45.1 abhimanyuṃ draupadeyān virāṭadrupadāvapi /
MBh, 5, 167, 2.1 abhimanyur mahārāja rathayūthapayūthapaḥ /
MBh, 5, 197, 6.1 abhimanyuṃ bṛhantaṃ ca draupadeyāṃś ca sarvaśaḥ /
MBh, 5, 197, 12.1 draupadeyān maheṣvāsān abhimanyuṃ ca pāṇḍavaḥ /
MBh, 6, 43, 14.1 abhimanyur maheṣvāso bṛhadbalam ayodhayat /
MBh, 6, 45, 7.1 abhimanyuḥ susaṃkruddhaḥ piśaṅgaisturagottamaiḥ /
MBh, 6, 46, 48.2 draupadeyābhimanyuśca sātyakiśca mahārathaḥ //
MBh, 6, 48, 29.2 draupadeyābhimanyuśca parivavrur dhanaṃjayam //
MBh, 6, 51, 10.1 abhimanyustu saṃkruddho bhrātaraṃ bharatarṣabha /
MBh, 6, 52, 16.1 abhimanyustatastūrṇam irāvāṃśca tataḥ param /
MBh, 6, 54, 6.1 sātyakiṃ cābhimanyuṃ ca mahatyā senayā saha /
MBh, 6, 54, 8.2 abhimanyo rathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 6, 56, 23.2 javena śūro 'bhisasāra sarvāṃs tathārjunasyātra suto 'bhimanyuḥ //
MBh, 6, 58, 13.1 abhimanyustu saṃkruddho dhṛṣṭadyumne nipīḍite /
MBh, 6, 58, 18.2 draupadeyābhimanyuśca mādrīputrau ca pāṇḍavau //
MBh, 6, 58, 26.2 abhimanyur avidhyat tau daśabhir daśabhiḥ śaraiḥ //
MBh, 6, 59, 10.1 draupadeyābhimanyuśca śikhaṇḍī ca mahārathaḥ /
MBh, 6, 60, 20.1 taṃ dṛṣṭvā vyathitaṃ bhīmam abhimanyupurogamāḥ /
MBh, 6, 60, 39.1 abhimanyumukhāstatra nāmṛṣyanta mahārathāḥ /
MBh, 6, 65, 25.1 tatrābhimanyuḥ saṃkruddho draupadeyāśca māriṣa /
MBh, 6, 69, 31.1 abhimanyustu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam /
MBh, 6, 69, 35.2 abhimanyuḥ śaraistīkṣṇaiś cicheda bhujagopamām //
MBh, 6, 73, 54.2 abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ //
MBh, 6, 73, 56.1 tān prayātānmaheṣvāsān abhimanyupurogamān /
MBh, 6, 73, 59.1 tau ca dṛṣṭvā maheṣvāsān abhimanyupurogamān /
MBh, 6, 73, 67.2 āruroha mahābāhur abhimanyor mahāratham //
MBh, 6, 74, 13.2 abhimanyuprabhṛtayaste dvādaśa mahārathāḥ //
MBh, 6, 74, 18.1 athābhimanyuṃ samare bhīmasenena saṃgatam /
MBh, 6, 74, 21.1 abhimanyur vikarṇasya hayān hatvā mahājavān /
MBh, 6, 75, 21.1 dhṛṣṭaketustato rājann abhimanyuśca vīryavān /
MBh, 6, 75, 23.2 abhimanyurathaṃ rājan samantāt paryavārayan //
MBh, 6, 75, 24.1 ājaghāna tatastūrṇam abhimanyur mahāmanāḥ /
MBh, 6, 75, 26.2 abhimanyur mahārāja tāvakān samakampayat /
MBh, 6, 80, 39.1 abhimanyostatastaistu ghoraṃ yuddham avartata /
MBh, 6, 80, 42.2 abhimanyuṃ samuddiśya bālam ekaṃ mahāratham /
MBh, 6, 83, 21.1 abhimanyustataḥ paścād virāṭaśca mahārathaḥ /
MBh, 6, 85, 18.1 abhimanyustathā vīro haiḍimbaśca mahārathaḥ /
MBh, 6, 89, 13.1 abhimanyumukhāścaiva draupadeyā mahārathāḥ /
MBh, 6, 90, 7.1 abhimanyumukhāścaiva pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 26.2 abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 22.1 bhīmaseno 'bhimanyuśca rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 91, 39.1 kekayāścābhimanyuśca draupadeyāśca sarvaśaḥ /
MBh, 6, 91, 67.2 abhimanyuṃ tribhiścaiva kekayān pañcabhistathā //
MBh, 6, 92, 17.2 ambaṣṭhakastu nṛpatir abhimanyum avārayat //
MBh, 6, 92, 37.1 abhimanyuśca rājānam ambaṣṭhaṃ lokaviśrutam /
MBh, 6, 95, 37.1 abhimanyur maheṣvāso drupadaśca mahārathaḥ /
MBh, 6, 96, 1.2 abhimanyū rathodāraḥ piśaṅgaisturagottamaiḥ /
MBh, 6, 96, 9.2 abhimanyuḥ sthito rājan vidhūmo 'gnir iva jvalan //
MBh, 6, 97, 8.1 alambusastu samare abhimanyuṃ mahāratham /
MBh, 6, 97, 14.1 abhimanyustataḥ kruddho navatiṃ nataparvaṇām /
MBh, 6, 97, 18.2 abhimanyuṃ vinirbhidya prāviśan dharaṇītalam //
MBh, 6, 97, 22.2 nābhimanyum apaśyanta naiva svānna parān raṇe //
MBh, 6, 97, 23.1 abhimanyuśca tad dṛṣṭvā ghorarūpaṃ mahat tamaḥ /
MBh, 6, 105, 19.2 abhimanyuśca vikrānto vāhinīṃ dahate mama //
MBh, 6, 106, 14.2 abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati /
MBh, 6, 107, 17.1 abhimanyuṃ tadāyāntaṃ bhīṣmāyābhyudyataṃ mṛdhe /
MBh, 6, 108, 37.1 sātyakiścābhimanyuśca dhṛṣṭadyumnavṛkodarau /
MBh, 6, 112, 1.2 abhimanyur mahārāja tava putram ayodhayat /
MBh, 6, 113, 43.1 abhimanyuśca samare draupadyāḥ pañca cātmajāḥ /
MBh, 6, 114, 21.1 abhimanyuśca saṃkruddhaḥ saptaite krodhamūrchitāḥ /
MBh, 7, 7, 28.1 śaineyabhīmārjunavāhinīpāñ śaibyābhimanyū saha kāśirājñā /
MBh, 7, 9, 45.1 abhimanyuṃ mahātmānaṃ vyāttānanam ivāntakam /
MBh, 7, 13, 46.2 tena cakre mahad yuddham abhimanyur ariṃdamaḥ //
MBh, 7, 22, 26.2 abhimanyuṃ piśaṅgāstaṃ kumāram avahan raṇe //
MBh, 7, 32, 18.1 taṃ cābhimanyur vacanāt pitur jyeṣṭhasya bhārata /
MBh, 7, 33, 8.2 abhimanyau kilaikasthā dṛśyante guṇasaṃcayāḥ //
MBh, 7, 33, 11.2 abhimanyum ahaṃ sūta saubhadram aparājitam /
MBh, 7, 34, 13.2 abravīt paravīraghnam abhimanyum idaṃ vacaḥ //
MBh, 7, 34, 16.1 abhimanyo varaṃ tāta yācatāṃ dātum arhasi /
MBh, 7, 34, 18.1 abhimanyur uvāca /
MBh, 7, 34, 24.1 abhimanyur uvāca /
MBh, 7, 35, 2.2 pratyuvāca tato rājann abhimanyum idaṃ vacaḥ //
MBh, 7, 35, 5.1 tato 'bhimanyuḥ prahasan sārathiṃ vākyam abravīt /
MBh, 7, 35, 8.1 tato 'bhimanyustāṃ vācaṃ kadarthīkṛtya sāratheḥ /
MBh, 7, 36, 3.1 purābhimanyur lakṣyaṃ naḥ paśyatāṃ hanti vīryavān /
MBh, 7, 36, 13.2 abhimanyur dadhāraiko veleva makarālayam //
MBh, 7, 36, 14.2 abhimanyoḥ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 7, 36, 15.2 duḥsaho navabhir bāṇair abhimanyum avidhyata //
MBh, 7, 36, 20.1 tato 'bhimanyuḥ saṃkruddhas tāpyamānastavātmajaiḥ /
MBh, 7, 36, 22.1 tasyābhimanyur daśabhir bāṇaiḥ sūtaṃ hayān dhvajam /
MBh, 7, 36, 26.1 so 'tikruddho maheṣvāsair abhimanyur ajihmagaiḥ /
MBh, 7, 38, 4.1 abhimanyuḥ kṛtotsāhaḥ kṛtotsāhān ariṃdamān /
MBh, 7, 38, 10.2 abhimanyuṃ raṇe dṛṣṭvā tadā raṇaviśāradam //
MBh, 7, 38, 27.2 abhimanyuḥ śaraistīkṣṇaiḥ ṣaḍviṃśatyā samarpayat //
MBh, 7, 38, 28.2 ayodhayata saubhadram abhimanyuśca taṃ raṇe //
MBh, 7, 39, 1.3 abhimanyuḥ smayan dhīmān duḥśāsanam athābravīt //
MBh, 7, 39, 20.2 paśya duḥśāsanaṃ vīram abhimanyuvaśaṃ gatam //
MBh, 7, 39, 22.1 tataḥ karṇaḥ śaraistīkṣṇair abhimanyuṃ durāsadam /
MBh, 7, 39, 24.1 abhimanyustu rādheyaṃ trisaptatyā śilīmukhaiḥ /
MBh, 7, 39, 27.2 samare śatrudurdharṣam abhimanyum apīḍayat //
MBh, 7, 40, 2.1 so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam /
MBh, 7, 40, 4.1 tasyābhimanyur āyamya smayann ekena patriṇā /
MBh, 7, 40, 7.2 jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ //
MBh, 7, 40, 8.1 karṇastu bahubhir bāṇair ardyamāno 'bhimanyunā /
MBh, 7, 40, 9.2 abhimanyoḥ śarai rājanna prājñāyata kiṃcana //
MBh, 7, 40, 23.2 abhimanyuṃ mahārāja pratapantaṃ dviṣadgaṇān //
MBh, 7, 40, 24.2 abhimanyur mahārāja sainyamadhye vyarocata //
MBh, 7, 43, 7.1 tenāntareṇābhimanyor yantāpāsārayad ratham /
MBh, 7, 43, 9.1 so 'bhimanyuṃ śaraiḥ ṣaṣṭyā rukmapuṅkhair avākirat /
MBh, 7, 43, 19.2 raṇe 'bhimanyoḥ kruddhasya rūpam antaradhīyata //
MBh, 7, 44, 2.2 abhimanyustadānīkaṃ loḍayan bahvaśobhata //
MBh, 7, 44, 4.2 pragṛhya vipulaṃ śastram abhimanyum upādravan //
MBh, 7, 44, 12.1 so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasyathānadat /
MBh, 7, 46, 3.2 abhimanyuḥ praviśyaiva tāvakānniśitaiḥ śaraiḥ /
MBh, 7, 47, 24.2 sthātavyam iti tiṣṭhāmi pīḍyamāno 'bhimanyunā //
MBh, 7, 47, 39.2 raṇe 'bhimanyuḥ kṣaṇadāsubhadraḥ sa vāsubhadrānukṛtiṃ prakurvan //
MBh, 7, 47, 40.2 prabhur amitabalo raṇe 'bhimanyur nṛpavaramadhyagato bhṛśaṃ vyarājat //
MBh, 7, 48, 4.2 abhimanyur gadāpāṇir aśvatthāmānam ādravat //
MBh, 7, 48, 32.1 abhimanyau hate rājañ śiśuke 'prāptayauvane /
MBh, 7, 48, 53.2 raṇe 'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam //
MBh, 7, 49, 3.2 abhimanyau hate vīre bhrātuḥ putre mahārathe //
MBh, 7, 50, 19.2 na cābhimanyuṃ paśyāmi na ca māṃ pratinandatha //
MBh, 7, 50, 53.2 subhadrā vakṣyate kiṃ mām abhimanyum apaśyatī /
MBh, 7, 50, 64.2 gataḥ puṇyakṛtāṃ lokān abhimanyur na saṃśayaḥ //
MBh, 7, 50, 71.2 abhimanyur yathā vṛttaḥ śrotum icchāmyahaṃ tathā //
MBh, 7, 50, 75.2 nīto 'bhimanyur nidhanaṃ kadarthīkṛtya vaḥ paraiḥ //
MBh, 7, 50, 76.2 yatrābhimanyuḥ samare paśyatāṃ vo nipātitaḥ //
MBh, 7, 52, 4.1 abhimanyoḥ pitur bhītaḥ savrīḍo vākyam abravīt /
MBh, 7, 53, 8.1 abhimanyuvadhaṃ śrutvā dhruvam ārto dhanaṃjayaḥ /
MBh, 7, 55, 14.2 abhimanyum apaśyantī śokavyākulalocanā //
MBh, 7, 55, 36.2 gato 'bhimanyuḥ prathitāṃ gatiṃ kṣatriyapuṃgavaḥ //
MBh, 7, 55, 37.2 sarve te vai gatiṃ yāntu abhimanyor yaśasvinaḥ //
MBh, 7, 61, 1.3 abhimanyau hate tatra ke vāyudhyanta māmakāḥ //
MBh, 7, 61, 47.3 abhimanyau hate tāta katham āsīnmano hi vaḥ //
MBh, 7, 118, 26.2 abhimanyor vadhaṃ tāta dhārmikaḥ ko na pūjayet //
MBh, 7, 158, 39.1 yadābhimanyur nihato dhārtarāṣṭrair durātmabhiḥ /
MBh, 7, 164, 151.2 pradyumnayuyudhānābhyām abhimanyośca te śarāḥ //
MBh, 8, 4, 25.1 abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ /
MBh, 8, 4, 63.3 aśaknuvadbhir bībhatsum abhimanyur nipātitaḥ //
MBh, 8, 34, 13.2 abhimanyau hate karṇa rākṣase vā ghaṭotkace //
MBh, 8, 51, 23.2 adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā //
MBh, 8, 51, 72.2 aśaknuvaṃś cābhimanyoḥ karṇaḥ sthātuṃ raṇe 'grataḥ //
MBh, 8, 63, 82.2 adyābhimanyujananīm anṛṇaḥ sāntvayiṣyasi /
MBh, 9, 4, 12.1 abhimanyor vināśena na śarma labhate 'rjunaḥ /
MBh, 9, 4, 20.2 abhimanyor vināśena sa saṃdheyaḥ kathaṃ mayā //
MBh, 9, 31, 51.3 yadābhimanyuṃ bahavo jaghnur yudhi mahārathāḥ //
MBh, 9, 60, 46.1 abhimanyuśca yad bāla eko bahubhir āhave /
MBh, 11, 11, 9.2 abhimanyuṃ ca durdharṣaṃ draupadeyāṃśca bhārata //
MBh, 11, 16, 21.1 śobhitaṃ puruṣavyāghrair bhīṣmakarṇābhimanyubhiḥ /
MBh, 11, 16, 28.2 abhimanyor vināśaṃ ca kaścintayitum arhati //
MBh, 11, 20, 3.2 abhimanyor hatasyāpi prabhā naivopaśāmyati //
MBh, 11, 20, 32.1 uttaraṃ cābhimanyuṃ ca kāmbojaṃ ca sudakṣiṇam /
MBh, 11, 26, 32.1 jayadrathaṃ ca rājānam abhimanyuṃ ca bhārata /
MBh, 11, 27, 18.1 abhimanyor vināśena draupadeyavadhena ca /
MBh, 12, 27, 1.2 abhimanyau hate bāle draupadyāstanayeṣu ca /
MBh, 12, 27, 19.1 abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu /
MBh, 12, 42, 3.2 dhṛṣṭadyumnābhimanyubhyāṃ haiḍimbasya ca rakṣasaḥ //
MBh, 14, 60, 2.1 abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata /
MBh, 14, 60, 29.1 abhimanyo kuśalino mātulāste mahārathāḥ /
MBh, 14, 61, 6.2 abhimanyostadā śrāddham akurvan satyakastadā /
MBh, 14, 61, 7.2 nopagacchanti vai śāntim abhimanyuvinākṛtāḥ //
MBh, 14, 65, 21.1 abhimanyośca bhadraṃ te priyasya sadṛśasya ca /
MBh, 14, 65, 22.2 abhimanyor vacaḥ kṛṣṇa priyatvāt te na saṃśayaḥ //
MBh, 14, 66, 6.1 śrutvābhimanyostanayaṃ jātaṃ ca mṛtam eva ca /
MBh, 14, 66, 7.1 abhimanyuḥ priyaḥ kṛṣṇa pitṝṇāṃ nātra saṃśayaḥ /
MBh, 14, 66, 8.2 abhimanyoḥ sutāt kṛṣṇa mṛtājjātād ariṃdama //
MBh, 14, 66, 12.2 prasādaye tvā durdharṣa jīvatām abhimanyujaḥ //
MBh, 14, 66, 14.1 abhimanyoḥ suto vīra na saṃjīvati yadyayam /
MBh, 14, 66, 15.1 saṃjīvayainaṃ durdharṣa mṛtaṃ tvam abhimanyujam /
MBh, 14, 67, 12.2 abhimanyuṃ ca māṃ caiva hatau tulyaṃ janārdana //
MBh, 14, 67, 23.2 abhimanyau hate vīra tvām eṣyāmyacirād iti //
MBh, 14, 68, 20.2 abhimanyoḥ suto jāto mṛto jīvatvayaṃ tathā //
MBh, 14, 68, 22.2 tathā mṛtaḥ śiśur ayaṃ jīvatām abhimanyujaḥ //
MBh, 14, 69, 10.1 parikṣīṇe kule yasmājjāto 'yam abhimanyujaḥ /
MBh, 14, 71, 18.2 abhimanyoḥ pitā vīraḥ sa enam anuyāsyati //
MBh, 14, 77, 33.1 abhimanyor yathā jātaḥ parikṣit paravīrahā /
MBh, 15, 28, 12.1 abhimanyośca bālasya vināśaṃ raṇamūrdhani /
MBh, 15, 32, 14.2 bhāryābhimanyor nihato raṇe yo droṇādibhistair viratho rathasthaiḥ //
MBh, 18, 1, 26.2 abhimanyuṃ ca durdharṣaṃ draṣṭum icchāmi nārada //
MBh, 18, 4, 15.2 abhimanyuṃ maheṣvāsaṃ niśākarasamadyutim //
MBh, 18, 5, 16.2 so 'bhimanyur nṛsiṃhasya phalgunasya suto 'bhavat //
Agnipurāṇa
AgniPur, 13, 25.2 abhimanyuṃ dadau tasmai virāṭaścottarāṃ sutām //
Harivaṃśa
HV, 2, 17.3 abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ //
HV, 23, 121.2 abhimanyoḥ parīkṣit tu pitā tava janeśvara //
HV, 25, 5.1 subhadrāyāṃ rathī pārthād abhimanyur ajāyata /
Matsyapurāṇa
MPur, 4, 42.2 abhimanyustu daśamo naḍvalāyām ajāyata //
MPur, 50, 56.1 subhadrāyāṃ rathī pārthādabhimanyurajāyata /
MPur, 50, 57.1 abhimanyoḥ parīkṣittu putraḥ parapurajayaḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 5.3 abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ //
ViPur, 4, 4, 110.1 tasya bṛhadbalaḥ yo 'rjunatanayenābhimanyunā bhāratayuddhe kṣayam anīyata //
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 9.1 abhimanyusutaṃ sūta prāhurbhāgavatottamam /
BhāgPur, 1, 17, 45.1 itthambhūtānubhāvo 'yam abhimanyusuto nṛpaḥ /
BhāgPur, 3, 3, 17.1 uttarāyāṃ dhṛtaḥ pūror vaṃśaḥ sādhvabhimanyunā /
Bhāratamañjarī
BhāMañj, 1, 380.2 bharatastasya dāyādo 'bhimanyur bhārato nṛpaḥ //
BhāMañj, 1, 1309.1 bālo 'pyabhūnmanyumāṃśca so 'bhimanyuriti smṛtaḥ /
BhāMañj, 5, 2.1 abhimanyoḥ pariṇaye saṃgatānekabāndhavāḥ /
BhāMañj, 5, 583.2 abhimanyuḥ pitustulyo devasya ca suradviṣaḥ //
BhāMañj, 6, 190.1 sātyakiṃ kṛtavarmā ca hyabhimanyuṃ bṛhadbalaḥ /
BhāMañj, 6, 201.1 athābhimanyurabhyetya śatamanyusutātmajaḥ /
BhāMañj, 6, 236.2 abhimanyuḥ śitairbāṇaiḥ kṣiprahastamapothayat //
BhāMañj, 6, 296.2 eko droṇimukhānvīrānabhimanyurayodhayat //
BhāMañj, 6, 408.2 abhimanyuḥ kurucamūragre vīro vyadārayat //
BhāMañj, 6, 412.2 abhimanyuratha bāṇaiḥ samaṃ dehamivākarot //
BhāMañj, 7, 21.1 abhimanyurathākṛṣya rathātkeśeṣu pauravam /
BhāMañj, 7, 70.2 abhimanyuḥ piśaṅgābhaiḥ pāṇḍyaiśca tuhinaprabhaiḥ /
BhāMañj, 7, 146.1 abhimanyo tava pitā yātaḥ saṃśaptakānprati /
BhāMañj, 7, 156.1 iti rājñāṃ ninādo 'bhūd abhimanyurathaṃ prati /
BhāMañj, 7, 174.1 abhimanyurviśanrājñāmuccakarta śirovanam /
BhāMañj, 7, 177.2 abhimanyorvaśaṃ yāte tasminbhūmibhṛtāṃ vare //
BhāMañj, 7, 182.1 abhimanyuṃ samabhyetya prāhiṇodviśikhāvalīm /
BhāMañj, 7, 370.1 bhīto 'bhimanyuvṛktāntādviṣaṇṇo bhrātṛvatsalaḥ /
BhāMañj, 7, 525.1 eko 'bhimanyurnihataḥ samāyaiḥ sarvapārthivaiḥ /
BhāMañj, 7, 768.2 yenābhimanyurvṛddhena vyājādbālo nipātitaḥ //
BhāMañj, 11, 82.2 abhimanyuvadhūgarbhe drauṇirastramapātayat //
BhāMañj, 14, 129.1 svasreyasya yaśomūrterabhimanyoḥ priyasya te /
BhāMañj, 17, 4.1 nije parikṣitaṃ rājye sthāpayitvābhimanyujam /
BhāMañj, 18, 28.2 abhimanyuṃ ca rucirākāranirjitamanmatham //
Garuḍapurāṇa
GarPur, 1, 140, 40.1 devako ghaṭotkacaśca hyabhimanyuśca sarvagaḥ /
GarPur, 1, 140, 40.2 suhotro niramitraśca parīkṣidabhimanyujaḥ //
Kathāsaritsāgara
KSS, 2, 1, 7.1 abhimanyuprapautraśca yasyādipuruṣo 'rjunaḥ /
Āryāsaptaśatī
Āsapt, 2, 340.2 bālaka cetasi tasyāś cakravyūhe'bhimanyur iva //