Occurrences

Mahābhārata
Agnipurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 1, 134.1 yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ /
MBh, 1, 1, 135.1 yadāśrauṣam abhimanyuṃ nihatya harṣān mūḍhān krośato dhārtarāṣṭrān /
MBh, 1, 2, 133.2 abhimanyuṃ samuddiśya saubhadram arighātinam //
MBh, 1, 2, 162.1 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ /
MBh, 1, 213, 59.2 subhadrā suṣuve vīram abhimanyuṃ nararṣabham //
MBh, 1, 213, 60.2 abhimanyum iti prāhur ārjuniṃ puruṣarṣabham //
MBh, 2, 2, 17.3 abhimanyuṃ ca saubhadraṃ vṛddhaiḥ parivṛtastadā /
MBh, 3, 23, 44.1 subhadrām abhimanyuṃ ca ratham āropya kāñcanam /
MBh, 4, 67, 15.2 ānartebhyo 'pi dāśārhān abhimanyuṃ ca pāṇḍavaḥ //
MBh, 4, 67, 20.5 abhimanyum upādāya saha mātrā paraṃtapāḥ //
MBh, 5, 80, 38.2 abhimanyuṃ puraskṛtya yotsyanti kurubhiḥ saha //
MBh, 5, 149, 45.1 abhimanyuṃ draupadeyān virāṭadrupadāvapi /
MBh, 5, 197, 6.1 abhimanyuṃ bṛhantaṃ ca draupadeyāṃś ca sarvaśaḥ /
MBh, 5, 197, 12.1 draupadeyān maheṣvāsān abhimanyuṃ ca pāṇḍavaḥ /
MBh, 6, 54, 6.1 sātyakiṃ cābhimanyuṃ ca mahatyā senayā saha /
MBh, 6, 73, 54.2 abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ //
MBh, 6, 74, 18.1 athābhimanyuṃ samare bhīmasenena saṃgatam /
MBh, 6, 80, 42.2 abhimanyuṃ samuddiśya bālam ekaṃ mahāratham /
MBh, 6, 91, 67.2 abhimanyuṃ tribhiścaiva kekayān pañcabhistathā //
MBh, 6, 92, 17.2 ambaṣṭhakastu nṛpatir abhimanyum avārayat //
MBh, 6, 97, 8.1 alambusastu samare abhimanyuṃ mahāratham /
MBh, 6, 97, 18.2 abhimanyuṃ vinirbhidya prāviśan dharaṇītalam //
MBh, 6, 97, 22.2 nābhimanyum apaśyanta naiva svānna parān raṇe //
MBh, 6, 106, 14.2 abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati /
MBh, 6, 107, 17.1 abhimanyuṃ tadāyāntaṃ bhīṣmāyābhyudyataṃ mṛdhe /
MBh, 7, 9, 45.1 abhimanyuṃ mahātmānaṃ vyāttānanam ivāntakam /
MBh, 7, 22, 26.2 abhimanyuṃ piśaṅgāstaṃ kumāram avahan raṇe //
MBh, 7, 33, 11.2 abhimanyum ahaṃ sūta saubhadram aparājitam /
MBh, 7, 34, 13.2 abravīt paravīraghnam abhimanyum idaṃ vacaḥ //
MBh, 7, 35, 2.2 pratyuvāca tato rājann abhimanyum idaṃ vacaḥ //
MBh, 7, 36, 15.2 duḥsaho navabhir bāṇair abhimanyum avidhyata //
MBh, 7, 38, 10.2 abhimanyuṃ raṇe dṛṣṭvā tadā raṇaviśāradam //
MBh, 7, 39, 22.1 tataḥ karṇaḥ śaraistīkṣṇair abhimanyuṃ durāsadam /
MBh, 7, 39, 27.2 samare śatrudurdharṣam abhimanyum apīḍayat //
MBh, 7, 40, 2.1 so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam /
MBh, 7, 40, 23.2 abhimanyuṃ mahārāja pratapantaṃ dviṣadgaṇān //
MBh, 7, 43, 9.1 so 'bhimanyuṃ śaraiḥ ṣaṣṭyā rukmapuṅkhair avākirat /
MBh, 7, 44, 4.2 pragṛhya vipulaṃ śastram abhimanyum upādravan //
MBh, 7, 44, 12.1 so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasyathānadat /
MBh, 7, 48, 53.2 raṇe 'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam //
MBh, 7, 50, 19.2 na cābhimanyuṃ paśyāmi na ca māṃ pratinandatha //
MBh, 7, 50, 53.2 subhadrā vakṣyate kiṃ mām abhimanyum apaśyatī /
MBh, 7, 55, 14.2 abhimanyum apaśyantī śokavyākulalocanā //
MBh, 9, 31, 51.3 yadābhimanyuṃ bahavo jaghnur yudhi mahārathāḥ //
MBh, 11, 11, 9.2 abhimanyuṃ ca durdharṣaṃ draupadeyāṃśca bhārata //
MBh, 11, 20, 32.1 uttaraṃ cābhimanyuṃ ca kāmbojaṃ ca sudakṣiṇam /
MBh, 11, 26, 32.1 jayadrathaṃ ca rājānam abhimanyuṃ ca bhārata /
MBh, 12, 27, 19.1 abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu /
MBh, 14, 67, 12.2 abhimanyuṃ ca māṃ caiva hatau tulyaṃ janārdana //
MBh, 18, 1, 26.2 abhimanyuṃ ca durdharṣaṃ draṣṭum icchāmi nārada //
MBh, 18, 4, 15.2 abhimanyuṃ maheṣvāsaṃ niśākarasamadyutim //
Agnipurāṇa
AgniPur, 13, 25.2 abhimanyuṃ dadau tasmai virāṭaścottarāṃ sutām //
Bhāratamañjarī
BhāMañj, 6, 190.1 sātyakiṃ kṛtavarmā ca hyabhimanyuṃ bṛhadbalaḥ /
BhāMañj, 7, 182.1 abhimanyuṃ samabhyetya prāhiṇodviśikhāvalīm /
BhāMañj, 18, 28.2 abhimanyuṃ ca rucirākāranirjitamanmatham //