Occurrences

Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Skandapurāṇa

Āpastambadharmasūtra
ĀpDhS, 1, 28, 3.0 śamyoṣā yugyaghāso na svāminaḥ pratiṣedhayanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 33.0 amātyān antataḥ pratiṣedhayet //
Arthaśāstra
ArthaŚ, 1, 13, 4.1 tatra ye 'nupraśaṃseyustān itarastaṃ ca pratiṣedhayet //
ArthaŚ, 1, 13, 13.1 ityevaṃ kṣudrakān pratiṣedhayet //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 17, 29.1 tam anyaḥ sattrī pratiṣedhayet ityāmbhīyāḥ //
ArthaŚ, 1, 20, 18.1 muṇḍajaṭilakuhakapratisaṃsargaṃ bāhyābhiśca dāsībhiḥ pratiṣedhayet //
ArthaŚ, 2, 7, 34.1 rājārthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vājñāṃ nibandhād āyavyayam anyathā nīvīm avalikhato dviguṇaḥ //
ArthaŚ, 2, 9, 20.1 mūlaharatādātvikakadaryāṃśca pratiṣedhayet //
Mahābhārata
MBh, 1, 33, 6.3 na hyenāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat //
MBh, 2, 46, 2.2 ke cainam anvamodanta ke cainaṃ pratyaṣedhayan //
MBh, 3, 16, 15.1 saṃkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ /
MBh, 3, 262, 39.2 tām anudrutya suśroṇīṃ rāvaṇaḥ pratyaṣedhayat //
MBh, 3, 264, 16.2 nāsya tan mamṛṣe vālī taṃ tārā pratyaṣedhayat //
MBh, 4, 15, 12.2 prabodhanabhayād rājan bhīmasya pratyaṣedhayat //
MBh, 5, 181, 9.2 mayi pracodayāmāsa tānyahaṃ pratyaṣedhayam //
MBh, 6, 4, 18.2 ye pṛṣṭhataste tvarayanti rājan ye tvagrataste pratiṣedhayanti //
MBh, 7, 140, 12.2 aśvatthāmā pitur mānaṃ kurvāṇaḥ pratyaṣedhayat //
MBh, 12, 103, 10.2 jighāṃsatāṃ dakṣiṇāḥ siddhim āhur ye tvagrataste pratiṣedhayanti //
Rāmāyaṇa
Rām, Su, 56, 66.2 varā mandodarī nāma tayā sa pratiṣedhitaḥ //
Rām, Su, 62, 6.2 ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ //
Rām, Yu, 7, 13.1 jayaśca vipulaḥ prāpto mṛtyuśca pratiṣedhitaḥ /
Harivaṃśa
HV, 13, 18.1 ekā tatra nirāhārā tāṃ mātā pratyaṣedhayat /
Kūrmapurāṇa
KūPur, 2, 22, 60.2 na cātra śyenakākādīn pakṣiṇaḥ pratiṣedhayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 28, 6.0 akāro bhūtapūrvaṃ vaśyatvaṃ pratiṣedhayati //
PABh zu PāśupSūtra, 1, 30, 6.0 akārā bhūtapūrvam āveśyatvaṃ pratiṣedhayati //
PABh zu PāśupSūtra, 1, 32, 6.0 akāro bhūtapūrvaṃ vadhyatvaṃ pratiṣedhayati //
PABh zu PāśupSūtra, 1, 42, 10.0 nakāraḥ kāryatvaṃ pratiṣedhayati //
PABh zu PāśupSūtra, 5, 34, 38.0 na vayaṃ tat pratiṣedhayāmaḥ //
PABh zu PāśupSūtra, 5, 34, 53.0 na vayaṃ tau pratiṣedhayāmaḥ //
PABh zu PāśupSūtra, 5, 34, 82.0 na vayaṃ tān pratiṣedhayāmaḥ //
Suśrutasaṃhitā
Su, Cik., 28, 14.2 gavyena payasā pītam alakṣmīṃ pratiṣedhayet //
Skandapurāṇa
SkPur, 10, 9.1 tāndṛṣṭvā sṛjyamānāṃśca brahmā taṃ pratyaṣedhayat /