Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śāktavijñāna
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 1.0 niṣṭhite preṅkhe hotā vāṇam audumbaraṃ śatatantum ubhābhyāṃ parigṛhyottarata upohate yathā vīṇām //
AĀ, 5, 1, 4, 16.0 nobhau vibhūmau kuryāt //
Aitareyabrāhmaṇa
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 29, 5.0 ubhe vā eṣa ete savane vipibati yat savitā prātaḥsavanaṃ ca tṛtīyasavanaṃ ca tad yat pibavat sāvitryai nividaḥ padam purastād bhavati madvad upariṣṭād ubhayor evainaṃ tat savanayor ābhajati prātaḥsavane ca tṛtīyasavane ca //
AB, 3, 43, 8.0 yo vā ekaviṃśas trivṛd vai so 'tho yad ubhau tṛcau tṛcināv iti brūyāt teneti //
AB, 4, 6, 8.0 pavamānavad ahar ity āhur na rātriḥ pavamānavatī katham ubhe pavamānavatī bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 11, 17.0 aśvinā vāyunā yuvaṃ sudakṣobhā pibatam aśvineti //
AB, 4, 11, 20.0 tasmād evaṃ vidvān gāyatryā caiva virājā ca vaṣaṭkuryāt pra vām andhāṃsi madyāny asthur ubhā pibatam aśvinety etābhyām //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 5.0 tad yadi rathaṃtaram avasṛjeyur bṛhataivobhe anavasṛṣṭe atha yadi bṛhad avasṛjeyū rathaṃtareṇaivobhe anavasṛṣṭe //
AB, 4, 13, 5.0 tad yadi rathaṃtaram avasṛjeyur bṛhataivobhe anavasṛṣṭe atha yadi bṛhad avasṛjeyū rathaṃtareṇaivobhe anavasṛṣṭe //
AB, 4, 13, 6.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājam yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam evam ete ubhe anavasṛṣṭe bhavataḥ //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 15, 6.0 iyam indraṃ varuṇam aṣṭa me gīr iti maitrāvaruṇasya bṛhaspatir naḥ pari pātu paścād iti brāhmaṇācchaṃsina ubhā jigyathur ity achāvākasya //
AB, 6, 15, 7.0 ubhau hi tau jigyatuḥ //
AB, 8, 1, 3.0 ukto mādhyaṃdinaḥ pavamāno ya ubhayasāmno bṛhatpṛṣṭhasyobhe hi sāmanī kriyete //
AB, 8, 1, 6.0 samāna indranihavo 'vibhaktaḥ so 'hnām udvān brāhmaṇaspatya ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 5.0 ubhayaṃ śṛṇavac ca na iti sāmapragātha ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 6, 2.0 tām paścāt prāṅ upaviśyācya jānu dakṣiṇam abhimantrayata ubhābhyām pāṇibhyām ālabhya //
Atharvaprāyaścittāni
AVPr, 4, 1, 4.0 sāyaṃdohaṃ ced apahareyuḥ prātardohaṃ dvaidhaṃ kṛtvānyatarat sāyaṃdohasthāne kṛtvobhābhyāṃ yajeta //
AVPr, 4, 1, 5.0 prātardohaṃ ced apahareyuḥ sāyaṃdohaṃ dvaidhaṃ kṛtvānyatarat prātardohasthāne kṛtvobhābhyāṃ yajeta //
AVPr, 4, 1, 6.0 ubhau ced duṣyeyātām aindraṃ pañcaśarāvam odanaṃ nirupyāgneyena pracaryaindreṇānupracared uttarām upoṣya vobhābhyāṃ yajeta //
AVPr, 4, 1, 6.0 ubhau ced duṣyeyātām aindraṃ pañcaśarāvam odanaṃ nirupyāgneyena pracaryaindreṇānupracared uttarām upoṣya vobhābhyāṃ yajeta //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
Atharvaveda (Paippalāda)
AVP, 1, 6, 3.1 ihaivābhi vi tanūbhe ārtnī iva jyayā /
AVP, 1, 27, 1.1 abhayaṃ somaḥ savitā kṛṇotv abhayaṃ dyāvāpṛthivī ubhe /
AVP, 1, 40, 1.1 mamobhā mitrāvaruṇā mamobhendrābṛhaspatī /
AVP, 1, 40, 1.1 mamobhā mitrāvaruṇā mamobhendrābṛhaspatī /
AVP, 1, 40, 3.1 mamobhe dyāvāpṛthivī antarikṣaṃ svar mama /
AVP, 1, 49, 3.1 ubhau hastau pratidīvno brahmaṇāpombhāmasi /
AVP, 1, 60, 2.1 sāsahā id ahaṃ patiṃ sāsahai śvaśurā ubhau /
AVP, 1, 68, 3.2 ubhābhyām asya grāvabhyām indro bhinattv āṇḍyau //
AVP, 4, 32, 7.2 juhomi te dharuṇo madhvo agram ubhā upāṃśu prathamā pibeva //
AVP, 5, 4, 8.2 bṛhaspatir indrāgnī aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVP, 5, 11, 6.2 putraṃ te aśvinobhā dhattāṃ puṣkarasrajā //
AVP, 5, 26, 6.1 somo rājauṣadhībhiḥ sūryācandramasā ubhā /
AVP, 12, 20, 6.2 sam enaṁ tapatāṁ rodasī ubhe tam atrāpi pra daha jātavedaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 3.1 ihaivābhi vi tanūbhe ārtnī iva jyayā /
AVŚ, 2, 10, 1.2 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 2.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 3.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 4.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 5.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 6.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 7.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 8.3 anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 3, 4, 4.1 aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu /
AVŚ, 3, 4, 5.1 ā pra drava paramasyāḥ parāvataḥ śive te dyāvāpṛthivī ubhe stām /
AVŚ, 3, 18, 5.2 ubhe sahasvatī bhūtvā sapatnīṃ me sahāvahai //
AVŚ, 3, 20, 6.1 indravāyū ubhāv iha suhaveha havāmahe /
AVŚ, 4, 9, 10.2 ubhe te bhadre nāmnī tābhyāṃ naḥ pāhy āñjana //
AVŚ, 4, 30, 1.2 ahaṃ mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
AVŚ, 4, 30, 1.2 ahaṃ mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
AVŚ, 4, 32, 7.2 juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva //
AVŚ, 5, 3, 9.2 ādityā rudrā aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVŚ, 5, 7, 6.1 mā vaniṃ mā vācaṃ no vīrtsīr ubhāv indrāgnī ā bharatāṃ no vasūni /
AVŚ, 5, 18, 5.2 saṃ tasyendro hṛdaye 'gnim indha ubhe enaṃ dviṣṭo nabhasī carantam //
AVŚ, 5, 25, 3.2 garbhaṃ te aśvinobhā dhattāṃ puṣkarasrajā //
AVŚ, 5, 30, 2.2 unmocanapramocane ubhe vācā vadāmi te //
AVŚ, 5, 30, 3.2 unmocanapramocane ubhe vācā vadāmi te //
AVŚ, 5, 30, 4.2 unmocanapramocane ubhe vācā vadāmi te //
AVŚ, 6, 1, 3.2 ubhe suṣṭutī sugātave //
AVŚ, 6, 19, 3.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
AVŚ, 6, 58, 1.1 yaśasaṃ mendro maghavān kṛṇotu yaśasaṃ dyāvāpṛthivī ubhe ime /
AVŚ, 6, 89, 3.2 mahyaṃ tvā madhyaṃ bhūmyā ubhāv antau sam asyatām //
AVŚ, 6, 138, 2.2 athāsyendro grāvabhyām ubhe bhinattv āṇḍyau //
AVŚ, 7, 9, 1.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
AVŚ, 7, 44, 1.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainayoḥ /
AVŚ, 7, 56, 8.1 ya ubhābhyāṃ praharasi pucchena cāsyena ca /
AVŚ, 7, 57, 2.2 ubhe id asyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ //
AVŚ, 7, 57, 2.2 ubhe id asyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ //
AVŚ, 7, 57, 2.2 ubhe id asyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ //
AVŚ, 7, 57, 2.2 ubhe id asyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ //
AVŚ, 7, 70, 4.1 apāñcau ta ubhau bāhū apinahyāmy āsyam /
AVŚ, 7, 110, 1.2 ubhā hi vṛtrahantamā //
AVŚ, 8, 2, 15.2 tatra tvādityau rakṣatāṃ sūryācandramasāv ubhā //
AVŚ, 8, 2, 20.1 ahne ca tvā rātraye cobhābhyāṃ pari dadmasi /
AVŚ, 8, 3, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrau hiṃsraḥ śiśāno 'varaṃ paraṃ ca /
AVŚ, 8, 4, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
AVŚ, 8, 5, 3.2 anenājayad dyāvāpṛthivī ubhe ime anenājayat pradiśaś catasraḥ //
AVŚ, 8, 6, 4.1 durṇāmā ca sunāmā cobhā saṃvṛtam icchataḥ /
AVŚ, 9, 3, 9.2 ubhau mānasya patni tau jīvatāṃ jaradaṣṭī //
AVŚ, 9, 4, 10.2 antarikṣe manasā tvā juhomi barhiṣ ṭe dyāvāpṛthivī ubhe stām //
AVŚ, 10, 4, 8.2 asmin kṣetre dvāv ahī strī ca pumāṃś ca tāv ubhāv arasā //
AVŚ, 10, 4, 16.2 vātāparjanyobhā //
AVŚ, 10, 7, 35.1 skambho dādhāra dyāvāpṛthivī ubhe ime skambho dādhārorv antarikṣam /
AVŚ, 11, 2, 14.1 bhavārudrau sayujā saṃvidānāvubhāvugrau carato vīryāya /
AVŚ, 11, 2, 16.2 bhavāya ca śarvāya cobhābhyām akaraṃ namaḥ //
AVŚ, 11, 5, 1.1 brahmacārīṣṇaṃś carati rodasī ubhe tasmin devāḥ saṃmanaso bhavanti /
AVŚ, 11, 5, 8.1 ācāryas tatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca /
AVŚ, 11, 6, 5.1 ahorātre idaṃ brūmaḥ sūryācandramasāv ubhā /
AVŚ, 11, 7, 3.1 sann ucchiṣṭe asaṃś cobhau mṛtyur vājaḥ prajāpatiḥ /
AVŚ, 11, 10, 11.1 yenāsau gupta āditya ubhāv indraś ca tiṣṭhataḥ /
AVŚ, 12, 3, 5.2 sa odanaḥ śatadhāraḥ svarga ubhe vyāpa nabhasī mahitvā //
AVŚ, 12, 3, 6.1 ubhe nabhasī ubhayāṃś ca lokān ye yajvanām abhijitāḥ svargāḥ /
AVŚ, 12, 4, 17.2 ubhau tasmai bhavāśarvau parikramyeṣum asyataḥ //
AVŚ, 13, 2, 6.1 svasti te sūrya carase rathāya yenobhāv antau pariyāsi sadyaḥ /
AVŚ, 13, 2, 10.2 ubhā samudrau kratunā vibhāsi sarvāṃllokān paribhūr bhrājamānaḥ //
AVŚ, 13, 2, 13.1 ubhāv antau samarṣasi vatsaḥ saṃmātarāv iva /
AVŚ, 13, 2, 30.2 ubhā samudrau rucyā vyāpitha devo devāsi mahiṣaḥ svarjit //
AVŚ, 14, 1, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
AVŚ, 14, 1, 54.1 indrāgnī dyāvāpṛthivī mātariśvā mitrāvaruṇā bhago aśvinobhā /
AVŚ, 14, 2, 13.2 tām aryamā bhago aśvinobhā prajāpatiḥ prajayā vardhayantu //
AVŚ, 18, 1, 54.2 ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam //
Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 6.2 saptarātrāt pramucyete vidhinaitena tāv ubhau //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 35.1 tam ubhābhyāṃ hastābhyāṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi iti //
BaudhGS, 1, 5, 16.1 ubhau jāyāpatī vratacāriṇau brahmacāriṇau bhavato 'dhaḥśayāte //
BaudhGS, 4, 1, 10.2 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau /
BaudhGS, 4, 12, 6.1 apareṇāgniṃ ājyaśeṣam udakaśeṣaṃ cobhau jāyāpatī prāśnīyātām //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 17, 2.0 prāyaṇīye 'dābhyaṃ gṛhṇīyād aṃśuṃ vaiṣuvate 'dābhyaṃ mahāvrata ubhau prāyaṇīya ubhau vaiṣuvata ubhau mahāvrate //
BaudhŚS, 16, 17, 2.0 prāyaṇīye 'dābhyaṃ gṛhṇīyād aṃśuṃ vaiṣuvate 'dābhyaṃ mahāvrata ubhau prāyaṇīya ubhau vaiṣuvata ubhau mahāvrate //
BaudhŚS, 16, 17, 2.0 prāyaṇīye 'dābhyaṃ gṛhṇīyād aṃśuṃ vaiṣuvate 'dābhyaṃ mahāvrata ubhau prāyaṇīya ubhau vaiṣuvata ubhau mahāvrate //
BaudhŚS, 16, 18, 14.0 tāv ubhau saha mahāvrate gṛhyete //
BaudhŚS, 16, 26, 5.1 sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ /
BaudhŚS, 18, 2, 11.0 ubhābhyāṃ brahmakṣatrābhyām abhiṣicyā ity abhiṣicyetaiveti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 6.5 medhāṃ te aśvināvubhāv ādhattāṃ puṣkarasrajau /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 5, 1.8 ubhe hy ete eṣaṇe eva bhavataḥ /
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 9.3 tasmin saṃdhye sthāne tiṣṭhan ubhe sthāne paśyatīdaṃ ca paralokasthānaṃ ca /
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
Chāndogyopaniṣad
ChU, 1, 1, 10.1 tenobhau kurutaḥ /
ChU, 1, 7, 7.1 atha ya etad evaṃ vidvān sāma gāyaty ubhau sa gāyati /
ChU, 4, 16, 4.1 atha yatra upākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavavadaty ubhe eva vartanī saṃskurvanti /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
ChU, 7, 12, 1.2 ākāśe vai sūryācandramasāv ubhau vidyun nakṣatrāṇy agniḥ /
ChU, 8, 1, 3.2 ubhe 'smin dyāvāpṛthivī antar eva samāhite /
ChU, 8, 1, 3.3 ubhāv agniś ca vāyuś ca sūryācandramasāv ubhau vidyun nakṣatrāṇi /
ChU, 8, 1, 3.3 ubhāv agniś ca vāyuś ca sūryācandramasāv ubhau vidyun nakṣatrāṇi /
ChU, 8, 3, 5.4 atha yad yaṃ tenobhe yacchati /
ChU, 8, 3, 5.5 yad anenobhe yacchati tasmād yam /
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 8, 4.5 ātmānam eveha mahayann ātmānaṃ paricarann ubhau lokāv āpnotīmaṃ cāmuṃ ceti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 5.0 ubhābhyāṃ vā //
DrāhŚS, 9, 4, 22.0 atha japeyur iha dhṛtir iha svadhṛtir iha rantir iha ramadhvaṃ mayi dhṛtirmayi svadhṛtirmayi ramo mayi ramadhvamiti vobhau vā //
DrāhŚS, 12, 4, 22.5 ṛtūnāṃ tvā vājināṃ vājinaṃ bhakṣayāmīti vobhābhyāṃ vobhābhyāṃ vā //
DrāhŚS, 12, 4, 22.5 ṛtūnāṃ tvā vājināṃ vājinaṃ bhakṣayāmīti vobhābhyāṃ vobhābhyāṃ vā //
DrāhŚS, 15, 4, 24.0 ubhābhyāṃ vobhābhyāṃ vā //
DrāhŚS, 15, 4, 24.0 ubhābhyāṃ vobhābhyāṃ vā //
Gautamadharmasūtra
GautDhS, 1, 9, 41.1 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 15.0 tāv ubhau tatprabhṛti trirātram akṣārālavaṇāśinau brahmacāriṇau bhūmau saha śayīyātām //
GobhGS, 2, 8, 21.0 viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā vā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti //
GobhGS, 2, 9, 21.0 ubhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japet tryāyuṣaṃ jamadagner iti //
GobhGS, 3, 2, 48.0 aindraḥ sthālīpākas tasya juhuyād ṛcaṃ sāma yajāmaha ityetayarcā sadasaspatim adbhutam iti vobhābhyāṃ vā //
GobhGS, 4, 10, 11.0 pūrvam anyam aparam anyam ity ubhau śeṣeṇa //
Gopathabrāhmaṇa
GB, 1, 1, 27, 6.0 ubhāv oṣṭhau sthānam //
GB, 1, 2, 1, 1.0 oṃ brahmacārīṣṇaṃś carati rodasī ubhe ity ācāryam āha //
GB, 1, 3, 22, 1.0 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām //
GB, 1, 3, 22, 2.0 vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam ubhāv iti samānam //
GB, 1, 3, 22, 3.0 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhāv iti samānam //
GB, 1, 3, 22, 4.0 vāk ca meṣṭiś cottarato dakṣiṇāñcam ubhāv iti samānam //
GB, 1, 3, 22, 5.0 retaś ca mānnaṃ ceta ūrdhvam ubhāv iti samānam //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 2, 1, 12, 5.0 ubhau sahārambhāv ity āhuḥ //
GB, 2, 1, 12, 10.0 ubhāv evainau sahārabhata ṛddhyai //
GB, 2, 2, 4, 10.0 ubhāv evendraṃ ca somaṃ cāpyāyayanti //
GB, 2, 4, 17, 15.0 ubhā jigyathur na parājayethe ity aindrāvaiṣṇavyarcā paridadhāti //
GB, 2, 5, 13, 4.0 ubhāv evainau tau lokāv ārabhate //
GB, 2, 5, 14, 7.0 evam asāv ubhau vyanvārabhamāṇa etīmaṃ ca lokam amuṃ ca //
GB, 2, 5, 14, 9.0 evam asāv ubhau vyanvārabhamāṇa eti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 13, 8.1 taṃ sāvitreṇobhābhyāṃ hastābhyāṃ pratigṛhya /
HirGS, 1, 25, 1.4 garbhaṃ te aśvināvubhāvādhattāṃ puṣkarasrajau /
HirGS, 2, 3, 10.3 anāgasaṃ brahmaṇe tvā karomi śive te dyāvāpṛthivī ubhe ime /
HirGS, 2, 4, 5.1 nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 16.0 ubhāvanvārabheyātām //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 9, 2.6 somaputro guruś caiva tāv ubhau pītakau smṛtau /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 14, 2.1 tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti //
Jaiminīyabrāhmaṇa
JB, 1, 21, 4.0 sa ya evaṃ vidvān agnihotraṃ juhoty ubhāv eva lokāv abhijayati yaś cāgnihotrahuto yaś ca vājapeyayājinaḥ //
JB, 1, 77, 13.0 ubhābhyām ābhyāṃ lokābhyāṃ dviṣantaṃ bhrātṛvyam antareti ya evaṃ veda //
JB, 1, 154, 6.0 ubhe ha vā ete etad anu //
JB, 1, 154, 7.0 tasmād ubhe rūpe gāyed yac ca rāthantaraṃ yac ca bārhatam //
JB, 1, 154, 9.0 athaitad ubhe anu //
JB, 1, 154, 10.0 tasmād ubhe eva rūpe gāyet //
JB, 1, 194, 7.0 tenāsurān ubhābhyām ahorātrābhyām antarait //
JB, 1, 194, 8.0 ubhābhyām evāhorātrābhyāṃ dviṣantaṃ bhrātṛvyam antareti ya evaṃ veda //
JB, 1, 212, 17.0 ubhe asyāhorātre spṛte avaruddhe bhavato bhogāyāsmā ādityaḥ ketūṃś carati //
JB, 1, 228, 20.0 ubhā u ha tvāva tasya tāv ātmānau yad ātmā ca mahimā ca //
JB, 1, 249, 2.0 tasmād yam ahaṃ dveṣmi yo māṃ dveṣṭi tāv ubhau śvaś śva eva pāpīyāṃsau bhavata iti //
JB, 1, 253, 22.0 tau vā etāv ubhāv eva trivṛtāv ubhau pañcadaśau //
JB, 1, 253, 22.0 tau vā etāv ubhāv eva trivṛtāv ubhau pañcadaśau //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 291, 18.0 ubhāv asmiñ jīvataḥ puṇyakṛc ca pāpakṛc ca //
JB, 1, 291, 26.0 tatheti tāv ubhau kāmāv upāpnotīti //
JB, 1, 295, 3.0 te abrūtām ubhe imam āviśāveti //
JB, 1, 295, 5.0 tam ubhe āviśatām //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 298, 18.0 ubhe haivāsya bṛhadrathantare ātte bhavataḥ //
JB, 1, 299, 14.0 ubhe vai te antarnidhane vā bahirnidhane vā //
JB, 1, 311, 22.0 yo ha tvāvaitāny ṛktṛcāṃś cākṣaratṛcāṃś ca vedobhaye me tṛcāḥ kṛtā bhavantīty ubhe haivāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 313, 17.0 ubhā u ha vā etau vaiśvānarau yan nidāghaś ca śiśiraś ca //
JB, 1, 339, 17.0 etāv ubhau kāmāv upāpnoti //
JB, 1, 343, 14.0 ubhe bṛhadrathantare bhavataḥ //
JB, 1, 343, 15.0 indrasya vā etau harī yad ubhe bṛhadrathantare //
JB, 1, 352, 8.0 ubhau vā etāv agnī yad iyaṃ ca vaṣaṭkāraś ca //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
Kauśikasūtra
KauśS, 1, 6, 28.0 te 'syobhe prītā yajñe bhavantīti //
KauśS, 5, 6, 6.0 ubhā jigyathur ity ārdrapādābhyāṃ sāṃmanasyam //
KauśS, 8, 1, 6.0 aupāsanau cobhau hi vijñāyete //
KauśS, 8, 1, 15.0 ubhayaliṅgair ubhau puṃliṅgair dātāraṃ strīliṅgaiḥ patnīm //
KauśS, 9, 5, 13.1 ubhau ca saṃdhijau yau vaiśvadevau yathartvijau /
KauśS, 9, 5, 16.2 sāyamāśaprātarāśau yajñāv etau smṛtāv ubhau //
KauśS, 10, 3, 6.0 sam ṛcchata svapatho 'navayantaḥ suśīmakāmāv ubhe virājāv ubhe suprajasāv ity atikramayato 'ntarā brahmāṇam //
KauśS, 10, 3, 6.0 sam ṛcchata svapatho 'navayantaḥ suśīmakāmāv ubhe virājāv ubhe suprajasāv ity atikramayato 'ntarā brahmāṇam //
KauśS, 13, 41, 2.1 mamobhā mitrāvaruṇā mahyam āpo madhumad erayantām ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 41, 3.1 mamobhā mitrāvaruṇā mamobhendrābṛhaspatī /
KauśS, 13, 41, 3.1 mamobhā mitrāvaruṇā mamobhendrābṛhaspatī /
KauśS, 13, 41, 3.3 mamobhe dyāvāpṛthivī antarikṣaṃ svar mama /
KauśS, 14, 1, 3.1 ubhe prāgāyate kiṃcidprathīyasyau paścād udyatatare //
KauśS, 14, 4, 4.0 saṃbhṛteṣu saṃbhāreṣu brahmā rājā cobhau snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ //
KauśS, 14, 5, 37.2 atha tāvatkālaṃ bhuktvā pradoṣa ubhe saṃdhye //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 22.0 ubhe āhutī hutvā japati //
KauṣB, 2, 8, 6.0 taddhāpi vṛṣaśuṣmo vātāvataḥ pūrveṣām eko jīrṇiḥ śayāno rātryām evobhe āhutī hūyamāne dṛṣṭvovāca //
KauṣB, 2, 8, 7.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 8, 14.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 3, 2, 14.0 tad ubhā indrāgnī āpnoti //
KauṣB, 8, 6, 11.0 atho ubhe 'sampannakārī //
KauṣB, 8, 7, 14.0 atho ubhe asampannakārī //
KauṣB, 8, 9, 23.0 te vā ubhe eva rūpe yajjñāyete //
KauṣB, 8, 9, 25.0 ubhe rūpe kāmā upāptāvasata iti //
KauṣB, 10, 8, 1.0 paridhāyopāṃśu japaty ubhāvapāpaśceti //
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
Kauṣītakyupaniṣad
KU, 1, 1.11 ehyubhau gamiṣyāva iti /
Kaṭhopaniṣad
KaṭhUp, 1, 12.2 ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke //
KaṭhUp, 2, 1.1 anyacchreyo 'nyad utaiva preyas te ubhe nānārthe puruṣaṃ sinītaḥ /
KaṭhUp, 2, 20.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
KaṭhUp, 2, 26.1 yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ /
KaṭhUp, 4, 4.1 svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati /
Khādiragṛhyasūtra
KhādGS, 3, 1, 10.0 ubhāv ity eke tenemam ity ācāryo brūyāt //
KhādGS, 4, 4, 14.0 ubhau śeṣeṇa //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 21.0 havirbhiś carita ubhau sviṣṭakṛtprabhṛti //
KātyŚS, 6, 4, 12.0 svarum ādāyāktvobhau juhvagre tābhyāṃ paśor lalāṭam upaspṛśati ghṛtenāktāv iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 25, 23.2 ubhāv ity eke //
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
Kāṭhakasaṃhitā
KS, 6, 1, 25.0 te etayāhutyobhe sahāsṛjyetām //
KS, 6, 5, 18.0 ubhe āhutī samiddhe juhavānīti //
KS, 7, 4, 23.0 ubhā vām indrāgnī āhuvadhyā iti //
KS, 7, 4, 26.0 ubhā evainau saheṭṭe //
KS, 7, 5, 37.0 ubhā vām indrāgnī iti //
KS, 7, 9, 41.0 ubhau lokā ājayati //
KS, 8, 3, 34.0 ubhā evaindrāgnyor varṇā āpnoti //
KS, 8, 4, 70.0 ubhā evainau sahādhatte //
KS, 8, 4, 79.0 ubhā evainau sahādhatte //
KS, 9, 16, 72.0 īśvaraṃ vā etā ubhau yaśo 'rtor yo vyācaṣṭe yaś ca dakṣiṇata āste //
KS, 11, 1, 13.0 aindrasyāvadāyātha vaiśvadevasyobhe avadāne avadyet //
KS, 11, 6, 79.0 ubhe viśā avagacchati devaviśāṃ ca manuṣyaviśāṃ ca //
KS, 12, 13, 23.0 ubhābhyām eva sṛṣṭibhyāṃ kāmāyālabhate //
KS, 13, 3, 65.0 yadi dvau jāyeyātāṃ tā ubhā utsṛjet //
KS, 13, 5, 86.0 ubhe janate ṛccheyam iti //
KS, 13, 5, 87.0 ubhe eva janate ṛcchati //
KS, 14, 5, 40.0 tasmād brāhmaṇa ubhe vācau vadati daivīṃ ca mānuṣīṃ ca //
KS, 15, 1, 4.0 tā ubhau saha śṛtau kurvanti //
KS, 19, 4, 20.0 acchidre bahule ubhe ity acchidre hīme bahule ubhe //
KS, 19, 4, 20.0 acchidre bahule ubhe ity acchidre hīme bahule ubhe //
KS, 19, 11, 10.0 ubhābhyām evainaṃ lokābhyāṃ nirbhajati //
KS, 20, 6, 45.0 yadi pūrvavayase cinvītobhe saha prathamāyāṃ cityām upadadhyāt //
KS, 20, 12, 21.0 tasmād ubhābhyāṃ hastābhyāṃ parigṛhya puruṣo 'nnam atti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 26, 3.1 kadā cana prayucchasy ubhe nipāsi janmanī /
MS, 1, 3, 32, 1.1 ojas tad asya titviṣa ubhe yat samavartayat /
MS, 1, 4, 7, 40.0 divyād dhāmno mā chitsi mā mānuṣād ity ubhā imaṃ lokaṃ jayataḥ //
MS, 1, 4, 12, 54.0 ubhe jyotiṣmati hotavye //
MS, 1, 4, 15, 9.0 ubhau saha darśapūrṇamāsā ālabhyā //
MS, 1, 4, 15, 17.0 ubhā evainau yathāpūrvaṃ kalpayitvālabhata ṛddhyai //
MS, 1, 5, 1, 4.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai //
MS, 1, 5, 1, 4.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai //
MS, 1, 5, 1, 5.1 ubhā dātārā iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
MS, 1, 5, 1, 5.1 ubhā dātārā iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 6, 3.0 ubhā vām indrāgnī āhuvadhyā iti prāṇāpānau vā indrāgnī //
MS, 1, 5, 11, 19.0 eṣa vā imā ubhau lokau samīyate //
MS, 1, 6, 9, 64.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //
MS, 1, 6, 9, 64.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //
MS, 1, 8, 6, 47.0 ubhau samāhṛtyāntarā dagdhavyaḥ //
MS, 1, 8, 7, 37.0 yasyobhā anugatā abhinimroced yasya vābhyudiyāt punarādheyam eva tasya prāyaścittiḥ //
MS, 1, 10, 14, 20.0 tarhy ubhā antau tapati //
MS, 1, 10, 17, 51.2 ubhe diśā antaroddhanti //
MS, 2, 3, 6, 35.0 yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syāt //
MS, 2, 4, 4, 5.0 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
MS, 2, 6, 1, 3.0 ubhau saha śṛtau kurvanti //
MS, 2, 6, 6, 12.0 ubhau saha śṛtau kurvanti //
MS, 2, 7, 3, 2.1 śarma ca stho varma ca stho achidre bahule ubhe /
MS, 2, 7, 12, 14.2 aṣṭrāṃ tāḍaṃ pratīnāhā ubhe maṇḍūkyau yuje //
MS, 2, 7, 14, 7.2 putro mātarā vicarann upāvasy obhe pṛṇāsi rodasī //
MS, 2, 9, 2, 7.2 ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //
MS, 2, 13, 5, 4.1 obhe suścandra viśpate darvī śrīṇīṣa āsani /
MS, 3, 2, 10, 21.0 tasmād ubhābhyāṃ hastābhyām annam adyate //
MS, 3, 11, 3, 1.3 tanūpā bhiṣajā sute 'śvinobhā sarasvatī /
MS, 3, 11, 3, 5.2 indro na rodasī ubhe duhe kāmānt sarasvatī //
MS, 3, 11, 4, 3.1 tam indraṃ paśavaḥ sacāśvinobhā sarasvatī /
MS, 3, 11, 4, 8.10 putram iva pitarā aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
MS, 3, 11, 7, 6.3 yā vyāghraṃ viṣūcikobhau vṛkaṃ ca rakṣati /
MS, 3, 11, 10, 7.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
MS, 3, 16, 3, 15.1 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī ubhe stām /
Mānavagṛhyasūtra
MānGS, 1, 3, 3.1 ubhāv eva vābhyudito japed ubhāveva vābhyastamitaḥ //
MānGS, 1, 3, 3.1 ubhāv eva vābhyudito japed ubhāveva vābhyastamitaḥ //
MānGS, 1, 12, 7.1 ubhau saha prāśnītaḥ //
MānGS, 1, 13, 18.3 ity ubhāveva vyutkrāmataḥ //
MānGS, 2, 1, 7.1 somo rājā vibhajatūbhāgnir vibhājayan /
Nirukta
N, 1, 1, 11.0 tadyatrobhe bhāvapradhāne bhavataḥ //
N, 1, 4, 23.0 ceti samuccayārtha ubhābhyāṃ samprayujyate //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 6, 13.0 yan nv ity āhur ubhe bṛhadrathantare bahirṇidhane kasmād bṛhad bahirṇidhanāni bhajate 'ntarṇidhanāni rathantaram iti //
PB, 7, 10, 9.0 ubhābhyāṃ bṛhadrathantarābhyāṃ stute ya evaṃ veda //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 9, 4, 7.0 chandāṃsi vā abhibhūtayas tair evainān abhibhavaty ubhe bṛhadrathantare kārye //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 11, 2, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 6, 2.0 pavasveti rāthantaraṃ rūpam agriya iti bārhatam ubhe rūpe samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 7, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 12, 3, 5.0 abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 12, 4, 13.0 rāthantaro vā ayaṃ loko bārhato 'sāv ubhe eva tad bṛhadrathantarayo rūpeṇāparādhnoti //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 10, 3.0 ubhe yad indra rodasī iti ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 9, 5.1 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś ca sūryaś ca pumāṃsaṃ vartatāṃ mayi punaḥ svāheti pūrvāṃ garbhakāmā //
PārGS, 2, 11, 12.1 athemām ṛcaṃ japanti ubhā kavī yuvā yo no dharmaḥ parāpatat /
PārGS, 3, 4, 8.6 pūrvāhṇamaparāhṇaṃ cobhau madhyaṃdinā saha /
PārGS, 3, 13, 3.1 atha praviśati sabhā ca mā samitiścobhe prajāpaterduhitarau sacetasau /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 15.6 ubhau lokau sanemaham /
TB, 1, 2, 3, 4.11 tāv ubhau saha mahāvrate gṛhyete /
TB, 2, 1, 2, 9.7 ubhau vāva sa tāv ṛcchatīti /
TB, 2, 1, 2, 9.10 ubhe hi tejasī sampadyete //
TB, 2, 1, 2, 10.10 tathobhābhyāṃ sāyaṃ hūyate //
TB, 2, 1, 2, 11.1 ubhābhyāṃ prātaḥ /
TB, 2, 1, 3, 9.5 ubhe eva samidvatī āhutī juhoti /
TB, 2, 1, 9, 2.2 tāv ubhāv ārdhnutām /
TB, 2, 1, 9, 2.5 ubhe evarddhī avarundhe /
TB, 2, 2, 8, 8.7 tāv ubhau somam āgacchataḥ /
Taittirīyasaṃhitā
TS, 1, 5, 5, 5.1 ubhā vām indrāgnī āhuvadhyai //
TS, 1, 5, 5, 6.1 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām /
TS, 1, 5, 5, 6.1 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām /
TS, 1, 5, 7, 15.1 ubhā vām indrāgnī āhuvadhyā iti āha //
TS, 2, 2, 12, 24.1 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani /
TS, 4, 5, 1, 17.2 ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //
TS, 5, 5, 4, 14.0 yo retasvī syāt prathamāyāṃ tasya cityām ubhe upadadhyāt //
TS, 6, 2, 1, 1.0 yad ubhau vimucyātithyaṃ gṛhṇīyād yajñaṃ vicchindyāt //
TS, 6, 2, 1, 2.0 yad ubhāv avimucya yathānāgatāyātithyaṃ kriyate tādṛg eva tat //
TS, 6, 2, 2, 47.0 ubhāv evendraṃ ca somaṃ cāpyāyayati //
TS, 6, 3, 9, 3.1 dveṣṭi yaś cainaṃ dveṣṭi tāv ubhāv adhamaṃ tamo nayati /
TS, 6, 4, 6, 20.0 yad ubhāv apavitrau gṛhyeyātām prāṇam apāno 'nunyṛcchet pramāyukaḥ syāt //
TS, 6, 6, 10, 20.0 yad adhvaryur aṃśuṃ gṛhṇan nārdhayed ubhābhyāṃ nardhyetādhvaryave ca yajamānāya ca //
TS, 6, 6, 10, 21.0 yad ardhayed ubhābhyām ṛdhyeta //
TS, 7, 1, 6, 7.4 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
Taittirīyopaniṣad
TU, 2, 9, 1.7 ubhe hyevaiṣa ete ātmānaṃ spṛṇute ya evaṃ veda /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 3.0 ubhābhyām iti pāṇī prakṣālayati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 2.0 tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe //
VaikhŚS, 3, 9, 11.0 āraṇyān aśitvā yajamāna ubhāv agnī iti paristīryamāṇeṣu japati //
VaikhŚS, 10, 17, 5.0 hṛdayajihvāvakṣāṃsi tanima matasnū savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam ity ekādaśa daivatāni //
Vaitānasūtra
VaitS, 2, 5, 12.4 āgnīdhro yajamānaś cottareṇa tu tāv ubhau /
VaitS, 3, 2, 1.1 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām /
VaitS, 3, 13, 15.1 ubhā kavī yuvānā satyādā dharmaṇas pari /
VaitS, 4, 1, 2.1 eteṣāṃ yājyāhomān indrāvaruṇā sutapau bṛhaspatir na ubhā jigyathur iti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 10.1 ubhe mūtrapurīṣe divā kuryād udaṅmukhaḥ /
VasDhS, 11, 23.2 bhāgadheyaṃ manuḥ prāha ucchiṣṭoccheṣaṇe ubhe //
VasDhS, 11, 26.2 bhojanaṃ vā samālabhya tiṣṭhetoccheṣaṇe ubhe //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
VSM, 3, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
VSM, 3, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
VSM, 3, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
VSM, 5, 19.3 ubhā hi hastā vasunā pṛṇasvā prayaccha dakṣiṇād ota savyāt /
VSM, 8, 3.1 kadācana pra yucchasy ubhe nipāsi janmanī /
VSM, 10, 16.1 hiraṇyarūpā uṣaso viroka ubhāv indrā udithaḥ sūryaś ca /
VSM, 10, 34.1 putram iva pitarāvaśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
VSM, 11, 30.1 śarma ca stho varma ca stho 'cchidre bahule ubhe /
VSM, 12, 107.2 putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe //
Vārāhagṛhyasūtra
VārGS, 14, 13.13 prajāṃ sṛjāvahā ubhau puṃse putrāya kartave /
VārGS, 16, 6.4 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 33.1 ubhau manasvatīr mano nvāhuvāmaha iti tisraḥ //
VārŚS, 1, 4, 1, 16.1 śalkair agnim indhāna ubhau lokau sanomy aham /
VārŚS, 1, 4, 3, 2.1 ubhāvādhānamantrān ādadhānīty adhvaryur ādadha iti yajamānaḥ //
VārŚS, 1, 7, 2, 32.0 yad grāma ity ubhau yājyāṃ nigadya juhutaḥ //
VārŚS, 3, 2, 3, 22.1 ubhe mahāvrate //
VārŚS, 3, 3, 1, 5.0 ubhau saha śṛtau kurvanti //
VārŚS, 3, 3, 1, 53.0 ubhau saha śṛtau kurvanti //
VārŚS, 3, 4, 2, 3.1 yady asaṃsthimaty ubhau ced ekādaśaḥ saṃsthāpayed ekadeśo 'nnāni juhuyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 22.0 ubhābhyām evobhāv abhipīḍayata upasaṃgrāhyāv ity eke //
ĀpDhS, 1, 5, 22.0 ubhābhyām evobhāv abhipīḍayata upasaṃgrāhyāv ity eke //
ĀpDhS, 1, 20, 9.0 evam ubhau lokāv abhijayati //
ĀpDhS, 2, 11, 4.0 evaṃvṛtto rājobhau lokāv abhijayati //
ĀpDhS, 2, 20, 23.0 evam ubhau lokāv abhijayati //
ĀpDhS, 2, 29, 14.3 evam ubhau lokāv abhijayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 3.1 unnīyamāna ubhau vācaṃ yacchata ā homāt //
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 22, 6.1 hṛdayaṃ jihvā vakṣo yakṛd vṛkyau savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam iti daivatāni /
ĀpŚS, 7, 27, 2.0 uttarayor vikāreṣūbhau hotāraṃ codayato 'dhvaryur maitrāvaruṇaś ca yajeti //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 11, 12.5 ubhe ā paprau rodasī mahitvā /
ĀpŚS, 16, 18, 4.2 aṣṭrāṃ tālaṃ pratīnāham ubhe maṇḍūkyau yujāv iti yugalāṅgalaṃ samprasārayati //
ĀpŚS, 19, 2, 19.3 putram iva pitarāv aśvinobhendrāvataṃ karmaṇā daṃsanābhiḥ /
ĀpŚS, 19, 16, 15.2 yad voparād ubhe śākhe aṣṭāśrī sacaṣāle syātām //
ĀpŚS, 19, 18, 8.1 ubhā vām indrāgnī āhuvadhyā ity etāsāṃ yathāpūrvam āmnātā yājyānuvākyā liṅgair niyamyante //
ĀpŚS, 19, 19, 17.1 tatraindrasya prathamam avadānam avadāyobhe vaiśvadevasyāvadyet /
ĀpŚS, 19, 21, 17.1 ghṛtaṃ na pūtam ubhe suścandreti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 27, 19.1 saṃ vāṃ karmaṇobhā jigyathur iti yājyānuvākye //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.10 ubhā pibatam aśvineti ca ubhābhyām anavānam agne vīhīty anuvaṣaṭkāro gharmasya agne vīhīti vā /
ĀśvŚS, 4, 7, 4.10 ubhā pibatam aśvineti ca ubhābhyām anavānam agne vīhīty anuvaṣaṭkāro gharmasya agne vīhīti vā /
ĀśvŚS, 4, 8, 17.1 aupavasathya ubhe pūrvāhṇe //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 9, 11, 19.0 īḍe dyāvāpṛthivī ubhā u nūnaṃ daivyā hotārā prathamā purohiteti paridhānīyāyaṃ vāṃ bhāgo nihito yajatreti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 3, 5, 5.2 ekādaśākṣarā vai triṣṭub brahma gāyatrī kṣatraṃ triṣṭub etābhyām evainam etad ubhābhyāṃ vīryābhyāṃ samindhe tasmād ekādaśānvāha //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 2, 1, 4, 8.1 taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ /
ŚBM, 2, 1, 4, 8.3 ubhau haivāsya tathānudita āhitau bhavataḥ /
ŚBM, 2, 2, 1, 16.6 ubhe cid enām pratyudyāminī stām iti /
ŚBM, 2, 2, 3, 1.6 tasmād yaś ca some labhate yaś ca nobhāv evāgacchataḥ /
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 4, 4.2 ubhau rasau parigṛhya sūyā ityatha pañcavātīyaṃ sa pañcadhāhavanīyaṃ vyuhya sruveṇopaghātaṃ juhoti //
ŚBM, 5, 4, 1, 15.2 hiraṇyarūpā uṣaso viroka ubhāvindro udithaḥ sūryaśca /
ŚBM, 5, 5, 4, 26.2 putramiva pitarāv aśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ /
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 7, 4, 11.3 sa vai purastāc copariṣṭāc cobhe viṣṇukramavātsapre samasyati /
ŚBM, 6, 7, 4, 12.1 tad āhuḥ yad ahar viṣṇukramā rātrir vātsapram athobhe evāhan bhavato na rātryām /
ŚBM, 6, 7, 4, 12.3 etad vā ene ado dīkṣamāṇaḥ purastād aparāhṇa ubhe samasyati /
ŚBM, 6, 7, 4, 12.5 athaine etat saṃnivapsyann upariṣṭāt pūrvāhṇa ubhe samasyati /
ŚBM, 6, 7, 4, 12.7 evam u hāsyobhe evāhan kṛte bhavata ubhe rātryām //
ŚBM, 6, 7, 4, 12.7 evam u hāsyobhe evāhan kṛte bhavata ubhe rātryām //
ŚBM, 6, 8, 2, 11.4 ubhe prāyaścittī karoti ye evāgnāv anugate /
ŚBM, 10, 1, 1, 6.6 tad enam ete ubhe raso bhūtvāpīta ṛk ca sāma ca /
ŚBM, 10, 1, 1, 6.7 tad ubhe ṛkṣāme yajur apītaḥ //
ŚBM, 10, 3, 5, 12.2 tasmād yāvanmātreṇa yajuṣādhvaryur grahaṃ gṛhṇāti sa ubhe stutaśastre anuvibhavaty ubhe stutaśastre anuvyaśnute /
ŚBM, 10, 3, 5, 12.2 tasmād yāvanmātreṇa yajuṣādhvaryur grahaṃ gṛhṇāti sa ubhe stutaśastre anuvibhavaty ubhe stutaśastre anuvyaśnute /
ŚBM, 10, 4, 1, 5.5 ekaṃ rūpam ubhāv asāveti /
ŚBM, 10, 4, 1, 5.6 tāv ekaṃ rūpam ubhāv abhavatām //
ŚBM, 10, 4, 1, 8.1 atha yaś cite 'gnir nidhīyate tad ekaṃ rūpam ubhau bhavataḥ /
ŚBM, 10, 5, 2, 22.1 te vā ete ubhe eṣa ca rukma etac ca puṣkaraparṇam etam puruṣam apītaḥ /
ŚBM, 10, 5, 2, 22.2 ubhe hy ṛkṣāme yajur apītaḥ /
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 8, 1, 5.7 ubhe diśāv antareṇa vidadhāti prācīṃ ca dakṣiṇāṃ ca /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 9.0 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś cāgniś ca pumāṃsaṃ vardhatāṃ mayi svāheti pūrvāṃ garbhakāmā //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 16, 2.1 ācāryaś ca pitā cobhau sakhā cānatithir gṛhe /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 8.0 ehyubhau gamiṣyāva iti //
ŚāṅkhĀ, 4, 13, 19.0 tad yad iha vā evaṃ vidvāṃsam ubhau parvatāv abhipravarteyātāṃ dakṣiṇaścottaraś ca tustūrṣamāṇau na hainaṃ stṛṇvīyātām //
ŚāṅkhĀ, 7, 20, 3.0 ubhābhyām u khalu saṃhitā saṃdhīyate vācā ca prāṇena ca //
Ṛgveda
ṚV, 1, 10, 8.1 nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ /
ṚV, 1, 22, 2.1 yā surathā rathītamobhā devā divispṛśā /
ṚV, 1, 23, 2.1 ubhā devā divispṛśendravāyū havāmahe /
ṚV, 1, 33, 9.1 pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm /
ṚV, 1, 35, 9.1 hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate /
ṚV, 1, 46, 15.1 ubhā pibatam aśvinobhā naḥ śarma yacchatam /
ṚV, 1, 46, 15.1 ubhā pibatam aśvinobhā naḥ śarma yacchatam /
ṚV, 1, 54, 2.2 yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate //
ṚV, 1, 95, 5.2 ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṃham prati joṣayete //
ṚV, 1, 95, 6.1 ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ /
ṚV, 1, 95, 7.1 ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan /
ṚV, 1, 111, 4.2 ubhā mitrāvaruṇā nūnam aśvinā te no hinvantu sātaye dhiye jiṣe //
ṚV, 1, 120, 12.2 ubhā tā basri naśyataḥ //
ṚV, 1, 124, 5.2 vy u prathate vitaraṃ varīya obhā pṛṇantī pitror upasthā //
ṚV, 1, 133, 1.1 ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ /
ṚV, 1, 140, 3.1 kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum /
ṚV, 1, 141, 4.2 ubhā yad asya januṣaṃ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ //
ṚV, 1, 141, 11.2 raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ //
ṚV, 1, 147, 1.2 ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ //
ṚV, 1, 179, 6.2 ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma //
ṚV, 1, 182, 4.2 vācaṃ vācaṃ jaritū ratninīṃ kṛtam ubhā śaṃsaṃ nāsatyāvatam mama //
ṚV, 1, 185, 4.2 ubhe devānām ubhayebhir ahnāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 9.1 ubhā śaṃsā naryā mām aviṣṭām ubhe mām ūtī avasā sacetām /
ṚV, 1, 185, 9.1 ubhā śaṃsā naryā mām aviṣṭām ubhe mām ūtī avasā sacetām /
ṚV, 2, 1, 15.2 pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe //
ṚV, 2, 2, 4.2 pṛśnyāḥ pataraṃ citayantam akṣabhiḥ pātho na pāyuṃ janasī ubhe anu //
ṚV, 2, 27, 15.1 ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhago nāma puṣyan /
ṚV, 2, 27, 15.2 ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai //
ṚV, 2, 27, 15.2 ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai //
ṚV, 2, 43, 1.2 ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati //
ṚV, 3, 1, 10.2 vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi //
ṚV, 3, 2, 2.1 sa rocayaj januṣā rodasī ubhe sa mātror abhavat putra īḍyaḥ /
ṚV, 3, 3, 11.2 ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā //
ṚV, 3, 31, 17.1 anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṃhanā yajatre /
ṚV, 3, 34, 1.2 brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe //
ṚV, 3, 53, 12.1 ya ime rodasī ubhe aham indram atuṣṭavam /
ṚV, 3, 54, 15.1 indro viśvair vīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā /
ṚV, 3, 55, 20.1 mahī sam airac camvā samīcī ubhe te asya vasunā nyṛṣṭe /
ṚV, 4, 4, 14.2 ubhā śaṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa //
ṚV, 4, 7, 8.1 ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān /
ṚV, 4, 16, 5.1 vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā /
ṚV, 4, 19, 1.2 mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye //
ṚV, 4, 42, 6.2 yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre //
ṚV, 4, 55, 3.2 ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe //
ṚV, 5, 6, 9.1 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani /
ṚV, 5, 30, 9.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ //
ṚV, 5, 31, 6.2 śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ //
ṚV, 5, 37, 5.1 puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṃyatī saṃ jayāti /
ṚV, 5, 38, 3.2 ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ //
ṚV, 5, 44, 12.2 ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ //
ṚV, 5, 46, 2.2 ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta //
ṚV, 5, 68, 2.1 samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca /
ṚV, 5, 82, 8.1 ya ime ubhe ahanī pura ety aprayucchan /
ṚV, 5, 86, 1.1 indrāgnī yam avatha ubhā vājeṣu martyam /
ṚV, 6, 30, 1.2 pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe //
ṚV, 6, 46, 5.2 yeneme citra vajrahasta rodasī obhe suśipra prāḥ //
ṚV, 6, 48, 6.1 ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi /
ṚV, 6, 52, 14.1 viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napāc ca manma /
ṚV, 6, 60, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
ṚV, 6, 60, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
ṚV, 6, 60, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
ṚV, 6, 60, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
ṚV, 6, 66, 6.1 ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke /
ṚV, 6, 69, 8.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ /
ṚV, 7, 1, 17.2 ubhā kṛṇvanto vahatū miyedhe //
ṚV, 7, 20, 4.1 ubhe cid indra rodasī mahitvā paprātha taviṣībhis tuviṣmaḥ /
ṚV, 7, 34, 23.2 vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ //
ṚV, 7, 37, 3.2 ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā //
ṚV, 7, 60, 2.1 eṣa sya mitrāvaruṇā nṛcakṣā ubhe ud eti sūryo abhi jman /
ṚV, 7, 87, 3.1 pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke /
ṚV, 7, 93, 1.2 ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā //
ṚV, 7, 96, 2.1 ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ /
ṚV, 7, 99, 1.2 ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse //
ṚV, 7, 104, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
ṚV, 8, 5, 29.2 ubhā cakrā hiraṇyayā //
ṚV, 8, 6, 5.1 ojas tad asya titviṣa ubhe yat samavartayat /
ṚV, 8, 6, 38.1 anu tvā rodasī ubhe cakraṃ na varty etaśam /
ṚV, 8, 20, 4.1 vi dvīpāni pāpatan tiṣṭhad ducchunobhe yujanta rodasī /
ṚV, 8, 25, 18.2 ubhe ā paprau rodasī mahitvā //
ṚV, 8, 25, 21.1 tat sūryaṃ rodasī ubhe doṣā vastor upa bruve /
ṚV, 8, 31, 8.2 ubhā hiraṇyapeśasā //
ṚV, 8, 39, 1.2 agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same //
ṚV, 8, 52, 7.1 kadācana pra yucchasy ubhe ni pāsi janmanī /
ṚV, 8, 61, 18.2 ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ //
ṚV, 8, 64, 4.2 obhe pṛṇāsi rodasī //
ṚV, 8, 72, 12.2 ubhā karṇā hiraṇyayā //
ṚV, 8, 76, 11.1 anu tvā rodasī ubhe krakṣamāṇam akṛpetām /
ṚV, 8, 77, 11.2 ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cid ṛdūvṛdhā //
ṚV, 8, 86, 1.1 ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ /
ṚV, 8, 86, 1.1 ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ /
ṚV, 8, 93, 12.2 ubhe suśipra rodasī //
ṚV, 8, 98, 5.1 abhi hi satya somapā ubhe babhūtha rodasī /
ṚV, 8, 101, 7.2 ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye //
ṚV, 8, 103, 7.2 ubhe toke tanaye dasma viśpate parṣi rādho maghonām //
ṚV, 9, 5, 7.1 ubhā devā nṛcakṣasā hotārā daivyā huve /
ṚV, 9, 18, 6.1 pari yo rodasī ubhe sadyo vājebhir arṣati /
ṚV, 9, 32, 4.1 ubhe somāvacākaśan mṛgo na takto arṣasi /
ṚV, 9, 67, 25.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
ṚV, 9, 70, 2.1 sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe /
ṚV, 9, 70, 3.1 te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu /
ṚV, 9, 70, 4.2 vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau //
ṚV, 9, 70, 5.1 sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ /
ṚV, 9, 81, 5.1 ubhe dyāvāpṛthivī viśvaminve aryamā devo aditir vidhātā /
ṚV, 9, 97, 38.1 sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ /
ṚV, 9, 101, 7.2 patir viśvasya bhūmano vy akhyad rodasī ubhe //
ṚV, 10, 1, 7.1 ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha /
ṚV, 10, 13, 5.2 ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ //
ṚV, 10, 13, 5.2 ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ //
ṚV, 10, 14, 7.2 ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam //
ṚV, 10, 17, 6.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
ṚV, 10, 30, 9.1 taṃ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti /
ṚV, 10, 39, 12.2 yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ //
ṚV, 10, 64, 14.2 ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṃsi pitṛbhiś ca siñcataḥ //
ṚV, 10, 65, 5.2 yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau //
ṚV, 10, 76, 1.2 ubhe yathā no ahanī sacābhuvā sadaḥ sado varivasyāta udbhidā //
ṚV, 10, 83, 7.2 juhomi te dharuṇam madhvo agram ubhā upāṃśu prathamā pibāva //
ṚV, 10, 85, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
ṚV, 10, 86, 14.2 utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttaraḥ //
ṚV, 10, 87, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varam paraṃ ca /
ṚV, 10, 101, 10.2 pari ṣvajadhvaṃ daśa kakṣyābhir ubhe dhurau prati vahniṃ yunakta //
ṚV, 10, 101, 11.1 ubhe dhurau vahnir āpibdamāno 'ntar yoneva carati dvijāniḥ /
ṚV, 10, 105, 2.2 ubhā rajī na keśinā patir dan //
ṚV, 10, 106, 1.1 ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva /
ṚV, 10, 119, 7.1 nahi me rodasī ubhe anyam pakṣaṃ cana prati /
ṚV, 10, 125, 1.2 aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
ṚV, 10, 125, 1.2 aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
ṚV, 10, 128, 7.2 imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt //
ṚV, 10, 131, 5.1 putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
ṚV, 10, 134, 1.1 ubhe yad indra rodasī āpaprāthoṣā iva /
ṚV, 10, 136, 5.2 ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ //
ṚV, 10, 140, 2.2 putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe //
ṚV, 10, 145, 5.2 ubhe sahasvatī bhūtvī sapatnīm me sahāvahai //
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
ṚV, 10, 166, 3.1 atraiva vo 'pi nahyāmy ubhe ārtnī iva jyayā /
Ṛgvedakhilāni
ṚVKh, 2, 13, 3.2 tena sūryam arocayad yeneme rodasī ubhe //
ṚVKh, 3, 4, 7.1 kadā cana prayucchasy ubhe nipāsi janmanī /
ṚVKh, 3, 15, 8.2 indrāgnī aśvinobhā tvaṣṭā dhātā ca cakratuḥ //
ṚVKh, 3, 15, 13.1 sabhā sam āsāvituś cāvatām ubhe prajāpater duhitārau sacetasau /
ṚVKh, 3, 22, 6.1 ubhāv antau pariyāta armyā divo na raśmīṃs tanuto vy arṇave /
ṚVKh, 3, 22, 6.2 ubhā bhuvantī bhuvanā kavikratū sūryā na candrā carato hatāmatī //
ṚVKh, 3, 22, 7.1 patī dyumad viśvavidā ubhā divaḥ sūryā ubhā candramasā vicakṣaṇā /
ṚVKh, 3, 22, 7.1 patī dyumad viśvavidā ubhā divaḥ sūryā ubhā candramasā vicakṣaṇā /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 3.3 ubhāv annam atta udgātā ca yajamānaś ca //
Avadānaśataka
AvŚat, 1, 3.4 tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti /
AvŚat, 10, 1.2 tena khalu samayena rājā prasenajit kauśalo rājā ca ajātaśatruḥ ubhāv apy etau parasparaṃ viruddhau babhūvatuḥ /
Aṣṭasāhasrikā
ASāh, 1, 31.13 tatkasya hetoḥ yaś ca niryāyāt yena ca niryāyāt ubhāvetau dharmau na vidyete nopalabhyete /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 13.0 ḍāb ubhābhyām anyatarasyām //
Aṣṭādhyāyī, 6, 1, 5.0 ubhe abhyastam //
Aṣṭādhyāyī, 6, 2, 140.0 ubhe vanaspatyādiṣu yugapat //
Aṣṭādhyāyī, 8, 4, 21.0 ubhau sābhyāsasya //
Buddhacarita
BCar, 8, 7.2 nirvāyamāṇāviva tāvubhau puraṃ śanairapasnātamivābhijagmatuḥ //
BCar, 8, 63.1 makheṣu vā vedavidhānasaṃskṛtau na daṃpatī paśyati dīkṣitāvubhau /
BCar, 8, 73.1 niśāmya ca chandakakanthakāvubhau sutasya saṃśrutya ca niścayaṃ sthiram /
BCar, 9, 21.2 ubhe 'pi tasmādyugapadbhajasva cittādhipatyaṃ ca nṛpaśriyaṃ ca //
BCar, 9, 80.1 tataḥ sabāṣpau sacivadvijāvubhau niśamya tasya sthirameva niścayam /
BCar, 12, 3.1 tāvubhau nyāyataḥ pṛṣṭvā dhātusāmyaṃ parasparam /
Carakasaṃhitā
Ca, Sū., 1, 11.2 baḍiśaḥ śaralomā ca kāpyakātyāyanāv ubhau //
Ca, Sū., 3, 14.1 ubhe haridre kuṭajasya bījaṃ karañjabījaṃ sumanaḥpravālān /
Ca, Sū., 3, 21.1 ubhe śatāhve madhukaṃ madhūkaṃ balāṃ priyālaṃ ca kaśerukaṃ ca /
Ca, Sū., 21, 17.2 yadyubhau vyādhirāgacchet sthūlamevātipīḍayet //
Ca, Indr., 1, 24.1 yasya nīlāvubhāvoṣṭhau pakvajāmbavasannibhau /
Ca, Indr., 4, 18.2 tāvubhau paśyataḥ kṣipraṃ yamakṣayamasaṃśayam //
Ca, Indr., 6, 13.2 sīdataścāpyubhe jaṅghe taṃ bhiṣak parivarjayet //
Ca, Indr., 10, 7.2 ubhe manye same yasya sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 10.1 hṛdayaṃ ca gudaṃ cobhe gṛhītvā māruto balī /
Ca, Indr., 10, 11.1 vaṃkṣaṇaṃ ca gudaṃ cobhe gṛhītvā māruto balī /
Ca, Indr., 11, 12.1 hastapādaṃ mukhaṃ cobhe viśeṣādyasya śuṣyataḥ /
Ca, Cik., 3, 80.1 virekavamane cobhe sāsthibhedaṃ prakūjanam /
Ca, Cik., 3, 323.1 yāti tābhyāmubhābhyāṃ ca bhayaśokasamutthitaḥ /
Ca, Cik., 4, 24.2 dvimārgaṃ kaphavātābhyāmubhābhyāmanubadhyate //
Lalitavistara
LalVis, 7, 93.2 atha khalu rājā śuddhodanaḥ sarvārthasiddhaṃ kumāramubhābhyāṃ pāṇibhyāṃ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma //
LalVis, 12, 105.2 viśuddhasattvau tadubhau samāgatau sameti sarpir yatha sarpimaṇḍe //
Mahābhārata
MBh, 1, 1, 204.1 ubhe saṃdhye japan kiṃcit sadyo mucyeta kilbiṣāt /
MBh, 1, 2, 222.1 yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau /
MBh, 1, 20, 1.11 śaśāṅkakiraṇaprakhyaṃ kālavālam ubhe tadā //
MBh, 1, 26, 26.2 bhakṣayāmāsa garuḍastāvubhau gajakacchapau /
MBh, 1, 26, 26.3 tāvubhau bhakṣayitvā tu sa tārkṣyaḥ kūrmakuñjarau //
MBh, 1, 31, 15.5 karkarākarkarau cobhau kuṇḍodaramahodarau //
MBh, 1, 56, 27.2 khyātāvubhau ratnanidhī tathā bhāratam ucyate //
MBh, 1, 56, 31.19 ubhau khyātau ratnanidhī tathā bhāratam ucyate /
MBh, 1, 57, 46.1 tuṇḍayuddham athākāśe tāvubhau sampracakratuḥ /
MBh, 1, 57, 68.86 dakṣiṇābandha ityukte ubhe sukṛtaduṣkṛte /
MBh, 1, 57, 69.25 agastyaśca vasiṣṭhaśca urvaśyāṃ janitāvubhau /
MBh, 1, 57, 94.2 duryodhanasya mātā ca jajñāte 'rthavidāvubhau //
MBh, 1, 57, 98.1 jajñāte rūpasampannāvaśvibhyāṃ tu yamāvubhau /
MBh, 1, 60, 34.2 asūyata mahābhāgā sāntarikṣe 'śvināvubhau //
MBh, 1, 61, 88.32 cakratur nāmadheyaṃ ca tasya bālasya tāvubhau /
MBh, 1, 66, 7.2 tau tatra suciraṃ kālaṃ vane vyaharatām ubhau /
MBh, 1, 68, 29.2 ahaśca rātriśca ubhe ca saṃdhye dharmaśca jānāti narasya vṛttam //
MBh, 1, 71, 6.3 brāhmaṇau tāvubhau nityam anyonyaspardhinau bhṛśam //
MBh, 1, 73, 23.26 aśrubhiḥ snāpayantīṃ tāṃ pīnonnatakucāvubhau /
MBh, 1, 78, 21.3 tava pitrā me guruṇā sahadatte ubhe śubhe /
MBh, 1, 80, 24.4 yaduṃ ca turvasuṃ cobhau druhyuṃ caiva sahānujam /
MBh, 1, 89, 28.2 keśinyajanayajjahnum ubhau ca janarūpiṇau /
MBh, 1, 96, 53.88 ubhau ca lokau kīrtiśca samūlau saphalau hṛtau /
MBh, 1, 96, 53.127 niyamaṃ cakratustatra strī pumāṃścaiva tāvubhau /
MBh, 1, 99, 3.17 ime mahiṣyau tasyeha kāśirājasute ubhe /
MBh, 1, 104, 9.13 saṃtyajyobhe mānabhaye kriyatāṃ saṃgamo mayā /
MBh, 1, 104, 15.1 nāmadheyaṃ ca cakrāte tasya bālasya tāvubhau /
MBh, 1, 109, 7.3 mṛgo ṛṣir mṛgī bhāryā ubhau tau tapasānvitau /
MBh, 1, 110, 31.1 agniṃ juhvann ubhau kālāvubhau kālāvupaspṛśan /
MBh, 1, 110, 31.1 agniṃ juhvann ubhau kālāvubhau kālāvupaspṛśan /
MBh, 1, 116, 22.35 yudhiṣṭhiraṃ bhīmasenam arjunaṃ ca yamāvubhau /
MBh, 1, 123, 41.2 tathāti puruṣān anyān tsārukau yamajāvubhau /
MBh, 1, 125, 4.1 vārayaitau mahāvīryau kṛtayogyāvubhāvapi /
MBh, 1, 126, 29.1 tataḥ pratyāgataprāṇā tāvubhāvapi daṃśitau /
MBh, 1, 126, 39.4 harṣāccobhau samāśliṣya parāṃ mudam avāpatuḥ //
MBh, 1, 128, 4.101 hayān dhvajaṃ dhanur muṣṭim ubhau tau pārṣṇisārathī /
MBh, 1, 145, 36.2 kanyāyāṃ naiva tu punar mama tulyāvubhau matau //
MBh, 1, 151, 8.1 tataḥ sa bhairavaṃ kṛtvā samudyamya karāvubhau /
MBh, 1, 151, 10.2 jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ //
MBh, 1, 151, 25.71 yājena putrakāmīyaṃ hutvā cotpāditāvubhau /
MBh, 1, 151, 25.72 dhṛṣṭadyumnaśca kṛṣṇā ca mama tuṣṭikarāvubhau /
MBh, 1, 164, 5.3 kāmakrodhāvubhau yasya caraṇau saṃvavāhatuḥ /
MBh, 1, 166, 15.2 tāvubhāvupacakrāma cikīrṣann ātmanaḥ priyam //
MBh, 1, 181, 11.1 tāvubhāvapyanirdeśyau lāghavājjayatāṃ varau /
MBh, 1, 188, 21.2 vicetasaste tatraiva pratīkṣante sma tāvubhau //
MBh, 1, 190, 5.6 tata ājagmatustatra tau kṛṣṇadrupadāvubhau /
MBh, 1, 192, 7.57 eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāvubhau /
MBh, 1, 200, 18.1 sundopasundāvasurau bhrātarau sahitāvubhau /
MBh, 1, 201, 3.4 nirantaram avartetāṃ samaduḥkhasukhāvubhau /
MBh, 1, 201, 11.1 ratnaiḥ pralobhayāmāsuḥ strībhiścobhau punaḥ punaḥ /
MBh, 1, 201, 19.2 ubhāvapyamarau syāvaḥ prasanno yadi nau prabhuḥ //
MBh, 1, 201, 26.1 labdhvā varāṇi sarvāṇi daityendrāvapi tāvubhau /
MBh, 1, 202, 1.2 utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau /
MBh, 1, 202, 5.1 tāvantarikṣam utpatya daityau kāmagamāvubhau /
MBh, 1, 202, 19.2 ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau //
MBh, 1, 202, 21.1 siṃhau bhūtvā punar vyāghrau punaścāntarhitāvubhau /
MBh, 1, 204, 12.2 ubhau ca kāmasaṃmattāvubhau prārthayataśca tām //
MBh, 1, 204, 12.2 ubhau ca kāmasaṃmattāvubhau prārthayataśca tām //
MBh, 1, 204, 17.3 tasyā hetor gade bhīme tāvubhāvapyagṛhṇatām //
MBh, 1, 212, 1.73 hṛṣīkeśavacaḥ śrutvā te ubhe ūcatur bhṛśam /
MBh, 1, 215, 4.1 evam uktaḥ sa bhagavān abravīt tāvubhau tataḥ /
MBh, 1, 218, 28.2 pāṇḍuraṃ gajam āsthāya tāvubhau samabhidravat //
MBh, 2, 5, 9.2 ubhau vā prītisāreṇa na kāmena prabādhase //
MBh, 2, 5, 84.2 mantreṇa balavān kaścid ubhābhyāṃ vā yudhiṣṭhira //
MBh, 2, 12, 7.3 sarveṣāṃ dīyatāṃ deyaṃ muṣṇan kopamadāvubhau /
MBh, 2, 13, 11.2 jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāvubhau //
MBh, 2, 13, 37.1 tāvubhau sahitau vīrau jarāsaṃdhaśca vīryavān /
MBh, 2, 15, 2.1 bhīmārjunāvubhau netre mano manye janārdanam /
MBh, 2, 15, 13.2 tāvubhau nāśakau hetū rājñā tyājyau jayārthinā //
MBh, 2, 16, 34.2 prajāyetām ubhe rājañ śarīraśakale tadā //
MBh, 2, 16, 35.2 dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam //
MBh, 2, 16, 37.3 dukūlābhyāṃ susaṃchanne pāṇḍarābhyām ubhe tadā /
MBh, 2, 16, 37.6 kathayāmāsatur ubhe devībhyāṃ tu pṛthak pṛthak //
MBh, 2, 17, 25.1 tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau /
MBh, 2, 21, 12.1 ubhau paramasaṃhṛṣṭau balenātibalāvubhau /
MBh, 2, 21, 12.1 ubhau paramasaṃhṛṣṭau balenātibalāvubhau /
MBh, 2, 21, 16.1 vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau /
MBh, 2, 27, 21.1 ubhau balavṛtau vīrāvubhau tīvraparākramau /
MBh, 2, 27, 21.1 ubhau balavṛtau vīrāvubhau tīvraparākramau /
MBh, 2, 40, 9.1 yenotsaṅge gṛhītasya bhujāvabhyadhikāvubhau /
MBh, 2, 40, 17.1 nyastamātrasya tasyāṅke bhujāvabhyadhikāvubhau /
MBh, 2, 43, 7.2 arjunaśca yamau cobhau sarve te prāhasaṃstadā //
MBh, 2, 45, 14.2 anukrośabhaye cobhe yair vṛto nāśnute mahat //
MBh, 2, 46, 33.2 bāhubhiḥ parigṛhṇītāṃ śocantau sahitāvubhau //
MBh, 2, 55, 13.2 āyatiṃ ca tadātvaṃ ca ubhe sadyo vyanāśayat //
MBh, 2, 60, 13.2 evaṃ nūnaṃ vyadadhāt saṃvidhātā sparśāvubhau spṛśato dhīrabālau /
MBh, 2, 61, 13.1 bhīṣmaśca dhṛtarāṣṭraśca kuruvṛddhatamāvubhau /
MBh, 2, 71, 1.3 bhīmasenaḥ savyasācī mādrīputrau ca tāvubhau //
MBh, 3, 2, 28.2 aśreyaskāv ubhāv etau pūrvas tatra guruḥ smṛtaḥ //
MBh, 3, 8, 14.2 roṣād duḥśāsanaṃ caiva saubaleyaṃ ca tāvubhau //
MBh, 3, 12, 53.2 ubhāvapi cakāśete prayuddhau vṛṣabhāviva //
MBh, 3, 13, 30.2 gopatis tālaketuś ca tvayā vinihatāvubhau //
MBh, 3, 33, 11.2 ubhāvapasadāvetau karmabuddhiḥ praśasyate //
MBh, 3, 34, 12.2 na cāham abhinandāmi na ca mādrīsutāvubhau //
MBh, 3, 46, 28.2 dṛṣṭvā duryodhanenorū draupadyā darśitāvubhau //
MBh, 3, 82, 84.1 kṛṣṇaśuklāvubhau pakṣau gayāyāṃ yo vasen naraḥ /
MBh, 3, 84, 4.1 ahaṃ hyetāvubhau brahman kṛṣṇāvarinighātinau /
MBh, 3, 86, 3.1 veṇṇā bhīmarathī cobhe nadyau pāpabhayāpahe /
MBh, 3, 88, 11.1 vedajñau vedaviditau vidyāvedavidāv ubhau /
MBh, 3, 120, 24.1 ubhau hi yuddhe 'pratimau pṛthivyāṃ vṛkodaraś caiva dhanaṃjayaś ca /
MBh, 3, 124, 9.2 ubhāvetau na somārhau nāsatyāviti me matiḥ /
MBh, 3, 125, 16.2 naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam //
MBh, 3, 132, 4.1 videharājasya mahīpates tau viprāvubhau mātulabhāgineyau /
MBh, 3, 141, 17.1 sukumārau tathā vīrau mādrīnandikarāvubhau /
MBh, 3, 142, 1.2 bhīmasena yamau cobhau pāñcāli ca nibodhata /
MBh, 3, 149, 35.1 yājanādhyāpane cobhe brāhmaṇānāṃ pratigrahaḥ /
MBh, 3, 154, 42.2 mādrīputrāvabhikruddhāvubhāvapyabhyadhāvatām //
MBh, 3, 154, 45.2 bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau //
MBh, 3, 154, 50.2 tāḍayāmāsatur ubhau vinadantau muhur muhuḥ //
MBh, 3, 156, 14.2 yasyaite pūjitāḥ pārtha tasya lokāvubhau jitau //
MBh, 3, 158, 1.3 ajātaśatruḥ kaunteyo mādrīputrāvubhāvapi //
MBh, 3, 159, 16.1 ātmajāvātmasampannau yamau cobhau yathāśvinoḥ /
MBh, 3, 183, 18.2 vivādināvanuprāptau tāvubhau pratyavedayat //
MBh, 3, 202, 17.1 indriyāṇyeva tat sarvaṃ yat svarganarakāvubhau /
MBh, 3, 204, 14.1 pratigṛhya ca tāṃ pūjāṃ dvijaḥ papraccha tāvubhau /
MBh, 3, 205, 1.2 gurū nivedya viprāya tau mātāpitarāv ubhau /
MBh, 3, 211, 15.1 niśāṃ tvajanayat kanyām agnīṣomāvubhau tathā /
MBh, 3, 226, 22.2 tūṣṇīṃ babhūvatur ubhau vākyānte janamejaya //
MBh, 3, 245, 6.1 arjuno yamajau cobhau draupadī ca yaśasvinī /
MBh, 3, 255, 16.2 ubhāvubhayatas tīkṣṇaiḥ śaravarṣair avarṣatām //
MBh, 3, 255, 44.3 kupitā hrīmatī prājñā patī bhīmārjunāvubhau //
MBh, 3, 255, 55.1 tato 'bhyadhāvatāṃ vīrāvubhau bhīmadhanaṃjayau /
MBh, 3, 262, 15.2 cakratus tat tathā sarvam ubhau yat pūrvamantritam //
MBh, 3, 263, 43.2 vismayaṃ jagmatuścobhau tau vīrau rāmalakṣmaṇau //
MBh, 3, 264, 8.2 pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau //
MBh, 3, 264, 31.1 ubhau jaghnatur anyonyam ubhau bhūmau nipetatuḥ /
MBh, 3, 264, 31.1 ubhau jaghnatur anyonyam ubhau bhūmau nipetatuḥ /
MBh, 3, 264, 31.2 ubhau vavalgatuścitraṃ muṣṭibhiśca nijaghnatuḥ //
MBh, 3, 264, 32.1 ubhau rudhirasaṃsiktau nakhadantaparikṣatau /
MBh, 3, 271, 20.2 pratijagrāha saumitrir vinadyobhau patatribhiḥ //
MBh, 3, 271, 22.2 tau cāpi vīrau saṃkruddhāvubhau tau samavarṣatām //
MBh, 3, 272, 22.2 yodhayāmāsatur ubhau rāvaṇiṃ rāmalakṣmaṇau //
MBh, 3, 273, 1.2 tāvubhau patitau dṛṣṭvā bhrātarāvamitaujasau /
MBh, 3, 273, 6.1 viśalyau cāpi sugrīvaḥ kṣaṇenobhau cakāra tau /
MBh, 3, 273, 7.2 gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau //
MBh, 3, 275, 63.2 vaidehyā darśanenobhau praharṣaṃ samavāpatuḥ //
MBh, 3, 280, 29.2 ubhābhyām abhyanujñātā sā jagāma yaśasvinī /
MBh, 3, 281, 44.2 mamātmajaṃ satyavatas tathaurasaṃ bhaved ubhābhyām iha yat kulodvaham /
MBh, 3, 281, 107.3 svastho 'smi balavān asmi didṛkṣuḥ pitarāvubhau //
MBh, 3, 297, 2.2 bhīmasenaṃ yamau cobhau nirviceṣṭān gatāyuṣaḥ //
MBh, 3, 297, 65.2 atītānāgate cobhe sa vai sarvadhanī naraḥ //
MBh, 4, 12, 20.1 tāvubhau sumahotsāhāvubhau tīvraparākramau /
MBh, 4, 12, 20.1 tāvubhau sumahotsāhāvubhau tīvraparākramau /
MBh, 4, 19, 23.2 ityasya darśayāmāsa kiṇabaddhau karāvubhau //
MBh, 4, 20, 1.3 yat te raktau purā bhūtvā pāṇī kṛtakiṇāvubhau //
MBh, 4, 21, 52.1 spardhayā ca balonmattau tāvubhau sūtapāṇḍavau /
MBh, 4, 32, 8.1 tau nihatya pṛthag dhuryāvubhau ca pārṣṇisārathī /
MBh, 4, 39, 17.1 ubhau me dakṣiṇau pāṇī gāṇḍīvasya vikarṣaṇe /
MBh, 4, 53, 21.1 tāvubhau khyātakarmāṇāvubhau vāyusamau jave /
MBh, 4, 53, 21.1 tāvubhau khyātakarmāṇāvubhau vāyusamau jave /
MBh, 4, 53, 21.2 ubhau divyāstraviduṣāvubhāvuttamatejasau /
MBh, 4, 56, 26.1 tāvubhau gārdhrapatrābhyāṃ niśitābhyāṃ dhanaṃjayaḥ /
MBh, 4, 56, 27.1 tau hatāśvau vividdhāṅgau dhṛtarāṣṭrātmajāvubhau /
MBh, 4, 59, 9.2 śīghrakṛd rathavāhāṃśca tathobhau pārṣṇisārathī //
MBh, 4, 59, 38.1 ubhau viśrutakarmāṇāvubhau yuddhaviśāradau /
MBh, 4, 59, 38.1 ubhau viśrutakarmāṇāvubhau yuddhaviśāradau /
MBh, 4, 59, 38.2 ubhau sadṛśakarmāṇāvubhau yudhi durāsadau //
MBh, 4, 59, 38.2 ubhau sadṛśakarmāṇāvubhau yudhi durāsadau //
MBh, 4, 63, 51.2 praveśyatām ubhau tūrṇaṃ darśanepsur ahaṃ tayoḥ //
MBh, 5, 1, 3.1 athāsanānyāviśatāṃ purastād ubhau virāṭadrupadau narendrau /
MBh, 5, 3, 2.2 ubhāvetau dṛḍhau pakṣau dṛśyete puruṣān prati //
MBh, 5, 8, 18.1 tathā bhīmārjunau hṛṣṭau svasrīyau ca yamāvubhau /
MBh, 5, 16, 14.2 śambaraśca balaścaiva tathobhau ghoravikramau //
MBh, 5, 27, 14.2 sa krodhajaṃ pāṇḍava harṣajaṃ ca lokāvubhau mā prahāsīścirāya //
MBh, 5, 28, 4.2 prakṛtisthaścāpadi vartamāna ubhau garhyau bhavataḥ saṃjayaitau //
MBh, 5, 29, 28.2 ubhau garhyau bhavataḥ saṃjayaitau kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre /
MBh, 5, 34, 63.1 kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau /
MBh, 5, 35, 2.3 ubhe ete same syātām ārjavaṃ vā viśiṣyate //
MBh, 5, 42, 4.1 ubhe satye kṣatriyādyapravṛtte moho mṛtyuḥ saṃmato yaḥ kavīnām /
MBh, 5, 45, 3.1 āpo 'tha adbhyaḥ salilasya madhye ubhau devau śiśriyāte 'ntarikṣe /
MBh, 5, 45, 3.2 sa sadhrīcīḥ sa viṣūcīr vasānā ubhe bibharti pṛthivīṃ divaṃ ca /
MBh, 5, 45, 4.1 ubhau ca devau pṛthivīṃ divaṃ ca diśaśca śukraṃ bhuvanaṃ bibharti /
MBh, 5, 49, 44.1 jārāsaṃdhiḥ sahadevo jayatsenaśca tāvubhau /
MBh, 5, 54, 61.2 śalo bhūriśravāścobhau vikarṇaśca tavātmajaḥ //
MBh, 5, 55, 2.3 bhīmasenārjunau cobhau yamāvapi na bibhyataḥ //
MBh, 5, 56, 3.2 mahārathau samākhyātāvubhau puruṣamāninau //
MBh, 5, 56, 36.2 ubhau sva ekajātīyau tathobhau bhūmigocarau /
MBh, 5, 56, 36.2 ubhau sva ekajātīyau tathobhau bhūmigocarau /
MBh, 5, 58, 5.1 ubhau madhvāsavakṣībāvubhau candanarūṣitau /
MBh, 5, 58, 5.1 ubhau madhvāsavakṣībāvubhau candanarūṣitau /
MBh, 5, 62, 7.2 tāvupādāya taṃ pāśaṃ jagmatuḥ khacarāvubhau //
MBh, 5, 62, 12.2 pāśam ekam ubhāvetau sahitau harato mama /
MBh, 5, 81, 30.2 bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau //
MBh, 5, 92, 33.1 agrato vāsudevasya karṇaduryodhanāvubhau /
MBh, 5, 92, 48.1 avidūre 'tha kṛṣṇasya karṇaduryodhanāvubhau /
MBh, 5, 94, 15.1 śrūyate tau mahātmānau naranārāyaṇāvubhau /
MBh, 5, 96, 6.1 avagāhya tato bhūmim ubhau mātalināradau /
MBh, 5, 96, 8.1 tāvubhau prītamanasau kāryavattāṃ nivedya ha /
MBh, 5, 101, 9.2 kālīyo nahuṣaścaiva kambalāśvatarāvubhau //
MBh, 5, 103, 33.1 viṣṇur vāyuśca śakraśca dharmastau cāśvināvubhau /
MBh, 5, 111, 3.2 bhuktvā tṛptāvubhau bhūmau suptau tāvannamohitau //
MBh, 5, 127, 30.1 kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau /
MBh, 5, 131, 31.2 anutthānabhaye cobhe nirīho nāśnute mahat //
MBh, 5, 135, 13.1 mādrīputrau ca vaktavyau kṣatradharmaratāvubhau /
MBh, 5, 140, 6.2 aindram astraṃ vikurvāṇam ubhe caivāgnimārute //
MBh, 5, 154, 32.1 ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau /
MBh, 5, 163, 14.2 ubhau tau puruṣavyāghrau saṃgrāmeṣvanivartinau //
MBh, 5, 165, 1.2 acalo vṛṣakaścaiva bhrātarau sahitāvubhau /
MBh, 5, 166, 11.2 ubhāvapi bhavantau me mahat karma kariṣyataḥ //
MBh, 5, 166, 37.3 taruṇaśca kṛtī caiva jīrṇāvāvām ubhāvapi //
MBh, 5, 167, 8.1 ajeyau samare vṛddhau virāṭadrupadāvubhau /
MBh, 5, 167, 10.2 āryavṛttau maheṣvāsau snehapāśasitāvubhau //
MBh, 5, 167, 13.1 pṛthag akṣauhiṇībhyāṃ tāvubhau saṃyati dāruṇau /
MBh, 5, 168, 25.3 ubhāvetāvatirathau matau mama paraṃtapa //
MBh, 5, 176, 20.1 tataḥ pūrvavyatītāni kathayete sma tāvubhau /
MBh, 5, 177, 6.2 kāśikanye punar brūhi bhīṣmaste caraṇāvubhau /
MBh, 5, 187, 16.2 vyāse caiva bhayāt kāryaṃ tau cobhau mām avocatām //
MBh, 5, 192, 18.1 tataḥ sā cintayāmāsa matkṛte duḥkhitāvubhau /
MBh, 5, 193, 7.2 ityuktvā samayaṃ tatra cakrāte tāvubhau nṛpa /
MBh, 5, 195, 18.2 bhīmaseno yamau cobhau yudhāmanyūttamaujasau //
MBh, 5, 195, 19.1 virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi /
MBh, 6, 1, 23.1 ubhe sene tadā rājan yuddhāya mudite bhṛśam /
MBh, 6, 2, 20.1 ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata /
MBh, 6, 2, 30.1 ubhe saṃdhye prakāśete diśāṃ dāhasamanvite /
MBh, 6, 3, 25.1 saṃvatsarasthāyinau ca grahau prajvalitāvubhau /
MBh, 6, 3, 29.1 candrasūryāvubhau grastāvekamāse trayodaśīm /
MBh, 6, 20, 3.2 ubhe sene tulyam ivopayāte ubhe vyūhe hṛṣṭarūpe narendra /
MBh, 6, 20, 3.2 ubhe sene tulyam ivopayāte ubhe vyūhe hṛṣṭarūpe narendra /
MBh, 6, 20, 3.3 ubhe citre vanarājiprakāśe tathaivobhe nāgarathāśvapūrṇe //
MBh, 6, 20, 3.3 ubhe citre vanarājiprakāśe tathaivobhe nāgarathāśvapūrṇe //
MBh, 6, 20, 4.1 ubhe sene bṛhatī bhīmarūpe tathaivobhe bhārata durviṣahye /
MBh, 6, 20, 4.1 ubhe sene bṛhatī bhīmarūpe tathaivobhe bhārata durviṣahye /
MBh, 6, 20, 4.2 tathaivobhe svargajayāya sṛṣṭe tathā hyubhe satpuruṣāryagupte //
MBh, 6, 20, 4.2 tathaivobhe svargajayāya sṛṣṭe tathā hyubhe satpuruṣāryagupte //
MBh, 6, BhaGī 2, 19.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
MBh, 6, BhaGī 2, 50.1 buddhiyukto jahātīha ubhe sukṛtaduṣkṛte /
MBh, 6, BhaGī 5, 2.2 saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau /
MBh, 6, BhaGī 13, 19.1 prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi /
MBh, 6, 43, 10.1 tāvubhau kuruśārdūlau parasparavadhaiṣiṇau /
MBh, 6, 43, 18.1 tāvubhau naraśārdūlau kurumukhyau mahābalau /
MBh, 6, 48, 38.1 ubhau śvetahayau rājan saṃsaktau dṛśya pārthivāḥ /
MBh, 6, 48, 44.1 ubhau paramasaṃhṛṣṭāvubhau yuddhābhinandinau /
MBh, 6, 48, 44.1 ubhau paramasaṃhṛṣṭāvubhau yuddhābhinandinau /
MBh, 6, 48, 55.1 ubhau siṃharavonmiśraṃ śaṅkhaśabdaṃ pracakratuḥ /
MBh, 6, 48, 57.2 balinau samare śūrāvanyonyasadṛśāvubhau //
MBh, 6, 48, 61.1 ubhau hi śarajālena tāvadṛśyau babhūvatuḥ /
MBh, 6, 48, 61.2 prakāśau ca punastūrṇaṃ babhūvatur ubhau raṇe //
MBh, 6, 54, 13.2 duryodhanastato 'bhyetya tāvubhāvabhyavārayat //
MBh, 6, 57, 23.2 aśvāṃścāsyāvadhīd rājann ubhau tau pārṣṇisārathī //
MBh, 6, 60, 31.1 bhīmaṃ bhīmarathaṃ cobhau bhīmaseno hasann iva /
MBh, 6, 60, 58.2 tau sametau mahāvīryau kālamṛtyusamāvubhau //
MBh, 6, 63, 8.2 ubhe saṃdhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ //
MBh, 6, 64, 13.2 yadarthaṃ nṛṣu sambhūtau naranārāyaṇāvubhau //
MBh, 6, 65, 1.3 ubhe sene mahārāja yuddhāyaiva samīyatuḥ //
MBh, 6, 80, 22.3 hayāṃścāsyāvadhīd rājann ubhau ca pārṣṇisārathī //
MBh, 6, 80, 29.1 tāvubhau balasampannau nistriṃśavaradhāriṇau /
MBh, 6, 82, 33.2 chādayāmāsatur ubhau śaravarṣeṇa pārṣatam //
MBh, 6, 86, 54.1 tasmiṃstu nihate sainye tāvubhau yuddhadurmadau /
MBh, 6, 91, 81.1 bhīmaseno 'pi samare tāvubhau keśavārjunau /
MBh, 6, 95, 34.2 nakulaḥ sahadevaśca mādrīputrāvubhāvapi /
MBh, 6, 98, 3.1 tāvubhau rathinau saṃkhye dṛptau siṃhāvivotkaṭau /
MBh, 6, 106, 28.1 ubhau hi rathināṃ śreṣṭhāvubhau bhārata durjayau /
MBh, 6, 106, 28.1 ubhau hi rathināṃ śreṣṭhāvubhau bhārata durjayau /
MBh, 6, 106, 28.2 ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata //
MBh, 6, 114, 20.2 virāṭadrupadau cobhau rākṣasaśca ghaṭotkacaḥ //
MBh, 7, 6, 21.1 evam etau mahātmānau balasenāgragāv ubhau /
MBh, 7, 10, 41.1 pūrvadevau mahātmānau naranārāyaṇāvubhau /
MBh, 7, 13, 41.1 rākṣasau bhīmakarmāṇau haiḍimbālambusāvubhau /
MBh, 7, 14, 15.2 āvarjitagadāśṛṅgāvubhau śalyavṛkodarau //
MBh, 7, 14, 21.1 te caivobhe gade śreṣṭhe samāsādya parasparam /
MBh, 7, 20, 14.1 hayān dhvajaṃ dhanur muṣṭim ubhau ca pārṣṇisārathī /
MBh, 7, 28, 2.2 prāgjyotiṣeṇa saṃsaktāvubhau dāśārhapāṇḍavau /
MBh, 7, 31, 77.2 divākare 'staṃgirim āsthite śanair ubhe prayāte śibirāya bhārata //
MBh, 7, 46, 11.1 pātayitvā kṛpasyāśvāṃstathobhau pārṣṇisārathī /
MBh, 7, 47, 4.1 tāvubhau śaracitrāṅgau rudhireṇa samukṣitau /
MBh, 7, 47, 14.1 tasyārjunir dhvajaṃ chittvā ubhau ca pārṣṇisārathī /
MBh, 7, 47, 28.2 abhīśavo hayāścaiva tathobhau pārṣṇisārathī //
MBh, 7, 48, 6.1 tasyāśvān gadayā hatvā tathobhau pārṣṇisārathī /
MBh, 7, 49, 9.2 tāvubhau prativakṣyāmo hṛṣīkeśadhanaṃjayau //
MBh, 7, 66, 11.1 tasyeṣūn iṣubhiśchittvā droṇo vivyādha tāvubhau /
MBh, 7, 71, 5.1 virāṭaśca mahārāja tāvubhau samare sthitau /
MBh, 7, 72, 29.2 dhvajaṃ chatraṃ ca bhallābhyāṃ tathobhau pārṣṇisārathī //
MBh, 7, 73, 19.2 ubhau rudhirasiktāṅgāvubhau ca vijayaiṣiṇau //
MBh, 7, 73, 19.2 ubhau rudhirasiktāṅgāvubhau ca vijayaiṣiṇau //
MBh, 7, 74, 24.2 jaghānāśvān sapadātāṃstathobhau pārṣṇisārathī //
MBh, 7, 78, 27.2 hayāṃścakāra nirdehān ubhau ca pārṣṇisārathī //
MBh, 7, 82, 11.1 tāvubhau naraśārdūlau yuyudhāte parasparam /
MBh, 7, 83, 14.1 samprayuddhau raṇe dṛṣṭvā tāvubhau nararākṣasau /
MBh, 7, 99, 24.3 cicheda viśikhaistīkṣṇaistathobhau pārṣṇisārathī //
MBh, 7, 105, 26.1 tāvabhidravatām enam ubhāvudyatakārmukau /
MBh, 7, 105, 28.2 jaghāna caturaścāśvān ubhau ca pārṣṇisārathī //
MBh, 7, 117, 38.1 vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau /
MBh, 7, 122, 4.2 ubhāvubhayatastīkṣṇair viśikhair abhyavarṣatām //
MBh, 7, 124, 19.1 ityuktau tau mahātmānāvubhau keśavapāṇḍavau /
MBh, 7, 124, 28.2 abhyanandata kaunteyastāvubhau bhīmasātyakī //
MBh, 7, 131, 87.1 jahi bhīmaṃ yamau cobhau dharmarājaṃ ca mātula /
MBh, 7, 135, 46.2 dhvajaṃ dhanustathā chatram ubhau ca pārṣṇisārathī /
MBh, 7, 143, 16.1 tāvubhau śaranunnāṅgau śarakaṇṭakinau raṇe /
MBh, 7, 144, 4.1 tāvubhau samare śūrau śarakaṇṭakinau tadā /
MBh, 7, 147, 30.1 tatastau puruṣavyāghrāvubhau mādhavapāṇḍavau /
MBh, 7, 158, 42.2 aśvāñ jaghāna sahasā tathobhau pārṣṇisārathī /
MBh, 7, 162, 20.2 balam āsīt tadā sarvam ṛte droṇārjunāvubhau //
MBh, 7, 163, 12.1 tau vṛṣāviva saṃkruddhau vivṛttanayanāvubhau /
MBh, 7, 163, 19.2 ṛṣyavarṇāñ jaghānāśu tathobhau pārṣṇisārathī //
MBh, 8, 7, 39.1 ubhe sene mahāsattve prahṛṣṭanarakuñjare /
MBh, 8, 8, 30.1 samudyatakarābhyāṃ tau dvipābhyāṃ kṛtināv ubhau /
MBh, 8, 9, 13.1 śarasaṃbhinnavarmāṇau tāv ubhau bhrātarau raṇe /
MBh, 8, 11, 12.1 ādityāv iva saṃdīptau lokakṣayakarāv ubhau /
MBh, 8, 11, 29.1 aho jñānena saṃyuktāv ubhau cograparākramau /
MBh, 8, 11, 37.2 ubhau cikṣipatus tūrṇam anyonyasya vadhaiṣiṇau //
MBh, 8, 12, 16.2 sarvabhūtavarau vīrau naranārāyaṇāv ubhau //
MBh, 8, 18, 15.1 tāv ubhau virathau vīrau kurūṇāṃ kīrtivardhanau /
MBh, 8, 26, 24.2 bhīmasenaṃ yamau cobhau rājānaṃ ca yudhiṣṭhiram //
MBh, 8, 32, 52.2 ulūkaṃ ca patatriṃ ca cakāra virathāv ubhau //
MBh, 8, 33, 16.1 tāv ubhau dharmarājasya pravīrau paripārśvataḥ /
MBh, 8, 35, 14.2 vikaṭaś ca samaś cobhau devagarbhasamau nṛpa //
MBh, 8, 40, 10.1 tāv ubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām /
MBh, 8, 40, 112.2 saṃchāditau rathasthau tāv ubhau kṛṣṇadhanaṃjayau //
MBh, 8, 40, 113.2 niśceṣṭau tāv ubhau cakre yuddhe mādhavapāṇḍavau //
MBh, 8, 42, 44.1 dṛṣṭvāyāntau mahāvīryāv ubhau kṛṣṇadhanaṃjayau /
MBh, 8, 44, 37.1 tataḥ śarasahasreṇa tāv ubhau puruṣarṣabhau /
MBh, 8, 45, 70.2 rathād ubhau pratyavaruhya tasmād vavandatur dharmarājasya pādau //
MBh, 8, 49, 111.1 śaraṇaṃ tvāṃ mahārāja prapannau sva ubhāv api /
MBh, 8, 49, 115.2 ghorād adya samuttīrṇāv ubhāv ajñānamohitau //
MBh, 8, 57, 49.1 ubhau hi śūrau kṛtinau dṛḍhāstrau mahārathau saṃhananopapannau /
MBh, 8, 57, 51.2 kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau tathaiva gāndhāranṛpaṃ sahānujam /
MBh, 8, 57, 52.2 yathā bhavadbhir bhṛśavikṣatāv ubhau sukhena hanyām aham adya bhūmipāḥ //
MBh, 8, 63, 18.1 ubhau varāyudhadharāv ubhau raṇakṛtaśramau /
MBh, 8, 63, 18.1 ubhau varāyudhadharāv ubhau raṇakṛtaśramau /
MBh, 8, 63, 18.2 ubhau ca bāhuśabdena nādayantau nabhastalam //
MBh, 8, 63, 19.1 ubhau viśrutakarmāṇau pauruṣeṇa balena ca /
MBh, 8, 63, 19.2 ubhau ca sadṛśau yuddhe śambarāmararājayoḥ //
MBh, 8, 63, 21.1 ubhau śvetahayau rājan rathapravaravāhinau /
MBh, 8, 63, 29.1 tāv ubhau prajihīrṣetām indravṛtrāv ivābhitaḥ /
MBh, 8, 63, 53.2 sraṣṭārau hy asataś cobhau sataś ca puruṣarṣabhau //
MBh, 8, 63, 74.3 ubhāv ekarathenāhaṃ hanyāṃ mādhavapāṇḍavau //
MBh, 8, 64, 10.1 mahādhanurmaṇḍalamadhyagāv ubhau suvarcasau bāṇasahasraraśminau /
MBh, 8, 64, 11.1 ubhāv ajeyāv ahitāntakāv ubhau jighāṃsatus tau kṛtinau parasparam /
MBh, 8, 64, 11.1 ubhāv ajeyāv ahitāntakāv ubhau jighāṃsatus tau kṛtinau parasparam /
MBh, 8, 65, 7.1 ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau /
MBh, 8, 65, 7.1 ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau /
MBh, 8, 65, 8.1 sanāgapattyaśvarathe ubhe bale vicitravarṇābharaṇāmbarasraje /
MBh, 8, 68, 61.1 samācitau karṇaśaraiḥ paraṃtapāv ubhau vyabhātāṃ samare 'cyutārjunau /
MBh, 8, 69, 21.2 uvāca dharmabhṛt pārtha ubhau tau keśavārjunau //
MBh, 8, 69, 28.2 ābhāṣamāṇas tau vīrāv ubhau mādhavaphalgunau //
MBh, 8, 69, 30.2 praśaśaṃsa naravyāghrāv ubhau mādhavapāṇḍavau //
MBh, 8, 69, 42.2 paryāśvāsayataś caivaṃ tāv ubhāv eva bhūmipam //
MBh, 9, 2, 64.1 pāṇḍavāśca yathā muktāstathobhau sātvatau yudhi /
MBh, 9, 4, 10.1 ekaprāṇāvubhau kṛṣṇāvanyonyaṃ prati saṃhatau /
MBh, 9, 4, 14.1 ubhau tau baddhanistriṃśāvubhau cābaddhakaṅkaṭau /
MBh, 9, 4, 14.1 ubhau tau baddhanistriṃśāvubhau cābaddhakaṅkaṭau /
MBh, 9, 4, 14.2 kṛtavairāvubhau vīrau yamāvapi yamopamau //
MBh, 9, 6, 2.3 na me tulyāvubhāvetau bāhuvīrye kathaṃcana //
MBh, 9, 9, 11.1 ubhau kṛtāstrau balinau rathacaryāviśāradau /
MBh, 9, 9, 43.1 tāvubhau śaravarṣābhyāṃ samāsādya parasparam /
MBh, 9, 11, 19.1 nivṛtya tu mahāvīryau samucchritagadāvubhau /
MBh, 9, 11, 23.2 yugapat petatur vīrāvubhāvindradhvajāviva //
MBh, 9, 11, 24.2 bhṛśaṃ marmaṇyabhihatāvubhāvāstāṃ suvihvalau //
MBh, 9, 13, 21.1 tāvubhau puruṣavyāghrau śvetāśvau dhanvināṃ varau /
MBh, 9, 14, 10.1 tathobhau ca yamau yuddhe yamatulyaparākramau /
MBh, 9, 15, 35.1 tāvubhau vividhair bāṇaistatakṣāte parasparam /
MBh, 9, 15, 63.2 dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī //
MBh, 9, 16, 15.2 viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyugajātadarpau //
MBh, 9, 16, 75.2 aśvāṃstasyāvadhīt tūrṇam ubhau ca pārṣṇisārathī //
MBh, 9, 21, 20.1 tāvubhau krūrakarmāṇāvubhau bhārata duḥsahau /
MBh, 9, 21, 20.1 tāvubhau krūrakarmāṇāvubhau bhārata duḥsahau /
MBh, 9, 44, 27.1 yamaḥ prādād anucarau yamakālopamāvubhau /
MBh, 9, 44, 32.1 utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāvubhau /
MBh, 9, 44, 39.1 pālitakaṃ kālikaṃ ca mahāmāyāvināvubhau /
MBh, 9, 44, 45.2 pradadāvagniputrāya vindhyaḥ pāriṣadāvubhau //
MBh, 9, 44, 46.2 pradadāvagniputrāya mahāpāriṣadāvubhau //
MBh, 9, 50, 46.2 mriyatāṃ tāvubhau kṣipraṃ syātāṃ vā vairiṇāvubhau //
MBh, 9, 50, 46.2 mriyatāṃ tāvubhau kṣipraṃ syātāṃ vā vairiṇāvubhau //
MBh, 9, 54, 16.1 varmabhyāṃ saṃvṛtau vīrau bhīmaduryodhanāvubhau /
MBh, 9, 54, 23.1 tāvubhāvabhisaṃkruddhāvubhau bhīmaparākramau /
MBh, 9, 54, 23.1 tāvubhāvabhisaṃkruddhāvubhau bhīmaparākramau /
MBh, 9, 54, 23.2 ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ //
MBh, 9, 54, 24.1 ubhau sadṛśakarmāṇau yamavāsavayor iva /
MBh, 9, 54, 26.1 ubhau sadṛśakarmāṇau raṇe sundopasundayoḥ /
MBh, 9, 54, 28.2 ubhau krodhaviṣaṃ dīptaṃ vamantāvuragāviva //
MBh, 9, 54, 29.2 ubhau bharataśārdūlau vikrameṇa samanvitau //
MBh, 9, 54, 36.1 ubhau paramasaṃhṛṣṭāvubhau paramasaṃmatau /
MBh, 9, 54, 36.1 ubhau paramasaṃhṛṣṭāvubhau paramasaṃmatau /
MBh, 9, 56, 5.2 ubhāvapi pariśrāntau yudhyamānāvariṃdamau //
MBh, 9, 56, 8.1 apāravīryau samprekṣya pragṛhītagadāvubhau /
MBh, 9, 57, 27.2 ubhāvapi pariśrāntau yudhyamānāvariṃdamau //
MBh, 9, 63, 31.1 so 'haṃ droṇaṃ svargagataṃ śalyakarṇāvubhau tathā /
MBh, 9, 63, 33.2 dauḥśāsaniṃ ca vikrāntaṃ lakṣmaṇaṃ cātmajāvubhau //
MBh, 10, 2, 4.1 tābhyām ubhābhyāṃ sarvārthā nibaddhā hyadhamottamāḥ /
MBh, 10, 2, 14.2 yo vā na labhate kṛtvā durdaśau tāvubhāvapi //
MBh, 10, 3, 2.2 krūraṃ manastataḥ kṛtvā tāvubhau pratyabhāṣata //
MBh, 10, 4, 2.1 anuyāsyāvahe tvāṃ tu prabhāte sahitāvubhau /
MBh, 10, 5, 29.1 tam abrūtāṃ mahātmānau bhojaśāradvatāvubhau /
MBh, 10, 14, 12.2 ubhau śamayituṃ vīrau bhāradvājadhanaṃjayau //
MBh, 11, 20, 17.1 droṇadrauṇāyanī cobhau yair asi vyasanīkṛtaḥ /
MBh, 12, 4, 16.1 te 'bhyadhāvanta saṃkruddhāḥ karṇaduryodhanāvubhau /
MBh, 12, 5, 3.2 bāhubhiḥ samasajjetām ubhāvapi balānvitau //
MBh, 12, 9, 5.1 juhvāno 'gniṃ yathākālam ubhau kālāvupaspṛśan /
MBh, 12, 14, 17.2 nigrahānugrahau cobhau sa vai dharmavid ucyate //
MBh, 12, 30, 7.1 tāvubhau tapasopetāvavanītalacāriṇau /
MBh, 12, 37, 9.1 dvividhau cāpyubhāvetau dharmādharmau vijānatām /
MBh, 12, 40, 3.1 madhye kṛtvā tu rājānaṃ bhīmasenārjunāvubhau /
MBh, 12, 47, 70.1 bhīmaseno yamau cobhau ratham ekaṃ samāsthitau /
MBh, 12, 68, 38.2 tiṣṭhet priyahite rājña ubhau lokau hi yo jayet //
MBh, 12, 70, 1.2 daṇḍanītiśca rājā ca samastau tāvubhāvapi /
MBh, 12, 74, 1.3 ubhau samīkṣya dharmārthāvaprameyāvanantaram //
MBh, 12, 74, 3.1 ubhau prajā vardhayato devān pūrvān parān pitṝn /
MBh, 12, 74, 12.1 ubhāvetau nityam abhiprapannau samprāpatur mahatīṃ śrīpratiṣṭhām /
MBh, 12, 76, 24.1 nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate /
MBh, 12, 79, 31.1 bhavatyadharmo dharmo hi dharmādharmāvubhāvapi /
MBh, 12, 83, 64.1 ubhe dṛṣṭvā duḥkhasukhe rājyaṃ prāpya yadṛcchayā /
MBh, 12, 86, 2.3 prāpya dharmaṃ ca kīrtiṃ ca lokāvāpnotyubhau śuciḥ //
MBh, 12, 91, 11.1 ubhau lokāvabhiprekṣya rājānam ṛṣayaḥ svayam /
MBh, 12, 92, 37.1 nigrahānugrahau cobhau yatra syātāṃ pratiṣṭhitau /
MBh, 12, 93, 8.2 kṣipram evāpayāto 'smād ubhau prathamamadhyamau //
MBh, 12, 95, 12.2 ubhau lokau vinirjitya vijaye sampratiṣṭhate //
MBh, 12, 101, 4.1 ubhe prajñe veditavye ṛjvī vakrā ca bhārata /
MBh, 12, 107, 18.1 ātmanyeva hi saṃdṛśyāvubhau jayaparājayau /
MBh, 12, 109, 17.1 ubhau hi mātāpitarau janmani vyupayujyataḥ /
MBh, 12, 110, 2.1 satyaṃ caivānṛtaṃ cobhe lokān āvṛtya tiṣṭhataḥ /
MBh, 12, 120, 39.1 kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy ubhau cārthau sahitau dharmakāmau /
MBh, 12, 128, 43.1 dhanena jayate lokāvubhau param imaṃ tathā /
MBh, 12, 132, 5.1 ubhau satyādhikārau tau trāyete mahato bhayāt /
MBh, 12, 135, 5.2 abravīd dīrghadarśī tu tāvubhau suhṛdau tadā //
MBh, 12, 137, 46.1 tulyaṃ cobhe pravartete maraṇaṃ janma caiva ha /
MBh, 12, 139, 81.3 ubhau syāvaḥ svamalenāvaliptau dātāhaṃ ca tvaṃ ca vipra pratīcchan //
MBh, 12, 148, 29.1 ubhe tu yasya sukṛte bhavetāṃ kiṃ svit tayostatra jayottaraṃ syāt /
MBh, 12, 153, 9.1 ubhāvetau samaphalau samadoṣau ca bhārata /
MBh, 12, 160, 16.2 vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhum īśvaram //
MBh, 12, 161, 13.2 arthasiddhyā hi nirvṛttāvubhāvetau bhaviṣyataḥ //
MBh, 12, 166, 7.1 ubhe dvirātraṃ saṃdhye vai nābhyagāt sa mamālayam /
MBh, 12, 168, 43.1 ubhe satyānṛte tyaktvā śokānandau bhayābhaye /
MBh, 12, 173, 26.2 sukhaduḥkhe tathā cobhe tatra kā paridevanā //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 189, 7.3 mārgau tāvapyubhāvetau saṃśritau na ca saṃśritau //
MBh, 12, 192, 72.2 ubhāvānṛtikāvetau na mṛṣā kartum arhasi //
MBh, 12, 192, 76.3 avivādo 'stu yuvayor ubhau tulyaphalau yuvām //
MBh, 12, 192, 86.1 tāvubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ /
MBh, 12, 193, 15.2 viṣayapratisaṃhāram ubhāveva pracakratuḥ //
MBh, 12, 200, 11.2 sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī //
MBh, 12, 204, 3.1 abhidravatyayaskāntamayo niścetanāvubhau /
MBh, 12, 206, 20.1 indriyāṇāṃ rajasyeva prabhavapralayāvubhau /
MBh, 12, 210, 6.1 tad evam etau vijñeyāvavyaktapuruṣāvubhau /
MBh, 12, 210, 7.2 anādyantāvubhāvetāvaliṅgau cāpyubhāvapi //
MBh, 12, 210, 7.2 anādyantāvubhāvetāvaliṅgau cāpyubhāvapi //
MBh, 12, 210, 8.1 ubhau nityau sūkṣmatarau mahadbhyaśca mahattarau /
MBh, 12, 217, 7.2 ubhe saha vivardhete ubhe saha vinaśyataḥ //
MBh, 12, 217, 7.2 ubhe saha vivardhete ubhe saha vinaśyataḥ //
MBh, 12, 217, 14.2 ubhau tau na vijānīto yaśca hanti hataśca yaḥ //
MBh, 12, 217, 16.1 ko hi lokasya kurute vināśaprabhavāvubhau /
MBh, 12, 227, 31.2 ubhe bālaḥ karmaṇī na prajānan sa jāyate mriyate cāpi dehī //
MBh, 12, 230, 6.1 evam etanna cāpyevam ubhe cāpi na cāpyubhe /
MBh, 12, 230, 6.1 evam etanna cāpyevam ubhe cāpi na cāpyubhe /
MBh, 12, 249, 17.2 dadṛśāte 'tha tau kanyāṃ devau viśveśvarāvubhau //
MBh, 12, 255, 29.2 ubhau tau devayānena gacchato jājale pathā //
MBh, 12, 258, 12.2 yuktakṣamāvubhāvetau nātivartetemāṃ katham //
MBh, 12, 260, 3.2 ubhau dharmau mahābhāgāvubhau paramaduścarau /
MBh, 12, 260, 3.2 ubhau dharmau mahābhāgāvubhau paramaduścarau /
MBh, 12, 260, 3.3 ubhau mahāphalau tāta sadbhir ācaritāvubhau //
MBh, 12, 260, 3.3 ubhau mahāphalau tāta sadbhir ācaritāvubhau //
MBh, 12, 260, 13.2 gṛhastho brahmacārī ca ubhau tāvapi gacchataḥ //
MBh, 12, 261, 36.3 tau panthānāvubhau vyaktau bhagavaṃstad bravīhi me //
MBh, 12, 268, 11.1 ubhe satyānṛte tyaktvā śokānandau priyāpriye /
MBh, 12, 269, 14.2 sukṛtaṃ duṣkṛtaṃ cobhe nānurudhyeta karmaṇi //
MBh, 12, 289, 7.2 ubhe caite mate tattve mama tāta yudhiṣṭhira //
MBh, 12, 289, 8.1 ubhe caite mate jñāne nṛpate śiṣṭasaṃmate /
MBh, 12, 295, 11.1 ubhāvetau kṣarāvuktāvubhāvetau ca na kṣarau /
MBh, 12, 295, 11.1 ubhāvetau kṣarāvuktāvubhāvetau ca na kṣarau /
MBh, 12, 295, 12.1 anādinidhanāvetāvubhāveveśvarau matau /
MBh, 12, 295, 12.2 tattvasaṃjñāvubhāvetau procyete jñānacintakaiḥ //
MBh, 12, 296, 8.2 dṛśyādṛśye hyanugatam ubhāveva mahādyutī //
MBh, 12, 302, 13.2 anādinidhanāv etāvubhāveva mahāmune /
MBh, 12, 304, 2.2 tāvubhāvekacaryau tu ubhāvanidhanau smṛtau //
MBh, 12, 304, 2.2 tāvubhāvekacaryau tu ubhāvanidhanau smṛtau //
MBh, 12, 306, 43.1 ajāvubhāvaprajau ca akṣayau cāpyubhāvapi /
MBh, 12, 306, 43.1 ajāvubhāvaprajau ca akṣayau cāpyubhāvapi /
MBh, 12, 306, 43.2 ajau nityāvubhau prāhur adhyātmagatiniścayāḥ //
MBh, 12, 308, 36.2 savyaṃ vāsyā ca yas takṣet samāvetāvubhau mama //
MBh, 12, 308, 79.1 saukṣmyaṃ saṃkhyākramau cobhau nirṇayaḥ saprayojanaḥ /
MBh, 12, 315, 49.2 yasya vartmānuvartete mṛtyuvaivasvatāvubhau //
MBh, 12, 316, 40.1 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja /
MBh, 12, 316, 40.2 ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja //
MBh, 12, 316, 41.2 ubhe satyānṛte buddhyā buddhiṃ paramaniścayāt //
MBh, 12, 318, 44.1 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja /
MBh, 12, 318, 44.2 ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja //
MBh, 12, 330, 17.1 pṛthivīnabhasī cobhe viśrute viśvalaukike /
MBh, 12, 335, 64.1 rajastamoviṣṭatanū tāvubhau madhukaiṭabhau /
MBh, 12, 339, 11.2 ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ //
MBh, 13, 1, 59.2 yuvām ubhau kālavaśau yadi vai mṛtyupannagau /
MBh, 13, 1, 61.1 tasmād ubhau kālavaśāvāvāṃ taddiṣṭakāriṇau /
MBh, 13, 4, 34.2 atha garbhāvanuprāpte ubhe te vai yudhiṣṭhira //
MBh, 13, 8, 24.2 ubhe caite parityājye tejaścaiva tapastathā //
MBh, 13, 10, 33.1 evaṃ tau tatra sambhūtāvubhau śūdramunī tadā /
MBh, 13, 10, 33.2 krameṇa vardhitau cāpi vidyāsu kuśalāvubhau //
MBh, 13, 16, 23.2 karma satyānṛte cobhe tvam evāsti ca nāsti ca //
MBh, 13, 23, 2.3 deyam āhur mahārāja ubhāvetau tapasvinau //
MBh, 13, 27, 62.2 gaṅgā tārayate nṝṇām ubhau vaṃśau viśeṣataḥ //
MBh, 13, 33, 1.3 kiṃ kurvan karma nṛpatir ubhau lokau samaśnute //
MBh, 13, 34, 12.2 āgatānāgate cobhe brāhmaṇo dvipadāṃ varaḥ /
MBh, 13, 42, 3.1 ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ /
MBh, 13, 69, 13.1 tāvubhau samanuprāptau vivadantau bhṛśajvarau /
MBh, 13, 77, 12.2 suvratāṃ vastrasaṃvītām ubhau lokau jayanti te //
MBh, 13, 86, 21.2 rākṣasāśca dadustasmai varāhamahiṣāvubhau //
MBh, 13, 90, 41.1 ubhau hinasti na bhunakti caiṣā yā cānṛce dakṣiṇā dīyate vai /
MBh, 13, 99, 26.1 atītānāgate cobhe pitṛvaṃśaṃ ca bhārata /
MBh, 13, 107, 23.2 ubhe mūtrapurīṣe tu nāpsu kuryāt kadācana //
MBh, 13, 107, 36.1 na pāṇibhyām ubhābhyāṃ ca kaṇḍūyejjātu vai śiraḥ /
MBh, 13, 107, 42.1 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ /
MBh, 13, 107, 52.2 catuṣpathānna seveta ubhe saṃdhye tathaiva ca //
MBh, 13, 110, 76.1 candrādityāvubhau yāvad gagane carataḥ prabho /
MBh, 13, 126, 10.2 dīkṣitaṃ cāgatau draṣṭum ubhau nāradaparvatau //
MBh, 13, 130, 29.2 ubhe ete same syātām ārjavaṃ vā viśiṣyate //
MBh, 13, 140, 9.2 ubhau lokau parityajya yayuḥ kāṣṭhāṃ sma dakṣiṇām //
MBh, 13, 141, 5.2 asurair iṣubhir viddhau candrādityāvimāvubhau //
MBh, 13, 142, 3.1 ubhau lokau hṛtau matvā te devā duḥkhitābhavan /
MBh, 13, 142, 5.3 prasādya tān ubhau lokāvavāpsyatha yathā purā //
MBh, 13, 154, 9.2 chādayāmāsatur ubhau kṣaumair mālyaiś ca kauravam //
MBh, 13, 154, 10.2 cāmaravyajane śubhre bhīmasenārjunāv ubhau /
MBh, 13, 154, 10.3 uṣṇīṣe paryagṛhṇītāṃ mādrīputrāv ubhau tadā //
MBh, 14, 9, 5.3 ubhau ca te janmamṛtyū vyatītau kiṃ saṃvartastava kartādya vipra //
MBh, 14, 14, 12.2 abhyanujñāpya rājānaṃ tathobhau kṛṣṇaphalgunau /
MBh, 14, 19, 4.1 jīvitaṃ maraṇaṃ cobhe sukhaduḥkhe tathaiva ca /
MBh, 14, 21, 9.1 ubhe vāṅmanasī gatvā bhūtātmānam apṛcchatām /
MBh, 14, 21, 11.1 sthāvaraṃ jaṅgamaṃ caiva viddhyubhe manasī mama /
MBh, 14, 24, 9.2 vyānaḥ samānaścaivobhau tiryag dvaṃdvatvam ucyate //
MBh, 14, 24, 15.1 ubhe caivāyane dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 24, 16.1 ubhe satyānṛte dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 24, 17.1 ubhe śubhāśubhe dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 34, 11.3 yābhyāṃ siddhir iyaṃ prāptā tāvubhau vada me 'cyuta //
MBh, 14, 35, 20.1 kenobhau karmapanthānau mahattvaṃ kena vindati /
MBh, 14, 37, 10.2 yājanādhyāpane cobhe tathaivāhuḥ parigraham //
MBh, 14, 42, 57.2 nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāvubhau jayet //
MBh, 14, 45, 22.2 yājanādhyāpane cobhe śuddhāccāpi pratigrahaḥ //
MBh, 14, 47, 11.2 ubhe satyānṛte hitvā mucyate nātra saṃśayaḥ //
MBh, 14, 48, 19.2 deśakālāvubhau kecinnaitad astīti cāpare /
MBh, 14, 51, 24.2 tathā viviśatuścobhau samprahṛṣṭanarākulam //
MBh, 14, 51, 37.1 tataḥ sa rājā medhāvī vivakṣū prekṣya tāvubhau /
MBh, 15, 39, 11.3 nārāyaṇaṃ hṛṣīkeśam aśvinau yamajāvubhau //
MBh, 15, 40, 8.1 virāṭadrupadau cobhau saputrau sahasainikau /
MBh, 15, 40, 9.1 karṇaduryodhanau cobhau śakuniśca mahārathaḥ /
MBh, 15, 43, 12.3 yajñe kurukulaśreṣṭha tasya lokāvubhau jitau //
MBh, 16, 4, 33.2 bahutvānnihatau tatra ubhau kṛṣṇasya paśyataḥ //
MBh, 16, 7, 7.2 tāvubhau vṛṣṇināśasya mukham āstāṃ dhanaṃjaya //
MBh, 17, 3, 19.1 bhīmārjunau parityajya yatra tvaṃ bhrātarāv ubhau /
MBh, 18, 5, 1.3 virāṭadrupadau cobhau śaṅkhaś caivottaras tathā //
MBh, 18, 5, 13.1 virāṭadrupadau cobhau dhṛṣṭaketuś ca pārthivaḥ /
MBh, 18, 5, 52.2 khyātāv ubhau ratnanidhī tathā bhāratam ucyate //
Manusmṛti
ManuS, 2, 14.1 śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau /
ManuS, 2, 14.2 ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ //
ManuS, 2, 144.1 ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau /
ManuS, 2, 222.1 ācamya prayato nityam ubhe saṃdhye samāhitaḥ /
ManuS, 3, 30.1 sahobhau caratāṃ dharmam iti vācānubhāṣya ca /
ManuS, 4, 235.2 tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye //
ManuS, 5, 149.2 eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule //
ManuS, 7, 49.2 taṃ yatnena jayel lobhaṃ tajjāvetāvubhau gaṇau //
ManuS, 7, 162.2 ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ //
ManuS, 8, 24.1 arthānarthāv ubhau buddhvā dharmādharmau ca kevalau /
ManuS, 8, 145.1 ādhiś copanidhiś cobhau na kālātyayam arhataḥ /
ManuS, 8, 184.2 ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā //
ManuS, 8, 191.2 tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam //
ManuS, 8, 204.2 ubhe ta ekaśulkena vahed ity abravīn manuḥ //
ManuS, 8, 377.1 ubhāv api tu tāv eva brāhmaṇyā guptayā saha /
ManuS, 8, 382.2 yo brāhmaṇyām aguptāyāṃ tāv ubhau daṇḍam arhataḥ //
ManuS, 8, 401.1 āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāv ubhau /
ManuS, 9, 62.2 tāv ubhau patitau syātāṃ snuṣāgagurutalpagau //
ManuS, 9, 142.2 ubhau tau nārhato bhāgaṃ jārajātakakāmajau //
ManuS, 10, 68.1 tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ /
ManuS, 10, 82.1 ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet /
ManuS, 11, 19.2 sa kṛtvā plavam ātmānaṃ saṃtārayati tāv ubhau //
ManuS, 12, 14.1 tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca /
ManuS, 12, 18.2 vyapetakalmaṣo 'bhyeti tāv evobhau mahaujasau //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 8.2 utpādaḥ svaparātmānāvubhāvutpādayet tathā //
MMadhKār, 12, 9.1 syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi /
Rāmāyaṇa
Rām, Bā, 4, 17.1 praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām /
Rām, Bā, 4, 24.1 dṛṣṭvā tu rūpasampannau tāv ubhau vīṇinau tataḥ /
Rām, Bā, 23, 10.1 tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau /
Rām, Bā, 26, 7.2 gade dve caiva kākutstha modakī śikharī ubhe //
Rām, Bā, 27, 6.2 jyotiṣaṃ kṛśanaṃ caiva nairāśyavimalāv ubhau //
Rām, Bā, 27, 7.2 pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau //
Rām, Bā, 35, 1.1 uktavākye munau tasminn ubhau rāghavalakṣmaṇau /
Rām, Bā, 51, 11.1 kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ /
Rām, Bā, 66, 7.2 viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau //
Rām, Bā, 69, 8.2 upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau //
Rām, Bā, 71, 10.3 patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau //
Rām, Bā, 71, 13.2 ubhau munivarau rājā janako vākyam abravīt //
Rām, Bā, 76, 9.2 kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ //
Rām, Ay, 1, 8.2 ubhau bharataśatrughnau mahendravaruṇopamau //
Rām, Ay, 9, 32.2 jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau //
Rām, Ay, 10, 41.2 papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā //
Rām, Ay, 28, 13.2 ādityavimalau cobhau khaḍgau hemapariṣkṛtau //
Rām, Ay, 29, 12.1 agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau /
Rām, Ay, 31, 17.1 taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau /
Rām, Ay, 33, 5.1 khanitrapiṭake cobhe mamānayata gacchataḥ /
Rām, Ay, 53, 2.1 ubhābhyāṃ rājaputrābhyām atha kṛtvāham añjalim /
Rām, Ay, 57, 23.2 mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe //
Rām, Ay, 58, 16.2 bhagavantāv ubhau śocann andhāv iti vilapya ca //
Rām, Ay, 58, 32.1 ubhāv api ca śokārtāv anāthau kṛpaṇau vane /
Rām, Ay, 61, 6.1 ubhau bharataśatrughnau kekayeṣu paraṃtapau /
Rām, Ay, 69, 25.1 ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate /
Rām, Ay, 71, 20.1 tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau /
Rām, Ay, 80, 24.1 prabhāte vimale sūrye kārayitvā jaṭā ubhau /
Rām, Ay, 81, 21.2 yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau //
Rām, Ay, 86, 23.2 ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau //
Rām, Ay, 93, 39.2 tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat //
Rām, Ay, 94, 53.2 ubhau vā prītilobhena kāmena na vibādhase //
Rām, Ay, 95, 33.2 parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau //
Rām, Ay, 102, 28.1 ajaś ca suvrataś caiva nābhāgasya sutāv ubhau /
Rām, Ay, 107, 9.1 āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau /
Rām, Ār, 7, 19.2 niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau //
Rām, Ār, 8, 3.2 mithyāvākyaṃ paramakaṃ tasmād gurutarāv ubhau /
Rām, Ār, 18, 14.1 tābhyām ubhābhyāṃ sambhūya pramadām adhikṛtya tām /
Rām, Ār, 33, 31.2 jagāmādāya vegena tau cobhau gajakacchapau //
Rām, Ār, 37, 13.2 samutkrāntas tato muktas tāv ubhau rākṣasau hatau //
Rām, Ār, 41, 35.2 ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau //
Rām, Ār, 45, 37.2 sūryācandramasau cobhau prāṇibhyāṃ hartum icchasi /
Rām, Ār, 50, 42.2 apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā //
Rām, Ār, 60, 15.1 evaṃ sambhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau /
Rām, Ār, 64, 35.2 udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau //
Rām, Ār, 65, 15.1 āsedatus tatas tatra tāv ubhau pramukhe sthitam /
Rām, Ār, 65, 19.1 ghorau bhujau vikurvāṇam ubhau yojanam āyatau /
Rām, Ār, 69, 33.1 kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau /
Rām, Ār, 70, 16.2 śabarī darśayāmāsa tāv ubhau tad vanaṃ mahat //
Rām, Ki, 3, 13.1 ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām /
Rām, Ki, 5, 7.2 pratigṛhyārcayasvemau pūjanīyatamāv ubhau //
Rām, Ki, 5, 17.1 tataḥ suprītamanasau tāv ubhau harirāghavau /
Rām, Ki, 12, 19.1 tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu /
Rām, Ki, 12, 19.2 anyonyasadṛśau vīrāv ubhau devāv ivāśvinau //
Rām, Ki, 17, 28.1 nayaś ca vinayaś cobhau nigrahānugrahāv api /
Rām, Ki, 18, 8.1 nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam /
Rām, Ki, 18, 54.2 kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ //
Rām, Ki, 38, 23.1 maindaś ca dvividaś cobhāv aśviputrau mahābalau /
Rām, Ki, 40, 4.2 ulkāmukham asaṅgaṃ ca hutāśanasutāv ubhau //
Rām, Ki, 56, 6.1 sugrīvaś caiva vālī ca putrāv oghabalāv ubhau /
Rām, Su, 33, 47.1 sahitau rāmasugrīvāvubhāvakurutāṃ tadā /
Rām, Su, 38, 15.1 tāvubhau puruṣavyāghrau rājaputrāvaninditau /
Rām, Su, 44, 30.2 tāvubhau rākṣasau vīrau jaghāna pavanātmajaḥ //
Rām, Su, 46, 30.1 tāvubhau vegasampannau raṇakarmaviśāradau /
Rām, Su, 53, 13.1 vinaṣṭāyāṃ tu sītāyāṃ tāvubhau vinaśiṣyataḥ /
Rām, Su, 56, 88.1 yathā śrutvaiva nacirāt tāvubhau rāmalakṣmaṇau /
Rām, Su, 65, 27.1 tāvubhau naraśārdūlau rājaputrāvariṃdamau /
Rām, Su, 65, 33.1 hanuman siṃhasaṃkāśau tāvubhau rāmalakṣmaṇau /
Rām, Yu, 5, 2.1 maindaśca dvividaścobhau tatra vānarapuṃgavau /
Rām, Yu, 13, 18.2 ubhābhyāṃ sampradhāryāryaṃ rocate yat tad ucyatām //
Rām, Yu, 13, 19.1 evam uktau tu tau vīrāvubhau sugrīvalakṣmaṇau /
Rām, Yu, 16, 15.1 āvām ihāgatau saumya rāvaṇaprahitāvubhau /
Rām, Yu, 19, 6.2 maindaśca dvividaścobhau tābhyāṃ nāsti samo yudhi //
Rām, Yu, 19, 7.1 brahmaṇā samanujñātāvamṛtaprāśināvubhau /
Rām, Yu, 20, 6.2 ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam //
Rām, Yu, 20, 13.1 evam uktau tu savrīḍau tāvubhau śukasāraṇau /
Rām, Yu, 21, 25.2 maindaśca dvividaścobhau balināvaśvisaṃbhavau //
Rām, Yu, 22, 26.1 maindaśca dvividaścobhau nihatau vānararṣabhau /
Rām, Yu, 34, 19.2 vajradaṃṣṭro mahākāyastau cobhau śukasāraṇau //
Rām, Yu, 35, 9.2 tāvubhau ca prakāśete puṣpitāviva kiṃśukau //
Rām, Yu, 35, 16.1 baddhau tu śarabandhena tāvubhau raṇamūrdhani /
Rām, Yu, 35, 17.1 tato vibhinnasarvāṅgau śaraśalyācitāvubhau /
Rām, Yu, 36, 22.1 niṣpandau tu tadā dṛṣṭvā tāvubhau rāmalakṣmaṇau /
Rām, Yu, 37, 18.1 tataḥ sītā dadarśobhau śayānau śaratalpayoḥ /
Rām, Yu, 38, 31.2 niḥsaṃjñāvapyubhāvetau naiva lakṣmīr viyujyate //
Rām, Yu, 40, 3.1 śarajālācitau vīrāvubhau daśarathātmajau /
Rām, Yu, 40, 18.2 tāvubhau dehanāśāya prasuptau puruṣarṣabhau //
Rām, Yu, 40, 22.1 śarasaṃpīḍitāvetāvubhau rāghavalakṣmaṇau /
Rām, Yu, 40, 41.2 ubhau tau sasvaje hṛṣṭau rāmaścainam uvāca ha //
Rām, Yu, 45, 41.1 ubhe pramudite sainye rakṣogaṇavanaukasām /
Rām, Yu, 46, 37.1 tāvubhau vāhinīmukhyau jātaroṣau tarasvinau /
Rām, Yu, 51, 11.2 yogaṃ ca rakṣasāṃ śreṣṭha tāvubhau ca nayānayau //
Rām, Yu, 59, 75.1 vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāvubhau /
Rām, Yu, 59, 87.1 tāvubhāvambare bāṇāvanyonyam abhijaghnatuḥ /
Rām, Yu, 61, 7.1 tāvubhau yugapad vīrau hanūmadrākṣasottamau /
Rām, Yu, 61, 67.1 tāvapyubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām /
Rām, Yu, 62, 26.1 viśalyau tu mahātmānau tāvubhau rāmalakṣmaṇau /
Rām, Yu, 62, 26.2 asaṃbhrāntau jagṛhatustāvubhau dhanuṣī vare //
Rām, Yu, 62, 37.1 sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāvubhau /
Rām, Yu, 65, 10.2 ājñaptaḥ samare hantuṃ tāvubhau rāmalakṣmaṇau //
Rām, Yu, 75, 29.1 ubhau hi balasampannāvubhau vikramaśālinau /
Rām, Yu, 75, 29.1 ubhau hi balasampannāvubhau vikramaśālinau /
Rām, Yu, 75, 29.2 ubhāvapi suvikrāntau sarvaśastrāstrakovidau //
Rām, Yu, 75, 30.1 ubhau paramadurjeyāvatulyabalatejasau /
Rām, Yu, 76, 23.2 ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau //
Rām, Yu, 78, 10.2 ghorair vivyadhatur bāṇaiḥ kṛtabhāvāvubhau jaye //
Rām, Yu, 78, 19.1 śarau pratihatau dṛṣṭvā tāvubhau raṇamūrdhani /
Rām, Yu, 78, 19.2 vrīḍitau jātaroṣau ca lakṣmaṇendrajitāvubhau //
Rām, Yu, 80, 36.1 adyainaṃ tāvubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ /
Rām, Yu, 85, 25.1 dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ /
Rām, Yu, 85, 25.2 anyonyam abhisaṃkruddhau jaye praṇihitāvubhau //
Rām, Yu, 87, 29.1 ubhau hi parameṣvāsāvubhau śastraviśāradau /
Rām, Yu, 87, 29.1 ubhau hi parameṣvāsāvubhau śastraviśāradau /
Rām, Yu, 87, 29.2 ubhau cāstravidāṃ mukhyāvubhau yuddhe viceratuḥ //
Rām, Yu, 87, 29.2 ubhau cāstravidāṃ mukhyāvubhau yuddhe viceratuḥ //
Rām, Yu, 87, 30.1 ubhau hi yena vrajatastena tena śarormayaḥ /
Rām, Yu, 92, 9.1 tato 'nyonyaṃ susaṃrabdhāvubhau tau rāmarāvaṇau /
Rām, Utt, 22, 22.2 namucir virocanaścaiva tāvubhau madhukaiṭabhau //
Rām, Utt, 34, 40.1 tataḥ prajvālayitvāgniṃ tāvubhau harirākṣasau /
Rām, Utt, 58, 7.1 evaṃ kuśalavau nāmnā tāvubhau yamajātakau /
Rām, Utt, 61, 30.2 ājagmur yatra yudhyete śatrughnalavaṇāvubhau //
Rām, Utt, 66, 9.2 nikṣipya nagare vīrau saumitribharatāvubhau //
Rām, Utt, 80, 1.2 āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram //
Rām, Utt, 85, 7.2 ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau //
Rām, Utt, 85, 9.2 geyaṃ pracakratustatra tāvubhau munidārakau //
Rām, Utt, 85, 17.2 papraccha tau mahātejāstāvubhau munidārakau //
Rām, Utt, 87, 12.2 ubhāveva tu tatrānye sādhu sādhviti cābruvan //
Rām, Utt, 87, 16.1 imau ca jānakī putrāvubhau ca yamajātakau /
Rām, Utt, 91, 12.1 ubhe suruciraprakhye vyavahārair akalmaṣaiḥ /
Rām, Utt, 91, 13.1 ubhe puravare ramye vistarair upaśobhite /
Rām, Utt, 92, 15.1 ubhau saumitribharatau rāmapādāvanuvratau /
Rām, Utt, 93, 5.1 jayasva rājan dharmeṇa ubhau lokau mahādyute /
Rām, Utt, 97, 18.1 abhiṣiñcanmahātmānāvubhāveva kuśīlavau /
Saundarānanda
SaundĀ, 4, 10.1 bhāvānuraktau girinirjharasthau tau kinnarīkiṃpuruṣāvivobhau /
Abhidharmakośa
AbhidhKo, 1, 43.1 ubhābhyāmapi cakṣurbhyāṃ paśyati vyaktadarśanāt /
AbhidhKo, 1, 46.2 vijñānaṃ ca asya rūpaṃ tu kāyasyobhe ca sarvataḥ //
Agnipurāṇa
AgniPur, 5, 13.2 janakasyānujasyaite śatrughnabharatāvubhau //
AgniPur, 19, 13.1 pulomā kālakā caiva vaiśvānarasute ubhe /
AgniPur, 248, 10.1 bāhyāṅgulisthitau pādau stabdhajānubalāvubhau /
AgniPur, 248, 17.1 jānunī dviguṇe syātāmuttānau caraṇāvubhau /
AgniPur, 250, 12.1 ubhābhyāmatha hastābhyāṃ kuryāttasya nipātanaṃ /
Amarakośa
AKośa, 1, 61.1 nāsatyāv aśvinau dasrāv āśvineyau ca tāv ubhau /
AKośa, 1, 124.2 rociḥ śocir ubhe klībe prakāśo dyota ātapaḥ //
AKośa, 1, 138.1 pakṣau pūrvāparau śuklakṛṣṇau māsastu tāv ubhau /
AKośa, 1, 247.2 tilitsaḥ syādajagare śayurvāhasa ity ubhau //
AKośa, 2, 40.2 grāmānta upaśalyaṃ syātsīmasīme striyām ubhe //
AKośa, 2, 64.2 āme phale śalāṭuḥ syācchuṣke vānam ubhe triṣu //
AKośa, 2, 125.2 karavīre karīre tu krakaragranthilāv ubhau //
AKośa, 2, 204.2 ikṣvākuḥ kaṭutumbī syāttumbyalābūrubhe same //
AKośa, 2, 227.2 aiṇeyam eṇyāścarmādyam eṇasyaiṇam ubhe triṣu //
AKośa, 2, 233.2 nīlaṅgustu kṛmiḥ karṇajalaukāḥ śatapadyubhe //
AKośa, 2, 257.2 strī pakṣatiḥ pakṣamūlaṃ cañcustroṭirubhe striyau //
AKośa, 2, 300.2 bhrātrīyo bhrātṛjo bhrātṛbhaginyau bhrātarāvubhau //
AKośa, 2, 344.1 bāhumūle ubhe kakṣau pārśvamastrī tayoradhaḥ /
AKośa, 2, 448.2 same tu pādagrahaṇamabhivādanamityubhe //
AKośa, 2, 482.1 likhitākṣaravinyāse lipir libirubhe striyau /
AKośa, 2, 520.1 ubhau tu dvaipavaiyāghrau dvīpicarmāvṛte rathe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 20.2 ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet //
AHS, Sū., 25, 29.2 ubhe gaṇḍūpadamukhe srotobhyaḥ śalyahāriṇī //
AHS, Sū., 25, 30.2 śaṅkavaḥ ṣaḍ ubhau teṣāṃ ṣoḍaśadvādaśāṅgulau //
AHS, Śār., 5, 9.2 ūrdhvaṃ dvitīyaḥ syātāṃ vā pakvajambūnibhāvubhau //
AHS, Śār., 5, 93.1 nārīṃ śopho mukhāddhanti kukṣiguhyād ubhāvapi /
AHS, Utt., 1, 15.2 stanyadhātryāvubhe kārye tadasaṃpadi vatsale //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 3.2 cakravartipitā lokāv ubhau vijayatām iti //
Daśakumāracarita
DKCar, 2, 1, 11.1 pratyabudhyetāṃ cobhau //
DKCar, 2, 5, 37.1 ubhau cemau lakṣasuptau trapayā sādhvasena vānyonyamātmānaṃ na vivṛṇvāte //
DKCar, 2, 6, 148.1 tebhya imāndattvā labdhābhiḥ kākiṇībhiḥ sthiratarāṇy anatyārdrāṇi nātiśuṣkāṇi kāṣṭhāni mitaṃpacāṃ sthālīmubhe śarāve cāhara iti //
DKCar, 2, 6, 290.1 tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Divyāvadāna
Divyāv, 2, 483.0 tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ //
Divyāv, 3, 35.0 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi saṃkliśyanti amlānāni mālyāni mlāyante daurgandhaṃ mukhānniścarati ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati sve cāsane dhṛtiṃ na labhate //
Divyāv, 11, 16.1 upasaṃkramyobhābhyāṃ jānubhyāṃ bhagavataḥ pādayor nipatya pādau jihvayā nileḍhumārabdhaḥ //
Divyāv, 14, 1.1 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi kliśyanti amlānāni mālyāni mlāyanti daurgandhaṃ kāyena niṣkrāmati ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavati cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate //
Divyāv, 17, 19.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ //
Divyāv, 20, 69.1 atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ na ca rākṣasa ojohāraḥ //
Divyāv, 20, 86.1 atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati //
Harivaṃśa
HV, 3, 72.1 pulomā kālakā caiva vaiśvānarasute ubhe /
HV, 3, 87.2 airāvato mahāpadmaḥ kambalāśvatarāv ubhau //
HV, 9, 9.2 mitraś ca varuṇaś cobhāv ūcatur yan nibodha tat //
HV, 19, 20.1 srastaraśmipratodau tau patitavyajanāv ubhau /
HV, 24, 3.1 mādryāḥ putrau tu jajñāte śrutau vṛṣṇyandhakāv ubhau /
HV, 25, 7.1 bhojaś ca vijayaś caiva śāntidevāsutāv ubhau /
HV, 25, 7.2 vṛkadevaḥ sunāmāyāṃ gadaś cāsyāḥ sutāv ubhau /
HV, 27, 25.2 devakaś cograsenaś ca devagarbhasamāv ubhau //
HV, 28, 7.2 asamaujās tathā vīro nāsamaujāś ca tāv ubhau //
HV, 28, 11.2 prasenaś cātha satrājic chatrusenājitāv ubhau //
Kumārasaṃbhava
KumSaṃ, 2, 60.1 ubhe eva kṣame voḍhum ubhayor vīryam āhitam /
KumSaṃ, 3, 12.1 sarvaṃ sakhe tvayy upapannam etad ubhe mamāstre kuliśaṃ bhavāṃś ca /
KumSaṃ, 7, 53.1 vargāv ubhau devamahīdharāṇāṃ dvāre purasyodghaṭitāpidhāne /
Kāmasūtra
KāSū, 2, 6, 16.1 ṛjuprasāritāv ubhāvapyubhayoścaraṇāv iti saṃpuṭaḥ //
KāSū, 2, 6, 22.2 ubhāvapyūrū ūrdhvāv iti tad bhugnakam //
KāSū, 2, 10, 2.4 jalānupānaṃ vā khaṇḍakhādyakam anyad vā prakṛtisātmyayuktam ubhāvapyupayuñjīyātām /
Kātyāyanasmṛti
KātySmṛ, 1, 829.2 tau ubhau coradaṇḍena vinīya sthāpayet pathi //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 184.2 kārṣṇyaṃ piśaṅgatā cobhau yat pṛthag darśitāv iha //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.17 ubhābhyāṃ hetubhyāṃ vasati ubhayoḥ hetvoḥ vasati /
Kūrmapurāṇa
KūPur, 1, 1, 64.1 ubhābhyāmatha hastābhyāṃ saṃspṛśya praṇataṃ munim /
KūPur, 1, 1, 79.2 ubhābhyāmatha hastābhyāṃ pasparśa prahasanniva //
KūPur, 1, 4, 30.1 rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau /
KūPur, 1, 10, 5.2 ājñāpayāmāsa tayorvadhārthaṃ puruṣāvubhau //
KūPur, 1, 12, 2.2 dhātāvidhātroste bhārye tayorjātau sutāvubhau //
KūPur, 1, 12, 20.2 te ubhe brahmavādinyau yoginyau munisattamāḥ //
KūPur, 1, 18, 2.2 vatsaraścāsitaścaiva tāvubhau brahmavādinau //
KūPur, 1, 26, 2.2 tāvubhau guṇasampannau kṛṣṇasyaivāpare tanū //
KūPur, 1, 39, 17.1 bṛhaspateḥ pādahīnau vakrasaurāvubhau smṛtau /
KūPur, 1, 44, 36.1 jaṭharo devakūṭaśca maryādāparvatāvubhau /
KūPur, 1, 44, 37.1 gandhamādanakailāsau pūrvapaścāyatāvubhau /
KūPur, 2, 6, 8.2 kṣobhayāmi ca sargādau pradhānapuruṣāvubhau //
KūPur, 2, 11, 44.1 ūrvorupari viprendrāḥ kṛtvā pādatale ubhe /
KūPur, 2, 11, 46.1 ubhe kṛtvā pādatale jānūrvorantareṇa hi /
KūPur, 2, 24, 18.1 ubhāvabhihitau dharmau vedādeva viniḥsṛtau /
KūPur, 2, 26, 67.2 tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye //
KūPur, 2, 35, 16.1 ubhābhyāmatha hastābhyāṃ spṛṣṭvāsau liṅgamaiśvaram /
Liṅgapurāṇa
LiPur, 1, 4, 52.1 sādharmyeṇāvatiṣṭhete pradhānapuruṣāvubhau /
LiPur, 1, 8, 87.2 samaṃ dṛḍhāsano bhūtvā saṃhṛtya caraṇāvubhau //
LiPur, 1, 17, 75.2 vāmaṃ kapolam ṝkāro ᄆ ᄇ nāsāpuṭe ubhe //
LiPur, 1, 22, 8.2 bhavantau hṛdayasyāsya mama hṛdyatarāvubhau //
LiPur, 1, 33, 4.2 ubhābhyāmeva vai sṛṣṭirmama viprā na saṃśayaḥ //
LiPur, 1, 43, 24.1 karābhyāṃ suśubhābhyāṃ ca ubhābhyāṃ parameśvaraḥ /
LiPur, 1, 55, 10.2 bhramantamanugacchanti dhruvaṃ raśmī ca tāvubhau //
LiPur, 1, 55, 46.1 urago vāsukiścaiva kaṅkaṇīkaś ca tāvubhau /
LiPur, 1, 55, 47.2 grāmaṇī rathakṛccaiva rathaujāścaiva tāvubhau //
LiPur, 1, 55, 50.2 subāhunāmā grāmaṇyau rathacitraś ca tāvubhau //
LiPur, 1, 55, 53.1 elāpatras tathā sarpaḥ śaṅkhapālaś ca tāvubhau /
LiPur, 1, 55, 54.1 pramlocā caiva vikhyātā anumlocā ca te ubhe /
LiPur, 1, 55, 54.2 yātudhānās tathā sarpo vyāghraścaiva tu tāvubhau //
LiPur, 1, 55, 57.2 āpo vātaś ca tāvetau yātudhānāvubhau smṛtau //
LiPur, 1, 55, 60.1 citrasenaś ca gandharva ūrṇāyuścaiva tāvubhau /
LiPur, 1, 55, 60.2 urvaśī pūrvacittiś ca tathaivāpsarasāvubhe //
LiPur, 1, 55, 61.2 vidyuddivākaraścobhau yātudhānāvudāhṛtau //
LiPur, 1, 55, 63.2 kādraveyau tathā nāgau kambalāśvatarāvubhau //
LiPur, 1, 61, 34.1 bṛhaspateḥ pādahīnau vakrasaurī ubhau smṛtau /
LiPur, 1, 63, 51.1 vatsaraścāsitaścaiva tāvubhau brahmavādinau /
LiPur, 1, 64, 96.2 mātaraṃ pitaraṃ cobhau namaskuru mahāmate //
LiPur, 1, 65, 38.1 kṛśāśvo'tha raṇāśvaś ca saṃhatāśvātmajāvubhau /
LiPur, 1, 66, 65.2 tāvubhau śubhakarmāṇau stutau vidyāviśāradau //
LiPur, 1, 67, 12.2 pratīcyāmuttarasyāṃ tu druhyuṃ cānuṃ ca tāvubhau //
LiPur, 1, 69, 11.2 anamitraṃ śiniṃ caiva tāvubhau puruṣottamau //
LiPur, 1, 69, 12.2 prasenaś ca mahābhāgaḥ satrājicca sutāvubhau //
LiPur, 1, 69, 38.2 devakaścograsenaś ca devagarbhasamāvubhau //
LiPur, 1, 70, 44.1 rūpaṃ tathaiva viśataḥ śabdasparśaguṇāvubhau /
LiPur, 1, 70, 72.1 sādharmyeṇāvatiṣṭhete pradhānapuruṣāvubhau /
LiPur, 1, 70, 173.2 tāvubhau mokṣakarmāṇāvāropyātmānamātmani //
LiPur, 1, 70, 194.1 virājetāmubhau loke tejaḥ saṃkṣipya dhiṣṭhitau /
LiPur, 1, 70, 194.2 tāvubhau yogakarmāṇāv āropyātmānam ātmani //
LiPur, 1, 70, 257.2 etadevaṃ ca naikaṃ ca nāmabhedena nāpyubhe //
LiPur, 1, 70, 277.2 devī nāma tathākūtiḥ prasūtiścaiva te ubhe //
LiPur, 1, 72, 6.2 astādrirudayādriś ca ubhau tau kūbarau smṛtau //
LiPur, 1, 72, 9.2 dyaurvarūthaṃ rathasyāsya svargamokṣāvubhau dhvajau //
LiPur, 1, 72, 11.1 yugāntakoṭī tau tasya dharmakāmāvubhau smṛtau /
LiPur, 1, 75, 5.2 ubhābhyāṃ mucyate yogī tatrānandamayo bhavet //
LiPur, 1, 85, 69.2 ubhābhyāmeva pāṇibhyāmāpādatalamastakam //
LiPur, 1, 91, 40.2 kāmaṃ vitarkaṃ prītiṃ ca sukhaduḥkhe ubhe tathā //
LiPur, 1, 92, 135.2 śaṅkukarṇeśvaraṃ caiva gokarṇau ca tathā hyubhau //
LiPur, 2, 5, 54.1 tāvubhāvāgatau dṛṣṭvā praṇipatya yathāvidhi /
LiPur, 2, 5, 60.2 tāvubhau saha dharmātmā praṇipatya bhayārditaḥ //
LiPur, 2, 5, 61.1 ubhau bhavantau kanyāṃ me prārthayānau kathaṃ tvaham /
LiPur, 2, 5, 64.2 vāsudevaparau nityamubhau jñānavidāṃvarau //
LiPur, 2, 5, 88.2 divyamāsanam ādāya pūjayāmāsa tāvubhau //
LiPur, 2, 5, 89.1 ubhau devarṣisiddhau tau ubhau jñānavidāṃ varau /
LiPur, 2, 5, 89.1 ubhau devarṣisiddhau tau ubhau jñānavidāṃ varau /
LiPur, 2, 5, 90.1 tāvubhau praṇipatyāgre kanyāṃ tāṃ śrīmatīṃ śubhām /
LiPur, 2, 5, 119.1 tāvubhau muniśārdūlau dhikkṛtāvatiduḥkhitau /
LiPur, 2, 5, 137.2 cakravitrāsitaṃ ghoraṃ tāvubhau tamo 'bhyagāt //
LiPur, 2, 15, 5.1 ubhe te śivarūpe hi śivādanyaṃ na vidyate /
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 25, 24.2 aṅguṣṭhānāmikābhyāṃ tu ubhābhyāṃ mūlavidyayā //
LiPur, 2, 25, 26.2 athavā yājñikairvṛkṣaiḥ kartavyau sruksruvāvubhau //
LiPur, 2, 28, 39.3 sahasreṇa tu kartavyau palānāṃ dhārakāvubhau //
LiPur, 2, 28, 44.2 ghaṭau puruṣamātrau tu kartavyau śobhanāvubhau //
LiPur, 2, 40, 4.1 ubhayościttamālokya ubhau sampūjya yatnataḥ /
Matsyapurāṇa
MPur, 5, 23.2 draviṇo havyavāhaśca dharaputrāv ubhau smṛtau //
MPur, 6, 35.1 sampātiś ca jaṭāyuśca aruṇasya sutāv ubhau /
MPur, 12, 34.1 akṛtāśvo raṇāśvaśca saṃhatāśvasutāv ubhau /
MPur, 12, 47.2 nighnaputrāv ubhau jātāv anamitraraghū nṛpau //
MPur, 17, 28.2 ubhābhyāmapi hastābhyāmāhṛtya pariveṣayet //
MPur, 20, 24.1 mantriputrau tathā cobhau kaṇḍarīkasubālakau /
MPur, 21, 29.3 jātismaratvamagamattau ca mantrivarāv ubhau //
MPur, 25, 10.1 brāhmaṇau tāv ubhau nityamanyonyaṃ spardhinau bhṛśam /
MPur, 44, 71.1 devakaścograsenaśca devagarbhasamāv ubhau /
MPur, 45, 3.2 prasenaśca mahāvīryaḥ śaktisenaśca tāv ubhau //
MPur, 46, 27.1 tantipālaśca tantiśca nandanasya sutāv ubhau /
MPur, 47, 22.2 bhūrīndraseno bhūriśca gaveṣaṇasutāv ubhau //
MPur, 47, 190.2 prekṣantas tāv ubhau tatra sthitāsīnau suvismitāḥ //
MPur, 47, 193.1 ityuktā hy asurāstena tāv ubhau samavekṣya ca /
MPur, 47, 228.2 tadopāmantrayandevāḥ śaṇḍāmarkau tu tāv ubhau //
MPur, 48, 15.2 uśīnaraṃ ca dharmajñaṃ titikṣuṃ caiva tāv ubhau //
MPur, 48, 105.3 tasya patnīdvayaṃ hy āsīcchaibyasya tanaye hy ubhe /
MPur, 49, 37.1 gurudhī rantidevaśca satkṛtyāṃ tāv ubhau smṛtau /
MPur, 49, 62.2 uvāca sāntvaṃ vividhaṃ jaghnuste vai hy ubhāv api //
MPur, 51, 12.1 tataḥ sabhyāvasathyau ca saṃśatyās tau sutāvubhau /
MPur, 61, 10.1 tāvūcatustataḥ śakramubhau śambarasūdanam /
MPur, 61, 22.1 tapasā tasya bhītena vighnārthaṃ preṣitāvubhau /
MPur, 61, 25.1 saṃkṣubdhāstu tayā devāstau tu devavarāvubhau /
MPur, 82, 9.1 vidrumabhrūyugopetau navanītastanāvubhau /
MPur, 108, 32.1 gaṅgā ca yamunā caiva ubhe tulyaphale smṛte /
MPur, 110, 8.1 prayāgaṃ samadhiṣṭhānaṃ kambalāśvatarāvubhau /
MPur, 124, 53.2 ubhe āṣāḍhamūlaṃ tu ajavīthyādayas trayaḥ //
MPur, 125, 46.1 yugākṣakoṭī te tasya arthakāmāvubhau smṛtau /
MPur, 126, 3.2 uragau vāsukiścaiva saṃkīrṇaścaiva tāvubhau //
MPur, 126, 5.1 grāmaṇyau rathakṛttasya rathaujāścaiva tāvubhau /
MPur, 126, 5.2 rakṣo hetiḥ prahetiśca yātudhānāvubhau ṛtau //
MPur, 126, 8.1 rathaṃtaraśca grāmaṇyau rathakṛccaiva tāvubhau /
MPur, 126, 11.2 pramlocetyapsarāścaiva nimrocantī ca te ubhe //
MPur, 126, 12.1 yātudhānastathā hetirvyāghraścaiva tu tāvubhau /
MPur, 126, 14.2 viśvācī ca ghṛtācī ca ubhe te puṇyalakṣaṇe //
MPur, 126, 16.1 cāro vātaśca dvāvetau yātudhānāvubhau smṛtau /
MPur, 126, 22.1 kādraveyau tathā nāgau kambalāśvatarāvubhau /
MPur, 126, 22.2 gandharvau dhṛtarāṣṭraśca sūryavarcāśca tāvubhau //
MPur, 128, 64.2 bṛhaspateḥ pādahīnau ketuvakrāvubhau smṛtau //
MPur, 133, 17.1 dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau /
MPur, 141, 9.1 dvilavaṃ kuhūmātraṃ ca tāvubhau tu nidhāya saḥ /
MPur, 141, 53.1 candrabhūryavyatīpāte same vai pūrṇime ubhe /
MPur, 145, 67.1 pravartate tathā te tu yathā matsyodakāvubhau /
MPur, 150, 131.1 vyāvṛttavadane'gādhe grastumaicchat surāvubhau /
MPur, 150, 133.1 bhṛśaṃ drutau javād digbhyām ubhābhyāṃ bhayavihvalau /
MPur, 170, 23.2 padmanābhaṃ hṛṣīkeśaṃ praṇipatya sthitāvubhau //
MPur, 171, 4.2 ubhāvapi mahātmānau stuvantau kṣetratatparau //
Nāradasmṛti
NāSmṛ, 2, 3, 9.2 aduṣṭaṃ vartvijaṃ yājyo vineyau tāv ubhāv api //
NāSmṛ, 2, 12, 84.2 yavīyaso vā yo jyāyān ubhau tau gurutalpagau //
Nāṭyaśāstra
NāṭŚ, 1, 89.2 dvārapālau sthitau cobhau niyatirmṛtyureva ca //
NāṭŚ, 4, 95.2 bhujaṅgatrāsitaṃ kṛtvā yatrobhāvapi recitau //
NāṭŚ, 4, 106.2 vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karāvubhau //
NāṭŚ, 4, 146.2 dolāpādakramaṃ kṛtvā hastau tadanugāvubhau //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 103.1 indriyāṇi hi tat sarvaṃ yat svarganarakāv ubhau /
PABh zu PāśupSūtra, 1, 9, 151.3 ahaśca rātriśca ubhe ca saṃdhye dharmo hi jānāti narasya vṛttam //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
PABh zu PāśupSūtra, 2, 13, 6.2 ubhau dhvajau vātamalau śuśubhāte rathe rathe /
PABh zu PāśupSūtra, 5, 16, 8.0 māṃsena vā lavaṇena vā ubhābhyāmapi sākṣādvā aduṣyam ityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 8.3 tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ //
Su, Sū., 12, 18.1 tulyavīrye ubhe hyete rasato dravyatastathā /
Su, Sū., 31, 5.2 ubhau vā jāmbavābhāsau durlabhaṃ tasya jīvitam //
Su, Sū., 31, 23.1 vaktramāpūryate 'śrubhiḥ svidyataścaraṇāvubhau /
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Cik., 3, 34.1 ubhe tale same kṛtvā talabhagnasya dehinaḥ /
Su, Cik., 36, 18.1 hīnamātrāvubhau bastī nātikāryakarau matau /
Su, Cik., 36, 19.2 mṛduśītāvubhau vātavibandhādhmānakārakau //
Su, Cik., 38, 27.2 kākolī kṣīrakākolī jīvakarṣabhakāvubhau //
Su, Utt., 17, 26.1 plīhā yakṛccāpyupabhakṣite ubhe prakalpya śūlye ghṛtatailasaṃyute /
Su, Utt., 19, 6.1 sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayettu /
Su, Utt., 24, 31.2 ubhe bale bṛhatyau ca viḍaṅgaṃ satrikaṇṭakam //
Su, Utt., 44, 19.1 ubhe bṛhatyau rajanīṃ śukākhyāṃ kākādanīṃ cāpi sakākamācīm /
Su, Utt., 52, 19.2 ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.43 tamasaś cāpi mithune te sattvarajasī ubhe /
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 14.1, 1.0 pratiṣiddhātmasaṃyogeṣu vyāpakadravyeṣvātmanāsaṃyukteṣu apratiṣiddhātmasaṃyogeṣu ca paramāṇvādiṣūbhābhyāṃ saṃyukteṣu jñānamutpadyate //
Viṣṇupurāṇa
ViPur, 1, 10, 3.2 dhātṛvidhātros te bhārye tayor jātau sutāv ubhau //
ViPur, 1, 10, 19.2 te ubhe brahmavādinyau yoginyau cāpy ubhe dvija //
ViPur, 1, 10, 19.2 te ubhe brahmavādinyau yoginyau cāpy ubhe dvija //
ViPur, 1, 13, 52.2 proktau tadā munivarais tāv ubhau sūtamāgadhau //
ViPur, 1, 21, 8.1 vaiśvānarasute cobhe pulomā kālakā tathā /
ViPur, 1, 21, 8.2 ubhe te tu mahābhāge mārīces tu parigrahaḥ //
ViPur, 1, 21, 21.2 śaṅkhaśveto mahāpadmaḥ kambalāśvatarāvubhau //
ViPur, 2, 2, 39.1 jaṭharo devakūṭaś ca maryādāparvatāvubhau /
ViPur, 2, 2, 40.1 gandhamādanakailāsau pūrvapaścāyatāvubhau /
ViPur, 2, 2, 41.1 niṣadhaḥ pāriyātraśca maryādāparvatāvubhau /
ViPur, 2, 6, 28.2 saṃdaṃśayātanāmadhye patatastāvubhāvapi //
ViPur, 2, 16, 15.2 ityuktaḥ satvarastasya pragṛhya caraṇāvubhau /
ViPur, 3, 8, 39.1 sāmarthye sati tattyājyamubhābhyāmapi pārthiva /
ViPur, 3, 9, 3.1 ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ /
ViPur, 3, 11, 2.3 sadācāravatā puṃsā jitau lokāvubhāvapi //
ViPur, 4, 13, 80.1 kṛtodyamau ca tāvubhāvupalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat //
ViPur, 5, 6, 10.2 ghṛṣṭajānukarau vipra babhūvaturubhāvapi //
ViPur, 5, 6, 13.1 yadā yaśodā tau bālāvekasthānacarāvubhau /
ViPur, 5, 6, 45.1 kvacid gobhiḥ samaṃ ramyaṃ geyatānaratāvubhau /
ViPur, 5, 7, 44.1 ānamya cāpi hastābhyāmubhābhyāṃ madhyamaṃ phaṇam /
ViPur, 5, 8, 8.1 padbhyāmubhābhyāṃ sa tadā paścimābhyāṃ balī balam /
ViPur, 5, 9, 2.1 tatastau jātaharṣau tu vasudevasutāvubhau /
ViPur, 5, 15, 10.2 tatraivāsāvatibalastāvubhau ghātayiṣyati //
ViPur, 5, 15, 11.2 ghātayiṣyati vā gopau vasudevasutāvubhau //
ViPur, 5, 15, 15.2 āneyau bhavatā gatvā mallayuddhāya tāvubhau //
ViPur, 5, 18, 45.1 dadarśa tatra caivobhau rathasyoparyadhiṣṭhitau /
ViPur, 5, 20, 16.2 rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt //
ViPur, 5, 20, 69.1 vavalgatustadā raṅge kṛṣṇasaṃkarṣaṇāvubhau /
ViPur, 5, 21, 6.2 ityuktvātha praṇamyobhau yaduvṛddhānanukramāt /
ViPur, 5, 21, 31.2 prahṛṣṭapuruṣastrīkāvubhau rāmajanārdanau //
ViPur, 5, 22, 4.1 niṣkramyālpaparīvārāvubhau rāmajanārdanau /
ViPur, 5, 22, 8.2 purīṃ viviśaturvīrāvubhau rāmajanārdanau //
ViPur, 6, 1, 29.1 ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ /
ViPur, 6, 4, 39.2 puruṣaścāpyubhāvetau līyete paramātmani //
ViPur, 6, 4, 41.2 tābhyām ubhābhyāṃ puruṣaiḥ sarvamūrtiḥ sa ijyate //
ViPur, 6, 6, 10.1 tāv ubhāv api caivāstāṃ vijigīṣū parasparam /
Viṣṇusmṛti
ViSmṛ, 18, 39.1 atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau //
ViSmṛ, 20, 31.1 sukṛtaṃ duṣkṛtaṃ cobhau sahāyau yasya gacchataḥ /
ViSmṛ, 54, 7.2 ubhau tau narakaṃ yāto mahārauravasaṃjñitam //
Yājñavalkyasmṛti
YāSmṛ, 1, 200.2 yatra vṛttam ime cobhe taddhi pātraṃ prakīrtitam //
YāSmṛ, 1, 297.1 tāmrakāt sphaṭikād raktacandanāt svarṇakād ubhau /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 408.1 nāsatyāv aśvinau dasrāv āśvineyau ca tāv ubhau /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 30.1 dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca /
BhāgPur, 2, 6, 20.1 sṛtī vicakrame viśvam sāśanānaśane ubhe /
BhāgPur, 2, 10, 35.2 ubhe api na gṛhṇanti māyāsṛṣṭe vipaścitaḥ //
BhāgPur, 3, 7, 17.2 tāv ubhau sukham edhete kliśyaty antarito janaḥ //
BhāgPur, 3, 11, 10.1 yāmāś catvāraś catvāro martyānām ahanī ubhe /
BhāgPur, 3, 15, 35.1 teṣām itīritam ubhāv avadhārya ghoraṃ taṃ brahmadaṇḍam anivāraṇam astrapūgaiḥ /
BhāgPur, 4, 1, 63.2 ubhe te brahmavādinyau jñānavijñānapārage //
BhāgPur, 4, 9, 48.1 uttamaś ca dhruvaś cobhāv anyonyaṃ premavihvalau /
BhāgPur, 4, 19, 33.2 ubhāvapi hi bhadraṃ te uttamaślokavigrahau //
BhāgPur, 4, 25, 54.1 andhāvamīṣāṃ paurāṇāṃ nirvākpeśaskṛtāvubhau /
BhāgPur, 4, 27, 30.2 carāmyubhābhyāṃ loke 'sminavyakto bhīmasainikaḥ //
Bhāratamañjarī
BhāMañj, 6, 86.1 iti pṛṣṭo 'vadacchaurirubhāvetau vimuktaye /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 134.2 vanajā riṅgaṇī hrasvā śūrpaparṇyāvubhe smṛte //
Garuḍapurāṇa
GarPur, 1, 5, 10.1 dhātāvidhātroste bhārye tayorjātau sutāvubhau /
GarPur, 1, 5, 20.2 te ubhe brahmavādinyau menāyāṃ tu himācalaḥ //
GarPur, 1, 6, 51.2 vaiśvānarasute cobhe pulomā kālakā tathā //
GarPur, 1, 6, 52.1 ubhe te tu mahābhāge mārīcestu parigrahaḥ /
GarPur, 1, 46, 5.1 pūṣā ca vitathaścaiva grahakṣetrayamāvubhau /
GarPur, 1, 72, 16.2 rakṣaṇayau tathā tāmrau karavīrotpalāvubhau //
GarPur, 1, 83, 52.1 śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ /
GarPur, 1, 101, 3.1 tāmrakātsphāṭikādraktacandanātsvarṇakādubhau /
GarPur, 1, 105, 7.1 gurunindā vedanindā brahmahatyāsame hyubhe /
GarPur, 1, 143, 7.2 śatrughno vai kīrtimatīṃ kuśadhvajasute ubhe //
Hitopadeśa
Hitop, 2, 112.19 ahaś ca rātriś ca ubhe ca sandhye dharmaś ca jānāti narasya vṛttam //
Kathāsaritsāgara
KSS, 1, 2, 54.2 madbhartā copavarṣaśca tasya putrāvimāvubhau //
KSS, 1, 7, 62.2 nāpasartuṃ samarthau tau babhūvaturubhāvapi //
KSS, 1, 8, 9.2 tamūcaturupādhyāyaṃ śiṣyāvanugatāvubhau //
KSS, 2, 4, 141.1 tataḥ sa garuḍo gatvā bhakṣyāvādāya tāvubhau /
KSS, 2, 5, 24.2 vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau //
KSS, 2, 5, 79.2 haste gṛhṇītamekaikaṃ padmametadubhāvapi //
KSS, 3, 1, 139.2 ubhāvapyubhayorbāhvoḥ sundarīṃ kāmamohitau //
KSS, 3, 2, 123.1 dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe /
KSS, 3, 3, 150.1 yuvāṃ pūrvabhaginyau ca devyau śāpacyute ubhe /
KSS, 3, 4, 371.2 ubhau śataguṇībhūtām ivotkaṇṭhām udūhatuḥ //
KSS, 3, 5, 46.2 ubhau vivādasaktau tau rājāgram upajagmatuḥ //
KSS, 3, 6, 10.1 kṛtadārāvubhau tau ca pitary astaṃ gate tataḥ /
KSS, 3, 6, 92.2 putrau śākhaviśākhākhyāvubhāvatulatejasau //
KSS, 3, 6, 130.2 kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāvubhau //
KSS, 4, 1, 41.2 duḥkhadainyanibhāvaṅke bibhratī bālakāvubhau //
KSS, 4, 1, 117.1 āgatyaiva prasūtāsmi yugapat tanayāvubhau /
KSS, 5, 1, 111.1 rātrau militvā caikatra bhuktvā pītvā ca tāvubhau /
KSS, 5, 1, 176.1 tataśca sa śivaḥ so 'pi mādhavaḥ saṃgatāvubhau /
KSS, 5, 1, 184.2 purodhāśca śivaścobhau rājānam upajagmatuḥ //
KSS, 5, 2, 229.1 ubhau kalaśapadmau ca śuśubhāte sitāruṇau /
KSS, 5, 2, 254.2 āvāṃ dvijavarasyobhau govindasvāminaḥ sutau //
KSS, 5, 2, 264.1 tayā ca sākaṃ sudṛśā bhrātarau tāvubhāvapi /
KSS, 5, 2, 284.1 pāpācārau prajāyethāṃ martyayonau yuvām ubhau /
KSS, 5, 2, 287.1 evaṃ tair munibhiḥ śaptau jātāvāvām ubhāviha /
KSS, 5, 2, 293.1 vidyādharavarataruṇau svajanānugatāvubhau nijanivāsam /
KSS, 5, 3, 43.1 etacchrutvā tathetyuktvā nītavatyāvubhe ca te /
KSS, 6, 1, 62.2 aho etau durācārau madanāndhāvubhāvapi //
KSS, 6, 1, 128.1 kramāccānaśanenobhau vipannau tau dvijāntyajau /
KSS, 6, 1, 153.1 svairaṃ mantrayamāṇau ca mithaḥ kim api tāvubhau /
KSS, 6, 1, 201.1 ityāvābhyām ubhe bhārye prāpte pratyagrayauvane /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 5.1 athobhāv api sarvajñau mitibhedas tayoḥ katham iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.2 ubhābhyām apy ajīvaṃs tu kathaṃ syāditi cedbhavet /
Rasamañjarī
RMañj, 6, 328.1 ubhau pañcapalau yojyau saindhavaṃ palapañcakam /
RMañj, 9, 32.2 yudhyamānāvubhau śvānau parasparavirodhinau //
Rasaprakāśasudhākara
RPSudh, 5, 120.2 nāgārjunena kathitau siddhau śreṣṭharasāvubhau //
Rasaratnasamuccaya
RRS, 2, 144.1 nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau /
RRS, 2, 145.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RRS, 15, 7.1 ubhau pañcapalau yojyau saindhavaṃ palapañcakam /
Rasaratnākara
RRĀ, V.kh., 19, 41.2 ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //
Rasendracintāmaṇi
RCint, 8, 159.1 prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat /
Rasendracūḍāmaṇi
RCūM, 10, 113.1 nāgārjunena nirdiṣṭau rasaśca rasakāvubhau /
RCūM, 10, 114.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RCūM, 15, 17.1 rasendraśca rasaścaiva syātāṃ siddharasāvubhau /
RCūM, 16, 81.1 vṛddhaścaivātivṛddhaśca dehalohakarāvubhau /
Rasādhyāya
RAdhy, 1, 171.1 prakṣipya lohasattve tau catuṣpāda ubhāv api /
RAdhy, 1, 337.2 kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //
RAdhy, 1, 474.1 yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
Rasārṇava
RArṇ, 2, 22.2 yasyāḥ payodharau devi tuṅgapīnau samāv ubhau //
Rājanighaṇṭu
RājNigh, Śat., 43.1 syātām ubhau gokṣurakau suśītalau balapradau tau madhurau ca bṛṃhaṇau /
RājNigh, 13, 7.2 rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā //
RājNigh, Sattvādivarga, 33.1 pakṣaḥ syātpañcadaśabhirahorātrair ubhāv imau /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 51.2 ubhe carmakaṣāyāṃ tu nīvāre piṇḍakarbure //
Skandapurāṇa
SkPur, 20, 49.3 kimarthaṃ mama putrasya dīrghamāyur ubhāv api /
SkPur, 25, 24.1 tato marutsutā caiva ubhābhyāmapi coditā /
Spandakārikā
SpandaKār, 1, 24.1 tāmāśrityordhvamārgeṇa candrasūryāv ubhāv api /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrāloka
TĀ, 3, 121.2 anyonyamaviyuktau tau svatantrāvapyubhau sthitau //
TĀ, 5, 144.1 tato visargoccārāṃśe dvādaśāntapathāvubhau /
TĀ, 8, 262.2 buddheśca guṇaparyantamubhe saptādhike śate //
TĀ, 11, 36.1 imau bhedāvubhau tattvabhedamātrakṛtāviti /
TĀ, 17, 112.1 bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ /
TĀ, 19, 32.2 etau jape cādhyayane yasmādadhikṛtāvubhau //
Ānandakanda
ĀK, 1, 20, 34.1 saṃmūrchitau mṛtau baddhāvubhau pavanapāradau /
ĀK, 2, 1, 241.1 nāgārjunena nirdiṣṭau rasasya rasakāvubhau /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 18.0 kaṇṭhaṃ bhittvā viniryātau tena māṅgalikāv ubhau iti //
ĀVDīp zu Ca, Cik., 1, 74.2, 6.0 tailasarpiṣoriti samāsanirdeśād ubhābhyāmeva dvādaśapalāni na pṛthak pṛthak //
ĀVDīp zu Ca, Cik., 1, 4, 5, 4.0 ayaṃ śabda ubhābhyāṃ kālaśabdābhyāṃ yojanīyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 31.1, 5.0 tāv ubhau yoginas tasya svaśaktipracayātmakau //
Śāktavijñāna
ŚāktaVij, 1, 10.1 ūrdhvādho 'vasthitāvasthā sūryācandramasāv ubhau /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 36.1 mahiṣākṣo mahānīlo gajendrāṇāṃ hitāv ubhau /
BhPr, 6, Guḍūcyādivarga, 49.1 ubhābhyāṃ pañcamūlābhyāṃ daśamūlam udāhṛtam /
Dhanurveda
DhanV, 1, 90.1 ubhāveva calau yatra lakṣyaṃ vāpi dhanurdharaḥ /
DhanV, 1, 94.2 ubhābhyāṃ ca śramaṃ kuryānnārācaiśca śaraistathā //
Gheraṇḍasaṃhitā
GherS, 2, 12.1 jaṅghayor vajravat kṛtvā gudapārśve padāv ubhau /
GherS, 2, 13.1 jānūrvor antare kṛtvā yogī pādatale ubhe /
GherS, 4, 12.1 samaḥ samāsano bhūtvā saṃhṛtya caraṇāv ubhau /
GherS, 5, 75.3 tato vāyuṃ ca nāsābhyām ubhābhyāṃ cālayec chanaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 35.3 brahmalokaṃ gatau rājann ubhau tau vāyurūpiṇau //
GokPurS, 9, 23.1 ubhāv api na śaktau tau suhotras tatra cāgamat /
GokPurS, 11, 52.3 romapādapṛthugrīvau matsamīpe sthitāv ubhau //
Haribhaktivilāsa
HBhVil, 1, 102.3 tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam //
HBhVil, 3, 11.2 sadācāravatā puṃsā jitau lokāv ubhāv api //
HBhVil, 3, 201.2 prakṣālane dvayoḥ pāṇyor govindaṃ viṣṇum apy ubhau //
HBhVil, 3, 203.1 unmārjane'py adharayor vāmanaśrīdharāv ubhau //
HBhVil, 3, 205.1 vāsudevaṃ mukhe saṅkarṣaṇaṃ pradyumnam ity ubhau /
HBhVil, 4, 264.1 ubhābhyām api cihnābhyāṃ yo 'ṅkito matsyamudrayā /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 21.2 jānūrvor antare samyak kṛtvā pādatale ubhe //
HYP, Dvitīya upadeśaḥ, 59.1 ūrvor upari saṃsthāpya śubhe pādatale ubhe /
HYP, Caturthopadeśaḥ, 24.1 dugdhāmbuvat saṃmilitāv ubhau tau tulyakriyau mānasamārutau hi /
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 7.0 śāstrasamudrayor guṇaratnaiḥ sāmyaṃ varāṭikādalādirdravyayoḥ sāmyaṃ tucchatayā yata ubhāv api nikṛṣṭāv eva //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 14, 9.3, 3.0 kena dhūmarodhena saindhavārdramṛdā lepena vā tābhyāṃ śilāmākṣikābhyām ubhābhyāṃ tālakayogavat sādhitaḥ san sūtaḥ śuklavarṇo bhaved iti //
MuA zu RHT, 16, 21.2, 2.0 kiṃviśiṣṭe tadagrato vitastimātranalike vitastiparimāṇe nalike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 51.1 yatiś ca brahmacārī ca pakvānnasvāmināv ubhau /
ParDhSmṛti, 6, 4.2 antarjala ubhe saṃdhye prāṇāyāmena śudhyati //
ParDhSmṛti, 12, 17.2 ubhe spṛṣṭvā samācānta ubhayatra śucir bhavet //
Rasasaṃketakalikā
RSK, 4, 24.1 ubhe vahnirasairbhāvye peṣye śoṣye dinatrayam /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 93.1 ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 24.1 ubhābhyāṃ yattu dṛṣṭaṃ hi tatpurāṇeṣu gīyate /
SkPur (Rkh), Revākhaṇḍa, 21, 17.1 parvatādudadhiṃ yāvadubhe kūle na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 5.2 padmakaḥ śaṅkunāmā ca tāvubhāvagnisattamau //
SkPur (Rkh), Revākhaṇḍa, 28, 11.1 rathaṃ mahīmayaṃ kṛtvā dhuri tāvaśvināvubhau /
SkPur (Rkh), Revākhaṇḍa, 62, 7.2 aṣṭamyāṃ ca caturdaśyām ubhau pakṣau ca bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 102.2 viśeṣeṇa caturdaśyāmubhau pakṣau tu cāṣṭamī //
SkPur (Rkh), Revākhaṇḍa, 73, 12.2 tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam //
SkPur (Rkh), Revākhaṇḍa, 95, 8.2 athavā ca caturdaśyām ubhau pakṣau ca kārayet //
SkPur (Rkh), Revākhaṇḍa, 103, 35.1 narmadāyāḥ samīpe tu tāvubhau yojanadvaye /
SkPur (Rkh), Revākhaṇḍa, 131, 17.2 parityajya ubhe te tu krodhamūrchitamūrchite //
SkPur (Rkh), Revākhaṇḍa, 142, 43.1 evaṃ parasparaṃ vīrau jagarjaturubhāvapi /
SkPur (Rkh), Revākhaṇḍa, 142, 70.1 prayātau dvāravatyāṃ tau kṛṣṇasaṃkarṣaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 143, 2.2 jayaṃ prāptau mahātmānau naranārāyaṇāvubhau //
SkPur (Rkh), Revākhaṇḍa, 155, 37.1 kuto vāmāgataṃ brūtaṃ kena vā bhūṣitāvubhau /
SkPur (Rkh), Revākhaṇḍa, 155, 40.2 kutaḥ sthānātsamāyātau kena vā bhūṣitāvubhau /
SkPur (Rkh), Revākhaṇḍa, 168, 17.1 kumbhaścaiva vikumbhaśca kumbhakarṇasutāvubhau /
SkPur (Rkh), Revākhaṇḍa, 172, 56.1 nityaṃ namati yo rāja śivanārāyaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 192, 48.1 naranārāyaṇau devau śaṅkhacakrāyudhāvubhau /
SkPur (Rkh), Revākhaṇḍa, 198, 55.2 ubhāvapyatra vai sthāne sthitau śūlāgramūlayoḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 3.1 saṃmatau sarvadevānāmādityatanayāvubhau /
SkPur (Rkh), Revākhaṇḍa, 199, 13.2 narmadātaṭamāśritya bhṛgukacche gatāvubhau /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 8.1 natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau /
Uḍḍāmareśvaratantra
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 15.0 prakṛtyā vobhau //
ŚāṅkhŚS, 1, 6, 3.5 sinanti pākam adhi dhīra emi syone me dyāvāpṛthivī ubhe ime /
ŚāṅkhŚS, 1, 14, 19.0 iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti //
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //
ŚāṅkhŚS, 4, 4, 6.0 ubhāv ekasmin pitṛbhede //
ŚāṅkhŚS, 5, 10, 18.1 ubhā pibatam /
ŚāṅkhŚS, 5, 11, 15.0 upavasathe prātar ubhe caraṇe saṃsthāpya //
ŚāṅkhŚS, 5, 17, 10.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvam adhrigo iti triḥ paridhāyopāṃśu japatyubhāvapāpaśceti //
ŚāṅkhŚS, 16, 7, 13.0 ubhe aikāhikaṃ ca pāṅktaṃ cājye saṃśaṃset //
ŚāṅkhŚS, 16, 7, 15.0 ubhāv aikāhikaṃ ca bārhataṃ ca praugau sampravayet //
ŚāṅkhŚS, 16, 14, 2.0 ubhe aikāhikaṃ ca māhāvratikaṃ cājye saṃśaṃset //
ŚāṅkhŚS, 16, 14, 4.0 ubhāv aikāhikaṃ ca māhāvratikaṃ ca praugau sampravayet //