Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Bhāgavatapurāṇa
Bhāratamañjarī
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Āryāsaptaśatī
Śyainikaśāstra
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 36, 3.1 ya āgare mṛgayante pratikrośe 'māvāsye /
AVŚ, 10, 5, 42.1 yam vayaṃ mṛgayāmahe taṃ vadhai stṛṇavāmahai /
Kauśikasūtra
KauśS, 13, 35, 5.1 vāyav ārundhi no mṛgān asmabhyaṃ mṛgayadbhyaḥ /
Ṛgveda
ṚV, 8, 2, 6.1 gobhir yad īm anye asman mṛgaṃ na vrā mṛgayante /
Buddhacarita
BCar, 5, 18.1 jagati kṣayadharmake mumukṣurmṛgaye 'haṃ śivamakṣayaṃ padaṃ tat /
BCar, 11, 17.2 yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn //
Carakasaṃhitā
Ca, Indr., 11, 18.1 samīpe cakṣuṣoḥ kṛtvā mṛgayetāṅgulīkaram /
Ca, Indr., 11, 19.2 asanmṛgayate kiṃcit sa muhyan kālacoditaḥ //
Mahābhārata
MBh, 1, 86, 17.1 āsyena tu yadāhāraṃ govan mṛgayate muniḥ /
MBh, 1, 93, 29.1 tataḥ sa mṛgayāmāsa vane tasmiṃstapodhanaḥ /
MBh, 1, 93, 29.2 nādhyagacchacca mṛgayaṃstāṃ gāṃ munir udāradhīḥ //
MBh, 1, 138, 10.2 pānīyaṃ mṛgayāmīha viśramadhvam iti prabho //
MBh, 1, 173, 9.1 sa kadācit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ /
MBh, 3, 61, 113.1 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane /
MBh, 3, 62, 35.2 mṛgayiṣyanti te bhadre bhartāraṃ puruṣā mama //
MBh, 3, 65, 2.2 mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām //
MBh, 3, 67, 20.2 nalaṃ mṛgayituṃ rājaṃs tathā vyasaninaṃ tadā //
MBh, 3, 181, 7.1 dehī ca dehaṃ saṃtyajya mṛgyamāṇaḥ śubhāśubhaiḥ /
MBh, 3, 190, 29.1 tāṃ mṛgayamāṇo rājā nāpaśyat //
MBh, 3, 190, 79.4 brāhmaṇebhyo mṛgayantī sūnṛtāni tathā brahman puṇyalokaṃ labheyam //
MBh, 4, 24, 5.2 mṛgayitvā bahūn grāmān rāṣṭrāṇi nagarāṇi ca //
MBh, 4, 24, 15.1 mṛgayitvā yathānyāyaṃ viditārthāḥ sma tattvataḥ /
MBh, 4, 25, 14.2 yathoddiṣṭaṃ carāḥ sarve mṛgayantu tatastataḥ /
MBh, 4, 26, 10.1 vijñāya kriyatāṃ tasmād bhūyaśca mṛgayāmahe /
MBh, 5, 15, 22.3 śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām //
MBh, 5, 94, 17.2 mṛgayāṇo 'nvagacchat tau tāpasāvaparājitau //
MBh, 5, 95, 11.2 mātaler dātukāmasya kanyāṃ mṛgayato varam //
MBh, 5, 131, 32.2 āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam //
MBh, 5, 131, 35.1 ya ātmanaḥ priyasukhe hitvā mṛgayate śriyam /
MBh, 9, 24, 55.3 rājānaṃ mṛgayāmāsustava putraṃ mahāratham //
MBh, 9, 30, 39.2 āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe /
MBh, 12, 112, 21.2 yat sahāyānmṛgayase dharmārthakuśalāñ śucīn //
MBh, 12, 112, 48.2 mṛgarājena cājñaptaṃ mṛgyatāṃ cora ityuta //
MBh, 12, 136, 141.2 kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam //
MBh, 12, 136, 161.2 bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam //
MBh, 12, 136, 163.2 sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ //
MBh, 12, 136, 167.2 bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet //
MBh, 12, 149, 89.3 śmaśānavāsinā nityaṃ rātriṃ mṛgayatā tadā //
MBh, 12, 266, 2.3 yad upāyena sarvārthānnityaṃ mṛgayase 'nagha //
MBh, 12, 273, 13.2 vajriṇaṃ mṛgayāmāsa tadā bharatasattama //
MBh, 12, 276, 33.1 etasmāt kāraṇāt prajñāṃ mṛgayante pṛthagvidhām /
MBh, 13, 5, 2.3 saviṣaṃ kāṇḍam ādāya mṛgayāmāsa vai mṛgam //
MBh, 13, 125, 35.2 dhruvaṃ mṛgayase yogyaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 56, 3.2 bhakṣaṃ mṛgayamāṇasya samprāpto dvijasattama //
MBh, 14, 95, 28.1 yajñān dīkṣāstathā homān yaccānyanmṛgayāmahe /
MBh, 14, 95, 28.2 tanno 'stu svakṛtair yajñair nānyato mṛgayāmahe //
Rāmāyaṇa
Rām, Bā, 11, 17.1 chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ /
Rām, Ār, 9, 12.2 gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ //
Rām, Ār, 58, 10.1 yatnān mṛgayamāṇas tu nāsasāda vane priyām /
Rām, Utt, 29, 26.2 airāvataṃ samāruhya mṛgayāmāsa rāvaṇim //
Saundarānanda
SaundĀ, 8, 29.2 samupetya vanaṃ tathā punargṛhasaṃjñaṃ mṛgayeta bandhanam //
SaundĀ, 15, 9.1 ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye /
Bhallaṭaśataka
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
Bodhicaryāvatāra
BoCA, 9, 75.2 tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ //
BoCA, 9, 153.2 kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 24.2 sthitā na mṛgyamāṇāpi bahukṛtvaḥ prayacchati //
BKŚS, 8, 51.1 cirān mṛgayamāṇā māṃ turaṃgapadavartmanā /
BKŚS, 15, 111.1 tair uktam aparā kācid dakṣiṇā mṛgyatām iti /
BKŚS, 20, 201.2 arthī vikacikaḥ kanyām anyāṃ mṛgayatām iti //
Divyāvadāna
Divyāv, 1, 154.0 sa kathayati bhavantaḥ ahamapi pānīyameva mṛgayāmi //
Divyāv, 1, 174.0 sa kathayati ahamapi bhavantaḥ pānīyameva mṛgayāmi //
Divyāv, 1, 282.0 uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā //
Divyāv, 1, 283.0 te mṛgayitum ārabdhāḥ śroṇa kāruṇikastvam //
Divyāv, 8, 72.1 sarvajñasaṃtānanivāsinī hi kāruṇyadhenurmṛgayatyakhinnā /
Divyāv, 9, 20.1 sarvajñasaṃtānanivāsinī hi kāruṇyadhenur mṛgayatyakhinnā /
Divyāv, 12, 392.1 atha te nirgranthāḥ pūraṇaṃ mṛgayamāṇāḥ pratimārge gaṇikāṃ dṛṣṭvā pṛcchanti bhadre kaṃcit tvamadrākṣīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam //
Kumārasaṃbhava
KumSaṃ, 5, 45.2 athopayantāram alaṃ samādhinā na ratnam anviṣyati mṛgyate hi tat //
KumSaṃ, 5, 72.2 vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 143.1 yadi satyaiva yātrā te kāpy anyā mṛgyatāṃ tvayā /
Kāvyālaṃkāra
KāvyAl, 6, 17.2 janako gavi gobuddher mṛgyatām aparo dhvaniḥ //
Liṅgapurāṇa
LiPur, 2, 9, 55.1 kṛtvauṃkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmam ādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ cendriyāṇām /
Matsyapurāṇa
MPur, 40, 16.4 āsyena tu yadāhāraṃ govanmṛgayate muniḥ /
Nāradasmṛti
NāSmṛ, 2, 19, 23.2 mṛgyā dāpyo 'nyathā moṣaṃ padaṃ yadi na nirgatam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 41, 9.0 kiṃ vā maheśvarān mṛgayate //
PABh zu PāśupSūtra, 1, 42, 12.0 āha kiṃ bhavād viyogamātram evaikaṃ mṛgayate //
PABh zu PāśupSūtra, 5, 44, 4.0 kāṅkṣati lipsati mṛgayatītyarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 136.1 hastastham eva hemādi vismṛtaṃ mṛgyate yathā /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 45.1 puṃsāṃ gatiṃ mṛgayatām iha yogamārgair dhyānāspadaṃ bahumataṃ nayanābhirāmam /
BhāgPur, 3, 17, 20.2 gadāpāṇir divaṃ yāto yuyutsur mṛgayan raṇam //
BhāgPur, 3, 18, 10.2 satyaṃ vayaṃ bho vanagocarā mṛgā yuṣmadvidhān mṛgaye grāmasiṃhān /
BhāgPur, 3, 21, 27.2 mṛgayantīṃ patiṃ dāsyaty anurūpāya te prabho //
BhāgPur, 4, 8, 22.1 tam eva vatsāśraya bhṛtyavatsalaṃ mumukṣubhir mṛgyapadābjapaddhatim /
BhāgPur, 4, 8, 23.1 nānyaṃ tataḥ padmapalāśalocanād duḥkhacchidaṃ te mṛgayāmi kaṃcana /
BhāgPur, 4, 8, 23.2 yo mṛgyate hastagṛhītapadmayā śriyetarair aṅga vimṛgyamāṇayā //
BhāgPur, 4, 8, 31.2 na vidur mṛgayanto 'pi tīvrayogasamādhinā //
BhāgPur, 11, 7, 23.1 atra māṃ mṛgayanty addhā yuktā hetubhir īśvaram /
Bhāratamañjarī
BhāMañj, 5, 185.2 yat prāṇito rājati khe vivasvānsanātano yogivaraiḥ sa mṛgyaḥ //
BhāMañj, 5, 245.2 senāgragā mamaiteṣāṃ tulyaḥ pārtheṣu mṛgyatām //
Mukundamālā
MukMā, 1, 17.2 yaṃ kaṃcitpuruṣādhamaṃ katipayagrāmeśamalpādarthadaṃ sevāyai mṛgayāmahe naramaho mūḍhā varākā vayam //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 7.1 upāyādaravaiśiṣṭyān mṛgyate tattrayaṃ punaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
Skandapurāṇa
SkPur, 8, 10.1 sa evamukto mṛgayanna tamāsādayatprabhuḥ /
SkPur, 17, 10.4 mṛgyatāṃ piśitaṃ kṣipraṃ labdhavyaṃ yatra manyase //
SkPur, 17, 11.3 piśitaṃ mṛgayansamyaṅnāpyavindata karhicit //
SkPur, 17, 13.2 mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te //
Āryāsaptaśatī
Āsapt, 2, 618.2 dharmārthināṃ tathāpi sa mṛgyaḥ pūjārtham aśvatthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 74.1 yatrānekārthamasakṛt mṛgyante prāṇinaḥ parāḥ /
Śyainikaśāstra, 7, 30.1 iti śrīrudradevaviracite śyainike śāstre mṛgayānantaretikartavyatā paricchedaḥ saptamaḥ //
Haṃsadūta
Haṃsadūta, 1, 63.2 tadā nāsmān grāmyāḥ śravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate //
Kokilasaṃdeśa
KokSam, 1, 54.2 kṛtsnaṃ vyāpya sphurasi bhuvanaṃ mṛgyase cāgamāntaiḥ kaste tattvaṃ prabhavati paricchettumāścaryasindho //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 33.2 mṛgayanti sma tāṃ kanyām itaścetaśca bhārata //