Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Maṇimāhātmya
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Haribhaktivilāsa
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 21, 3.4 tataś candanaḥ sarvālaṃkāravibhūṣito 'mātyaputraparivṛto vividhair vādyair vādyamānai rājakulād bahir upayāti nagaraparva pratyanubhavitum /
Buddhacarita
BCar, 2, 4.1 nānāṅkacihnair navahemabhāṇḍair vibhūṣitair lambasaṭaistathānyaiḥ /
BCar, 10, 2.1 śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivaistapodaiḥ /
Carakasaṃhitā
Ca, Sū., 6, 31.2 sevyamāno bhajedāsyāṃ muktāmaṇivibhūṣitaḥ //
Ca, Cik., 2, 1, 7.2 surūpā yauvanasthā yā lakṣaṇairyā vibhūṣitā //
Lalitavistara
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 83.11 viṃśatināgasahasrāṇi sarvālaṃkāravibhūṣitāni purato gacchanti sma /
LalVis, 7, 83.12 viṃśatihayasahasrāṇi suvarṇālaṃkārasaṃchannāni sarvālaṃkāravibhūṣitāni purato gacchanti sma /
LalVis, 7, 83.17 viṃśati ca devakanyāsahasrāṇi sarvālaṃkāravibhūṣitāni ratnasūtraparigṛhītāni taṃ rathaṃ vahanti sma /
LalVis, 12, 95.2 kiyadvibhūṣito bālaḥ pāpacārī na śobhate //
Mahābhārata
MBh, 1, 19, 2.2 sāgarasya paraṃ pāraṃ velāvanavibhūṣitam /
MBh, 1, 23, 3.1 prasannasalilaiścāpi hradaiścitrair vibhūṣitam /
MBh, 1, 67, 14.14 svāstīrṇatalpamuditān kārtasvaravibhūṣitān /
MBh, 1, 68, 13.16 harmyaprāsādasaṃbādhāṃ nānāpaṇyavibhūṣitām /
MBh, 1, 76, 5.3 āsanapravare divye sarvaratnavibhūṣite //
MBh, 1, 119, 43.125 oṣadhībhir viṣaghnībhiḥ surabhībhir vibhūṣitaḥ /
MBh, 1, 148, 5.14 sarpiṣā ca samāyuktaṃ vyañjanaiśca vibhūṣitam /
MBh, 1, 176, 24.2 rājasiṃhān mahābhāgān kṛṣṇāguruvibhūṣitān //
MBh, 1, 178, 15.5 kirīṭahārāṅgadacakravālair vibhūṣitāṅgāḥ pṛthubāhavaste /
MBh, 1, 186, 3.5 strībhiḥ sugandhāmbaramālyadāmair vibhūṣitā ābharaṇair vicitraiḥ /
MBh, 1, 190, 6.2 samānayāmāsa sutāṃ ca kṛṣṇām āplāvya ratnair bahubhir vibhūṣya //
MBh, 1, 190, 9.1 tatastu te kauravarājaputrā vibhūṣitāḥ kuṇḍalino yuvānaḥ /
MBh, 1, 199, 34.3 harmyaprāsādasaṃbādhaṃ nānāpaṇyavibhūṣitam /
MBh, 1, 212, 18.2 svayaṃ ca turagān kecin ninyur hemavibhūṣitān //
MBh, 2, 2, 16.4 vaiḍūryamaṇidaṇḍaṃ ca cāmīkaravibhūṣitam /
MBh, 2, 2, 23.19 mayo 'pi sa mahābhāgaḥ sarvaratnavibhūṣitām /
MBh, 2, 3, 4.2 manaḥprahlādinīṃ citrāṃ sarvaratnavibhūṣitām //
MBh, 2, 3, 33.6 prākāreṇa parikṣiptāṃ ratnajālavibhūṣitām //
MBh, 2, 8, 34.2 sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ //
MBh, 2, 11, 54.1 tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam /
MBh, 2, 45, 27.1 śaikyaṃ rukmasahasrasya bahuratnavibhūṣitam /
MBh, 2, 70, 13.1 kathaṃ saddharmacāritravṛttasthitivibhūṣitān /
MBh, 3, 39, 21.1 darbhacīraṃ nivasyātha daṇḍājinavibhūṣitaḥ /
MBh, 3, 43, 9.1 tasmin rathe sthitaṃ sūtaṃ taptahemavibhūṣitam /
MBh, 3, 95, 18.1 icchāmi tvāṃ sragviṇaṃ ca bhūṣaṇaiś ca vibhūṣitam /
MBh, 3, 158, 24.2 tejobalajavopetā nānāratnavibhūṣitāḥ //
MBh, 3, 159, 30.1 taṃ paristomasaṃkīrṇair nānāratnavibhūṣitaiḥ /
MBh, 3, 164, 47.2 sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā //
MBh, 3, 181, 35.1 dhanāni yeṣāṃ vipulāni santi nityaṃ ramante suvibhūṣitāṅgāḥ /
MBh, 3, 186, 65.1 tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ /
MBh, 3, 186, 105.2 tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ //
MBh, 3, 265, 5.1 sa kalpavṛkṣasadṛśo yatnād api vibhūṣitaḥ /
MBh, 3, 274, 1.3 niryayau ratham āsthāya hemaratnavibhūṣitam //
MBh, 3, 290, 5.2 āmuktakavacaṃ devaṃ kuṇḍalābhyāṃ vibhūṣitam //
MBh, 4, 30, 18.1 athānyān vividhākārān dhvajān hemavibhūṣitān /
MBh, 4, 51, 7.1 tatra kāmagamaṃ divyaṃ sarvaratnavibhūṣitam /
MBh, 4, 52, 18.1 tām arjunas tadāyāntīṃ śaktiṃ hemavibhūṣitām /
MBh, 5, 92, 12.2 mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam //
MBh, 5, 141, 48.1 tataḥ svaratham āsthāya jāmbūnadavibhūṣitam /
MBh, 5, 149, 57.2 stūyamānā yayū rājan rathair maṇivibhūṣitaiḥ //
MBh, 5, 180, 7.2 divyāśvayuji saṃnaddhe kāñcanena vibhūṣite //
MBh, 5, 180, 18.3 prādhmāpayaṃ raṇe śaṅkhaṃ punar hemavibhūṣitam //
MBh, 6, 17, 24.1 jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā /
MBh, 6, 18, 5.1 tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ /
MBh, 6, 45, 11.2 dhvajam ekena vivyādha jāmbūnadavibhūṣitam //
MBh, 6, 45, 13.1 dhanuścicheda bhallena kārtasvaravibhūṣitam /
MBh, 6, 45, 25.1 sa rājato mahāskandhastālo hemavibhūṣitaḥ /
MBh, 6, 45, 44.1 sa visphārya mahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 6, 49, 20.1 lāghavād vyaṃsayāmāsa gadāṃ hemavibhūṣitām /
MBh, 6, 55, 9.1 patitānyuttamāṅgāni bāhavaśca vibhūṣitāḥ /
MBh, 6, 58, 39.1 śirobhiḥ prapatadbhiśca bāhubhiśca vibhūṣitaiḥ /
MBh, 6, 60, 29.2 pātayāmāsa bhallena kuṇḍalābhyāṃ vibhūṣitam //
MBh, 6, 75, 14.1 rathācca sa dhvajaḥ śrīmānnānāratnavibhūṣitaḥ /
MBh, 6, 96, 40.2 vivyadhur niśitair bāṇaistapanīyavibhūṣitaiḥ //
MBh, 6, 99, 21.2 kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ //
MBh, 6, 112, 48.1 tām āpatantīṃ sahasā hemapaṭṭavibhūṣitām /
MBh, 7, 22, 51.1 nīlotpalasavarṇāstu tapanīyavibhūṣitāḥ /
MBh, 7, 57, 30.2 śubhaiḥ prasravaṇair juṣṭān hemadhātuvibhūṣitān //
MBh, 7, 63, 6.1 saghaṇṭāścandanādigdhāḥ svarṇavajravibhūṣitāḥ /
MBh, 7, 63, 17.1 cāmarāpīḍinaḥ sarve jāmbūnadavibhūṣitāḥ /
MBh, 7, 83, 11.1 tacchiro nyapatad bhūmau tapanīyavibhūṣitam /
MBh, 7, 87, 34.1 jāmbūnadamayaiḥ sarvair varmabhiḥ suvibhūṣitāḥ /
MBh, 7, 87, 58.2 yojayāmāsa vidhivaddhemabhāṇḍavibhūṣitān //
MBh, 7, 88, 14.1 tapanīyamayair yoktrair muktājālavibhūṣitaiḥ /
MBh, 7, 90, 30.1 bhrāmayitvā mahācarma cāmīkaravibhūṣitam /
MBh, 7, 101, 31.2 aśmasāramayīṃ gurvīṃ tapanīyavibhūṣitām /
MBh, 7, 109, 28.1 taṃ pratyavidhyad rādheyo jāmbūnadavibhūṣitaiḥ /
MBh, 7, 112, 27.1 teṣāṃ vidārya cetāṃsi śarā hemavibhūṣitāḥ /
MBh, 7, 114, 19.1 sa visphārya mahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 7, 114, 27.1 gārdhrapatrāñ śilādhautān kārtasvaravibhūṣitān /
MBh, 7, 114, 28.1 te tu cāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ /
MBh, 7, 122, 45.2 hayodagrair mahāvegair hemabhāṇḍavibhūṣitaiḥ //
MBh, 7, 129, 24.1 tataḥ sā bhāratī senā maṇihemavibhūṣitā /
MBh, 7, 129, 28.1 tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ /
MBh, 7, 131, 28.1 lohitārdrapatākaṃ tam antramālāvibhūṣitam /
MBh, 7, 131, 41.1 kṣurāntaṃ bālasūryābhaṃ maṇivajravibhūṣitam /
MBh, 7, 142, 35.2 lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam /
MBh, 7, 143, 11.2 ardhacandreṇa cicheda cāpaṃ ratnavibhūṣitam //
MBh, 7, 145, 2.2 abhyavartata droṇasya rathaṃ rukmavibhūṣitam //
MBh, 7, 146, 2.1 te rathaiḥ kalpitai rājan hemarūpyavibhūṣitaiḥ /
MBh, 7, 150, 43.1 kṣurāntaṃ bālasūryābhaṃ maṇiratnavibhūṣitam /
MBh, 7, 153, 32.1 so 'pahṛtya śirastasya kuṇḍalābhyāṃ vibhūṣitam /
MBh, 8, 7, 10.1 dhamantaṃ vārijaṃ tāta hemajālavibhūṣitam /
MBh, 8, 7, 10.2 vidhunvānaṃ mahac cāpaṃ kārtasvaravibhūṣitam //
MBh, 8, 8, 23.1 tasyāyasaṃ varmavaraṃ vararatnavibhūṣitam /
MBh, 8, 10, 23.2 prativindhyāya cikṣepa rukmajālavibhūṣitām //
MBh, 8, 14, 30.2 ākīrṇāṃs tomarāṃś cāpāṃś citrān hemavibhūṣitān //
MBh, 8, 17, 113.2 tāvakāñ jālasaṃchannān uroghaṇṭāvibhūṣitān //
MBh, 8, 18, 6.1 ulūkas taṃ tu viṃśatyā viddhvā hemavibhūṣitaiḥ /
MBh, 8, 18, 36.2 papāta dharaṇīṃ tūrṇaṃ svarṇavajravibhūṣitaḥ /
MBh, 8, 23, 27.3 gadāṃ ca paśya gāndhāre hemapaṭṭavibhūṣitām //
MBh, 8, 39, 5.1 bāṇajālaṃ diviṣṭhaṃ tat svarṇajālavibhūṣitam /
MBh, 8, 40, 96.1 tato vidyutprabhair bāṇaiḥ kārtasvaravibhūṣitaiḥ /
MBh, 8, 40, 111.1 vidhunvāno mahac cāpaṃ kārtasvaravibhūṣitam /
MBh, 8, 42, 15.2 taṃ pratyavidhyacchaineyaḥ śarair hemavibhūṣitaiḥ //
MBh, 8, 45, 14.1 tam āpatantaṃ parighaṃ kārtasvaravibhūṣitam /
MBh, 8, 51, 89.1 tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam /
MBh, 8, 55, 50.1 so 'tividdho raṇe bhīmaḥ śaraṃ hemavibhūṣitam /
MBh, 9, 13, 5.1 taistu kṣiptāḥ śarā rājan kārtasvaravibhūṣitāḥ /
MBh, 9, 13, 29.1 tam āpatantaṃ sahasā hemapaṭṭavibhūṣitam /
MBh, 9, 15, 38.2 cichedādiśya saṃgrāme dhvajaṃ hemavibhūṣitam //
MBh, 9, 19, 17.1 sa taṃ rathaṃ hemavibhūṣitāṅgaṃ sāśvaṃ sasūtaṃ sahasā vimṛdya /
MBh, 9, 24, 15.1 āgamya sahasā kecid rathaiḥ svarṇavibhūṣitaiḥ /
MBh, 9, 25, 18.1 vikṣipan sumahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 9, 26, 39.2 viddhvā tān ahanat sarvān rathān rukmavibhūṣitān //
MBh, 9, 34, 28.3 nānādrumalatopeto nānāratnavibhūṣitaḥ //
MBh, 9, 44, 50.2 divyapraharaṇopetān nānāveṣavibhūṣitān //
MBh, 9, 44, 83.2 hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ //
MBh, 10, 7, 11.1 hiraṇyakavacaṃ devaṃ candramaulivibhūṣitam /
MBh, 10, 9, 11.1 paśya cāmīkarābhasya cāmīkaravibhūṣitām /
MBh, 10, 9, 13.1 paśyemāṃ saha vīreṇa jāmbūnadavibhūṣitām /
MBh, 10, 13, 3.1 viśvakarmakṛtā divyā nānāratnavibhūṣitā /
MBh, 12, 29, 29.1 sahasraṃ ca sahasrāṇāṃ kanyā hemavibhūṣitāḥ /
MBh, 12, 29, 58.1 yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ /
MBh, 12, 40, 4.1 dānte śayyāsane śubhre jāmbūnadavibhūṣite /
MBh, 12, 40, 11.2 sruva audumbaraḥ śaṅkhāstathā hemavibhūṣitāḥ //
MBh, 12, 44, 10.2 kuberabhavanaprakhyaṃ maṇihemavibhūṣitam //
MBh, 12, 46, 33.2 masāragalvarkamayair vibhaṅgair vibhūṣitaṃ hemapinaddhacakram //
MBh, 12, 117, 26.2 vyacarat sa mudā yuktaḥ padmareṇuvibhūṣitaḥ //
MBh, 12, 145, 4.1 tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam /
MBh, 12, 149, 26.2 yathā navodvāhakṛtaṃ snānamālyavibhūṣitam //
MBh, 12, 274, 5.2 jyotiṣkaṃ nāma sāvitraṃ sarvaratnavibhūṣitam /
MBh, 12, 274, 6.1 tatra devo giritaṭe hemadhātuvibhūṣite /
MBh, 12, 313, 3.1 sa tad āsanam ādāya bahuratnavibhūṣitam /
MBh, 13, 11, 13.2 vasāmi nārīṣu pativratāsu kalyāṇaśīlāsu vibhūṣitāsu //
MBh, 13, 14, 37.1 vibhūṣitaṃ puṇyapavitratoyayā sadā ca juṣṭaṃ nṛpa jahnukanyayā /
MBh, 13, 14, 38.2 dhūmāśanair ūṣmapaiḥ kṣīrapaiśca vibhūṣitaṃ brāhmaṇendraiḥ samantāt //
MBh, 13, 18, 39.1 kauśikenābhyanujñātaṃ putraṃ vedavibhūṣitam /
MBh, 13, 20, 31.3 ramaṇīyair vanoddeśaistatra tatra vibhūṣitam //
MBh, 13, 20, 37.2 muktājālaparikṣiptair maṇiratnavibhūṣitaiḥ /
MBh, 13, 57, 27.1 suvarṇaśṛṅgaistu vibhūṣitānāṃ gavāṃ sahasrasya naraḥ pradātā /
MBh, 13, 61, 83.1 nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ /
MBh, 13, 61, 85.1 śatam apsarasaścaiva divyamālyavibhūṣitāḥ /
MBh, 13, 85, 4.2 ṛgvedaścāgamat tatra padakramavibhūṣitaḥ //
MBh, 13, 99, 2.2 supradarśā vanavatī citradhātuvibhūṣitā /
MBh, 13, 105, 19.3 śiṣṭāśinaḥ saṃvibhajyāśritāṃśca mandākinīṃ te 'pi vibhūṣayanti //
MBh, 13, 106, 12.2 ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ jāmbūnadair ābharaṇair na tena //
MBh, 13, 106, 19.1 īṣādantānmahākāyān kāñcanasragvibhūṣitān /
MBh, 13, 106, 32.2 vanaṃ cūtānāṃ ratnavibhūṣitānāṃ na caiva teṣām āgato 'haṃ phalena //
MBh, 13, 110, 117.1 jātarūpamayaṃ yuktaṃ sarvaratnavibhūṣitam /
MBh, 13, 127, 7.1 divyapuṣpasamākīrṇaṃ divyamālāvibhūṣitam /
MBh, 13, 127, 17.1 tatra devo giritaṭe divyadhātuvibhūṣite /
MBh, 13, 128, 17.2 nyagrodhaśākhāsaṃchanne nirbhuktasragvibhūṣite //
MBh, 14, 86, 13.2 kārayāmāsa vidhivanmaṇihemavibhūṣitam //
Rāmāyaṇa
Rām, Bā, 52, 18.2 dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān //
Rām, Bā, 66, 2.2 dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam //
Rām, Ay, 23, 5.1 praviveśātha rāmas tu svaveśma suvibhūṣitam /
Rām, Ay, 29, 8.1 paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam /
Rām, Ay, 34, 18.1 vyarājayata vaidehī veśma tat suvibhūṣitā /
Rām, Ay, 80, 19.2 harmyaprāsādasampannāṃ sarvaratnavibhūṣitām //
Rām, Ay, 88, 4.2 śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam //
Rām, Ay, 88, 6.2 virājante 'calendrasya deśā dhātuvibhūṣitāḥ //
Rām, Ay, 90, 9.1 tām aśvagajasampūrṇāṃ rathadhvajavibhūṣitām /
Rām, Ār, 11, 29.1 idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam /
Rām, Ār, 11, 31.2 mahārajatakośo 'yam asir hemavibhūṣitaḥ //
Rām, Ār, 19, 6.1 rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam /
Rām, Ār, 21, 16.1 dhvajanistriṃśasampannaṃ kiṅkiṇīkavibhūṣitam /
Rām, Ār, 23, 15.1 sa tenāgninikāśena kavacena vibhūṣitaḥ /
Rām, Ār, 25, 16.1 tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ /
Rām, Ār, 36, 21.1 harmyaprāsādasambādhāṃ nānāratnavibhūṣitām /
Rām, Ār, 40, 6.1 āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ /
Rām, Ār, 49, 11.1 tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam /
Rām, Ār, 60, 28.1 muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam /
Rām, Ki, 1, 33.1 adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ /
Rām, Ki, 3, 12.3 sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitāḥ //
Rām, Ki, 3, 13.2 sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām //
Rām, Ki, 3, 14.2 prakāśete yathendrasya vajre hemavibhūṣite //
Rām, Ki, 8, 21.2 kārttikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ //
Rām, Ki, 13, 10.1 taṭākavairiṇaś cāpi śukladantavibhūṣitān /
Rām, Ki, 29, 5.1 āsīnaḥ parvatasyāgre hemadhātuvibhūṣite /
Rām, Ki, 39, 35.1 gṛhaṃ ca vainateyasya nānāratnavibhūṣitam /
Rām, Ki, 40, 19.1 tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam /
Rām, Ki, 40, 35.2 śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam //
Rām, Su, 1, 50.2 babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ //
Rām, Su, 1, 161.2 grahanakṣatracandrārkatārāgaṇavibhūṣite //
Rām, Su, 2, 49.2 talaiḥ sphāṭikasampūrṇaiḥ kārtasvaravibhūṣitaiḥ //
Rām, Su, 2, 50.1 vaidūryamaṇicitraiśca muktājālavibhūṣitaiḥ /
Rām, Su, 3, 21.2 vajrāṅkuśanikāśaiśca vajrajālavibhūṣitaiḥ /
Rām, Su, 3, 22.3 vardhamānagṛhaiścāpi sarvataḥ suvibhūṣitaiḥ //
Rām, Su, 7, 10.2 vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam //
Rām, Su, 7, 20.2 vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām //
Rām, Su, 7, 21.1 samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ /
Rām, Su, 7, 30.2 sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam //
Rām, Su, 7, 56.1 bāhūn upanidhāyānyāḥ pārihāryavibhūṣitāḥ /
Rām, Su, 8, 2.1 tasya caikatame deśe so 'gryamālyavibhūṣitam /
Rām, Su, 8, 47.1 muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām /
Rām, Su, 8, 47.2 vibhūṣayantīm iva ca svaśriyā bhavanottamam //
Rām, Su, 12, 13.2 rarāja vasudhā tatra pramadeva vibhūṣitā //
Rām, Su, 12, 42.2 campakaiścandanaiścāpi bakulaiśca vibhūṣitā //
Rām, Su, 20, 27.1 taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ /
Rām, Su, 45, 4.2 patākinaṃ ratnavibhūṣitadhvajaṃ manojavāṣṭāśvavaraiḥ suyojitam //
Rām, Su, 46, 55.2 dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca //
Rām, Yu, 15, 2.1 snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ /
Rām, Yu, 58, 46.1 tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām /
Rām, Yu, 60, 14.1 avījyata tato vīro haimair hemavibhūṣitaiḥ /
Rām, Yu, 90, 6.2 haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ //
Rām, Yu, 109, 23.2 śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam //
Rām, Yu, 115, 9.1 mattair nāgasahasraiśca śātakumbhavibhūṣitaiḥ /
Rām, Yu, 116, 45.2 dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān //
Rām, Yu, 116, 49.2 suṣeṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam //
Rām, Yu, 116, 61.1 sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam /
Rām, Yu, 116, 67.1 vaidūryamaṇicitre ca vajraratnavibhūṣite /
Rām, Utt, 7, 28.2 māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ /
Rām, Utt, 11, 41.2 svalaṃkṛtair bhavanavarair vibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm //
Rām, Utt, 26, 9.1 etasminn antare tatra divyapuṣpavibhūṣitā /
Rām, Utt, 88, 12.2 divyaṃ divyena vapuṣā sarvaratnavibhūṣitam //
Saundarānanda
SaundĀ, 4, 12.1 vibhūṣayāmāsa tataḥ priyāṃ sa siṣeviṣustāṃ na mṛjāvahārtham /
SaundĀ, 4, 12.2 svenaiva rūpeṇa vibhūṣitā hi vibhūṣaṇānāmapi bhūṣaṇaṃ sā //
SaundĀ, 6, 18.1 sevārtham ādarśanam anyacitto vibhūṣayantyā mama dhārayitvā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 7.2 chandānuvartino dārāḥ priyāḥ śīlavibhūṣitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 30.1 athāham aryaputreṇa yauvarājye vibhūṣite /
BKŚS, 20, 241.2 sa tādṛṅmalinaḥ strīṇāṃ yatra veṣo vibhūṣitaḥ //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 412.0 tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 19, 215.1 ko 'nya upasaṃkramitavya iti sa rājñā sarvālaṃkāravibhūṣitaṃ kṛtvā hastiskandha āropya visarjitaḥ //
Divyāv, 19, 522.1 tatpratispardhaśobhāvibhūṣito maṇḍavāṭaḥ kāritaḥ //
Divyāv, 19, 523.1 tasmin nānāratnavibhūṣitāsanavasanasampannaśobhāsanaprajñaptiḥ kāritā //
Kirātārjunīya
Kir, 4, 9.1 kapolasaṃśleṣi vilocanatviṣā vibhūṣayantīm avataṃsakotpalam /
Kir, 8, 9.2 pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 28.2 saṃskāravatyeva girā manīṣī tayā sa pūtaś ca vibhūṣitaś ca //
Kāvyālaṃkāra
KāvyAl, 5, 65.2 bahukusumavibhūṣite sa tasthau suramunisiddhayute sumerupṛṣṭhe //
Kūrmapurāṇa
KūPur, 1, 11, 214.2 dvinetraṃ dvibhujaṃ saumyaṃ nīlālakavibhūṣitam //
KūPur, 1, 13, 26.2 padmotpalavanopetā siddhāśramavibhūṣitā //
KūPur, 1, 24, 12.1 tatrāśramavare ramye siddhāśramavibhūṣite /
KūPur, 2, 36, 43.1 parvato himavānnāma nānādhātuvibhūṣitaḥ /
Laṅkāvatārasūtra
LAS, 1, 13.1 divyalaṅkāpurīramyāṃ nānāratnairvibhūṣitām /
LAS, 1, 21.2 anāgatāśca vakṣyanti girau ratnavibhūṣite //
LAS, 1, 26.1 rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ /
LAS, 1, 44.26 adrākṣīddaśagrīvo laṅkādhipatiḥ punarapi dṛṣṭānubhūtāṃ śobhāṃ śikhare tathāgatamarhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanum /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 20, 56.1 adyaprabhṛti sarveśaḥ śvetoṣṇīṣavibhūṣitaḥ /
LiPur, 1, 21, 73.2 madhye 'ntarikṣaṃ vistīrṇaṃ tārāgaṇavibhūṣitam //
LiPur, 1, 21, 75.2 kaṇṭhaste śobhate śrīmān hemasūtravibhūṣitaḥ //
LiPur, 1, 27, 3.2 sarvābharaṇasaṃyuktaṃ citrāṃbaravibhūṣitam //
LiPur, 1, 44, 40.1 labdhaṃ śaśiprabhaṃ chatraṃ tayā tatra vibhūṣitam /
LiPur, 1, 48, 10.1 gopurairvividhākārair hemaratnavibhūṣitaiḥ /
LiPur, 1, 51, 2.2 śākhāśatasahasrāḍhye sarvadrumavibhūṣite //
LiPur, 1, 51, 5.2 nirjharaiḥ kusumākīrṇairanekaiś ca vibhūṣite //
LiPur, 1, 51, 8.2 dīptamāyatanaṃ tatra mahāmaṇivibhūṣitam //
LiPur, 1, 80, 23.2 sūryamaṇḍalasaṃkāśairvimānaiś ca vibhūṣitam //
LiPur, 1, 80, 24.2 nānāratnamayaiścaiva digvidikṣu vibhūṣitam //
LiPur, 1, 98, 166.1 itthaṃbhūtaṃ tadā dṛṣṭvā bhavaṃ bhasmavibhūṣitam /
LiPur, 2, 22, 54.1 varadaṃ dakṣiṇaṃ hastaṃ vāmaṃ padmavibhūṣitam /
LiPur, 2, 37, 6.2 uṣṇīṣaṃ ca pradātavyaṃ kuṇḍale ca vibhūṣite //
Matsyapurāṇa
MPur, 59, 5.1 sarvauṣadhyudakaiḥ siktānpiṣṭātakavibhūṣitān /
MPur, 61, 45.1 sthāpayedavraṇaṃ kumbhaṃ mālyavastravibhūṣitam /
MPur, 68, 21.1 pañcamaṃ ca punarmadhye dadhyakṣatavibhūṣitam /
MPur, 72, 27.3 mṛdā snānaṃ tadā kuryātpadmarāgavibhūṣitaḥ //
MPur, 93, 21.1 prāguttareṇa tasmācca dadhyakṣatavibhūṣitam /
MPur, 113, 45.2 vipulaśca supārśvaśca sarvaratnavibhūṣitāḥ //
MPur, 121, 19.2 varuṇaḥ parvataśreṣṭho rukmadhātuvibhūṣitaḥ //
MPur, 132, 19.2 agnyādityasahasrābham agnivarṇavibhūṣitam //
MPur, 135, 55.1 taṃ nandibhujanirmuktaṃ muktāphalavibhūṣitam /
MPur, 148, 39.2 turagāṇāṃ sahasreṇa cakrāṣṭakavibhūṣitam //
MPur, 150, 21.1 papāta bhūmau niḥsaṃjño bhūmireṇuvibhūṣitaḥ /
MPur, 150, 123.1 carma codayakhaṇḍendudaśakena vibhūṣitam /
MPur, 150, 233.1 padmarāgamayeneva keyūreṇa vibhūṣitaḥ /
MPur, 154, 301.1 śṛṅgaṃ himavataḥ puṇyaṃ nānādhātuvibhūṣitam /
MPur, 154, 440.2 vṛṣaṃ vibhūṣayāmāsa harayānaṃ mahaujasam //
MPur, 156, 1.2 devīṃ sāpaśyad āyāntīṃ sakhīṃ māturvibhūṣitām /
MPur, 158, 12.2 viṣabhujaṃganiṣaṅgavibhūṣite girisute bhavatīmahamāśraye //
Nāṭyaśāstra
NāṭŚ, 4, 13.2 nānākaraṇasaṃyuktair aṅgahārairvibhūṣitam //
Suśrutasaṃhitā
Su, Utt., 39, 275.2 śāyayet kṣāmadehaṃ ca kālāguruvibhūṣitam //
Su, Utt., 39, 292.1 bibhratyo 'bjasrajaścitrā maṇiratnavibhūṣitāḥ /
Viṣṇupurāṇa
ViPur, 3, 13, 8.1 pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam /
ViPur, 5, 6, 37.2 tadā mārakatevāsīt padmarāgavibhūṣitā //
ViPur, 5, 9, 4.1 niryogapāśaskandhau tau vanamālāvibhūṣitau /
ViPur, 5, 17, 22.1 bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam /
ViPur, 5, 18, 37.2 saṃstūyamānaṃ gandharvairvanamālāvibhūṣitam //
ViPur, 5, 25, 18.1 itthaṃ vibhūṣito reme tatra rāmastadā vraje /
ViPur, 5, 27, 22.2 sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā //
ViPur, 6, 7, 84.1 kirīṭacārukeyūrakaṭakādivibhūṣitam //
Viṣṇusmṛti
ViSmṛ, 1, 28.2 susūkṣmaśuklavasanāṃ ratnottamavibhūṣitāṃ //
ViSmṛ, 1, 42.1 pītavāsasamakṣobhyaṃ sarvaratnavibhūṣitam /
ViSmṛ, 97, 10.1 tatrāpyasamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet //
ViSmṛ, 99, 3.1 nīlābjanetre tapanīyavarṇe śuklāmbare ratnavibhūṣitāṅgi /
ViSmṛ, 99, 13.1 pūrṇodakumbheṣu sacāmareṣu satālavṛnteṣu vibhūṣiteṣu /
ViSmṛ, 99, 19.2 sadā sapuṣpe sasugandhigātre sugandhalipte ca vibhūṣite ca //
ViSmṛ, 99, 21.1 nārīṣu nityaṃ suvibhūṣitāsu pativratāsu priyavādinīṣu /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 8.2 vanāni vaindhyāni haranti mānasaṃ vibhūṣitānyudgatapallavair drumaiḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 20.1 taḍillatāśakradhanurvibhūṣitāḥ payodharāstoyabharāvalambinaḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 20.2 pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti //
ṚtuS, Caturthaḥ sargaḥ, 8.1 prabhūtaśāliprasavaiścitāni mṛgāṅganāyūthavibhūṣitāni /
ṚtuS, Caturthaḥ sargaḥ, 9.1 praphullanīlotpalaśobhitāni sonmādakādambavibhūṣitāni /
ṚtuS, Caturthaḥ sargaḥ, 14.1 kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam /
ṚtuS, Pañcamaḥ sargaḥ, 8.2 niveśitāntaḥ kusumaiḥ śiroruhairvibhūṣayantīva himāgamaṃ striyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 33.1 devadattām imāṃ vīṇāṃ svarabrahmavibhūṣitām /
BhāgPur, 1, 10, 17.1 sitātapatraṃ jagrāha muktādāmavibhūṣitam /
BhāgPur, 2, 2, 11.1 vibhūṣitaṃ mekhalayāṅgulīyakair mahādhanairnūpurakaṅkaṇādibhiḥ /
BhāgPur, 11, 14, 40.1 śaṅkhacakragadāpadmavanamālāvibhūṣitam /
BhāgPur, 11, 15, 30.1 madvibhūtīr abhidhyāyan śrīvatsāstravibhūṣitāḥ /
Bhāratamañjarī
BhāMañj, 1, 924.2 kaṭākṣaruciratnena tāruṇyena vibhūṣitām //
BhāMañj, 1, 1276.1 atha raivatakaṃ yātrāmahotsavavibhūṣitam /
BhāMañj, 5, 355.2 jagadvibhūṣyate tena vasanteneva kānanam //
BhāMañj, 7, 151.2 kāntaḥ kanakasaṃnāho baddhakhaḍgo vibhūṣitaḥ //
BhāMañj, 12, 70.1 dhṛṣṭadyumnasutā dīptahemamālāvibhūṣitāḥ /
BhāMañj, 13, 1529.1 dattvā vibhūṣitāṃ dhenuṃ kapilāṃ kāṃsyadohanīm /
Garuḍapurāṇa
GarPur, 1, 45, 26.1 ekadvāraścatuścakro vanamālāvibhūṣitaḥ /
GarPur, 1, 131, 14.2 pītāmbaradharaṃ divyaṃ vanamālāvibhūṣitam //
Kālikāpurāṇa
KālPur, 53, 26.1 śuklakṛṣṇāruṇairnetraistribhiścāruvibhūṣitām /
Maṇimāhātmya
MaṇiMāh, 1, 27.2 āraktarekhāsaṃyuktaḥ kṛṣṇarekhāvibhūṣitaḥ //
MaṇiMāh, 1, 29.2 tārābho hemavarṇābhaḥ caturbinduvibhūṣitaḥ //
MaṇiMāh, 1, 32.2 śuddhasphaṭikasaṃkāśo nīlarekhāvibhūṣitaḥ //
MaṇiMāh, 1, 43.1 haridvarṇo bhaved yas tu śvetarekhāvibhūṣitaḥ /
MaṇiMāh, 1, 50.1 pītāṅgaḥ pītarekhaś ca raktarekhāvibhūṣitaḥ /
MaṇiMāh, 1, 53.1 bindunābho mahākāntiḥ kṛṣṇabinduvibhūṣitaḥ /
MaṇiMāh, 1, 55.1 dāḍimīpuṣpasaṃkāśaḥ kṛṣṇabinduvibhūṣitaḥ /
Mātṛkābhedatantra
MBhT, 1, 9.2 vasur ādyaṃ śivaṃ cādyaṃ māyābinduvibhūṣitam /
MBhT, 1, 22.2 śivaṃ vahnisamārūḍhaṃ vāmanetravibhūṣitam /
MBhT, 2, 5.1 vakratrayasamāyuktaṃ sadā śukravibhūṣitam /
MBhT, 2, 5.2 ūrdhvaṃ nālaṃ sahasrāre ataḥ śukravibhūṣitam //
MBhT, 3, 21.2 evaṃ kuṇḍaṃ maheśāni nālatrayavibhūṣitam //
MBhT, 3, 22.1 ūrdhvanālaṃ sahasrāre parāmṛtavibhūṣitam /
Narmamālā
KṣNarm, 2, 6.1 ciraṃ tadarthinaścitravastraveṣavibhūṣitāḥ /
KṣNarm, 3, 10.1 tato nityāvadhānena bhagaliṅgavibhūṣitam /
Rasaratnasamuccaya
RRS, 3, 3.2 śvetadvīpe purā devi sarvaratnavibhūṣite /
Rasārṇava
RArṇ, 1, 2.1 kailāsaśikhare ramye nānāratnavibhūṣite /
RArṇ, 7, 57.1 śvetadvīpe purā devi sarvaratnavibhūṣite /
Skandapurāṇa
SkPur, 8, 30.3 vimānaṃ merusaṃkāśaṃ nānāratnavibhūṣitam //
Tantrāloka
TĀ, 8, 69.2 ketumālaṃ kulādrīṇāṃ saptakena vibhūṣitam //
TĀ, 8, 85.2 upadvīpāḥ ṣaṭ kulādrisaptakena vibhūṣite //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 25.1 īśānabindusaṃyuktaṃ vāmakarṇavibhūṣitam /
ToḍalT, Pañcamaḥ paṭalaḥ, 2.3 nakulīśaṃ samuddhṛtya manusvaravibhūṣitam //
ToḍalT, Pañcamaḥ paṭalaḥ, 4.1 namaskāraṃ samuddhṛtya vāntaṃ netravibhūṣitam /
Vetālapañcaviṃśatikā
VetPV, Intro, 57.3 vartulākṣaṃ ca nirmāṃsaṃ pretamudrāvibhūṣitam //
Ānandakanda
ĀK, 1, 2, 13.1 talodarī romarājivalitrayavibhūṣitā /
ĀK, 1, 2, 98.2 raṃ bījaṃ raktavarṇaśca svastikena vibhūṣitaḥ //
ĀK, 1, 2, 149.2 aṅgulīyakakeyūrakaṭakādivibhūṣitām //
ĀK, 1, 2, 151.2 kāñcīmañjīrakaṭakapādāṅgulivibhūṣitām //
ĀK, 1, 21, 14.1 hārakeyūrakaṭakamudrikādivibhūṣitam /
ĀK, 1, 21, 45.2 krūradaṃṣṭraṃ triṇetraṃ ca nāgendrāṣṭavibhūṣitam //
Āryāsaptaśatī
Āsapt, 1, 11.2 dinamukhanabha iva kaustubhavibhākaro yad vibhūṣayati //
Āsapt, 2, 489.2 vapre saktaṃ dvipam iva śṛṅgāras tvāṃ vibhūṣayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 15.0 tadātmakataduttīrṇabindudvaṃdvavibhūṣitā //
Haribhaktivilāsa
HBhVil, 5, 206.2 kaustubhodbhāsitoraskaṃ nānāratnavibhūṣitam //
HBhVil, 5, 210.1 kadambakusumodbaddhavanamālāvibhūṣitam /
HBhVil, 5, 329.2 dīrghā kāñcanavarṇā yā bindutrayavibhūṣitā /
HBhVil, 5, 354.1 pradakṣiṇāvartakṛtavanamālāvibhūṣitā /
Rasasaṃketakalikā
RSK, 4, 101.2 taptahāṭakavarṇābhaḥ śrīdhīmedhāvibhūṣitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 32.1 brāhmaṃ purāṇaṃ tatrādyaṃ saṃhitāyāṃ vibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 1, 38.1 navamaṃ bhagavannāma bhāgadvayavibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 1, 43.1 kaurmaṃ pañcadaśaṃ prāhur bhāgadvayavibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 1, 45.2 aṣṭādaśaṃ tu brahmāṇḍaṃ bhāgadvayavibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 16.1 trikūṭastu iti khyātaḥ sarvaratnairvibhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 21.1 yogamāyāmayaiścitrairbhūṣaṇaiḥ svairvibhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 8, 21.1 kalpavṛkṣasamākīrṇaṃ dhvajaṣaṣṭivibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 9, 38.2 caturvaktrāya devāyādadāccakravibhūṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 3.2 vimalāmbarasaṃvītā divyamālāvibhūṣitā //
SkPur (Rkh), Revākhaṇḍa, 13, 4.1 ghṛtātapatrā suśroṇī padmarāgavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 14, 36.1 vṛścikairagnipuñjābhair gonasaiśca vibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 28, 27.3 svapne paśyanti cātmānaṃ raktāmbaravibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 28, 49.2 kācitsuptā viśālākṣī hārāvalivibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 28, 51.1 kācitkanakavarṇābhā indranīlavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 28, 54.1 kācitkundenduvarṇābhā nīlaratnavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 42, 39.1 tāvajjhaṭiti sā kanyā jvālāmālāvibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 52, 5.1 śaraccandrapratīkāśā vidvajjanavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 90, 108.1 vimānamuttamaṃ yogyaṃ maṇiratnavibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 97, 58.3 daṇḍahastaṃ jaṭāyuktam uttarīyavibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 122, 24.1 kṛṣṇāṃjanacayaprakhyaṃ kṛṣṇāmbaravibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 133, 20.2 ṛgyajuḥsāmasaṃyuktāṃs tathātharvavibhūṣitān //
SkPur (Rkh), Revākhaṇḍa, 155, 35.1 tenaiva muktau tau kākau srakcandanavibhūṣitau /
SkPur (Rkh), Revākhaṇḍa, 155, 39.2 krīḍitau prāṅgaṇe tasya srakcandanavibhūṣitau /
SkPur (Rkh), Revākhaṇḍa, 155, 56.1 naranārīsamākīrṇaṃ nityotsavavibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 167, 9.2 pratyakṣau bhāskarau rājannumāśrībhyāṃ vibhūṣitau //
SkPur (Rkh), Revākhaṇḍa, 227, 28.2 sādhuveṣaṃ samāsthāya vinayena vibhūṣitaḥ //