Occurrences

Kāṭhakagṛhyasūtra
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Śivapurāṇa
Devīmāhātmya
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.9 niśāmitaṃ niśāmaye mayi śrutam /
KāṭhGS, 41, 18.9 niśāmitaṃ niśāmaye mayi śrutam /
Ṛgvedakhilāni
ṚVKh, 4, 8, 4.2 niśāmitaṃ ni śāmaye mayi śrutam /
Buddhacarita
BCar, 1, 29.1 amānuṣīṃ tasya niśamya śaktiṃ mātā prakṛtyā karuṇārdracittā /
BCar, 1, 59.1 ityetadevaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatir narendraḥ /
BCar, 3, 3.1 tato nṛpastasya niśamya bhāvaṃ putrābhidhānasya manorathasya /
BCar, 3, 58.1 iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃciduvāca cainam /
BCar, 4, 98.2 labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat //
BCar, 5, 11.2 idameva tataḥ paraṃ pradadhyau manasā lokagatiṃ niśāmya samyak //
BCar, 5, 29.1 iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla /
BCar, 5, 34.1 iti vākyamidaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe /
BCar, 5, 39.1 iti bhūmipatirniśamya tasya vyavasāyaṃ tanayasya nirmumukṣoḥ /
BCar, 5, 85.1 iti vacanamidaṃ niśamya tasya draviṇapateḥ pariṣadgaṇā nananduḥ /
BCar, 8, 8.1 niśāmya ca srastaśarīragāminau vināgatau śākyakularṣabheṇa tau /
BCar, 8, 11.1 idaṃ vacastasya niśamya te janāḥ suduṣkaraṃ khalviti niścayaṃ yayuḥ /
BCar, 8, 14.2 viviktapṛṣṭhaṃ ca niśāmya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ //
BCar, 8, 42.1 itīha devyāḥ paridevitāśrayaṃ niśamya bāṣpagrathitākṣaraṃ vacaḥ /
BCar, 8, 50.1 iti prayāṇaṃ bahudevam adbhutaṃ niśamya tāstasya mahātmanaḥ striyaḥ /
BCar, 8, 59.1 imaṃ pralāpaṃ karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ /
BCar, 8, 73.1 niśāmya ca chandakakanthakāvubhau sutasya saṃśrutya ca niścayaṃ sthiram /
BCar, 9, 72.1 tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ /
BCar, 9, 80.1 tataḥ sabāṣpau sacivadvijāvubhau niśamya tasya sthirameva niścayam /
BCar, 10, 3.1 gāmbhīryamojaśca niśāmya tasya vapuśca dīptaṃ puruṣānatītya /
BCar, 11, 20.1 kṛṣyādibhiḥ karmabhirarditānāṃ kāmātmakānāṃ ca niśamya duḥkham /
Carakasaṃhitā
Ca, Sū., 22, 9.1 tadagniveśasya vaco niśamya gururabravīt /
Ca, Sū., 25, 44.1 etanniśamya nipuṇaṃ cikitsāṃ saṃprayojayet /
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Cik., 3, 10.1 tadagniveśasya vaco niśamya gururabravīt /
Mahābhārata
MBh, 1, 17, 28.2 viyadgataṃ jvalitahutāśanaprabhaṃ sudarśanaṃ parikupitaṃ niśāmya ca //
MBh, 1, 18, 2.1 yaṃ niśāmya tadā kadrūr vinatām idam abravīt /
MBh, 1, 20, 2.1 niśāmya ca bahūn vālān kṛṣṇān pucchaṃ samāśritān /
MBh, 1, 20, 14.14 tava dyutiṃ kupitakṛtāntasaṃnibhāṃ niśāmya naścalati mano vyavasthitam /
MBh, 1, 24, 10.1 tataḥ sa mātur vacanaṃ niśamya vitatya pakṣau nabha utpapāta /
MBh, 1, 68, 9.46 niśāmya rudatīm ārtāṃ dauḥṣantir vākyam abravīt /
MBh, 1, 68, 11.4 dharmābhipūjitaṃ putraṃ kāśyapena niśāmya tu /
MBh, 1, 99, 5.4 tasmān niśamya vākyaṃ me kuruṣva yad anantaram /
MBh, 1, 100, 8.1 niśamya tad vaco mātur vyāsaḥ paramabuddhimān /
MBh, 1, 105, 2.9 taṃ niśamya vṛtaṃ pāṇḍuṃ kuntyā sarve narādhipāḥ /
MBh, 1, 110, 25.1 niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ /
MBh, 1, 114, 37.1 vācam uccāritām uccaistāṃ niśamya tapasvinām /
MBh, 1, 147, 1.2 tayor duḥkhitayor vākyam atimātraṃ niśamya tat /
MBh, 1, 147, 18.4 ityetad ubhayaṃ tāta niśāmya tava yaddhitam /
MBh, 1, 147, 19.1 evaṃ bahuvidhaṃ tasyā niśamya paridevitam /
MBh, 1, 147, 20.1 tataḥ praruditān sarvān niśamyātha sutastayoḥ /
MBh, 1, 147, 23.1 tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat /
MBh, 1, 154, 25.10 niśamya tasya vacanaṃ kṛtvā manasi durmanāḥ //
MBh, 1, 189, 38.4 śakrātmajaṃ cendrarūpaṃ niśamya //
MBh, 1, 192, 18.1 vaicitravīryastu nṛpo niśamya vidurasya tat /
MBh, 1, 212, 1.116 cāraṇātithisaṃghānāṃ gadasya ca niśamya sā /
MBh, 1, 212, 1.132 niśamya vividhaṃ tasya loke caritam ātmanaḥ /
MBh, 1, 212, 1.145 niśamya vacanaṃ tasyāstām uvāca hasann iva /
MBh, 1, 212, 1.151 niśamya vacanaṃ tasya vāsudevasahodarā /
MBh, 1, 212, 1.410 niśamya puranirghoṣaṃ svam anīkam acodayat /
MBh, 1, 212, 24.1 samaṃ vaco niśamyeti baladevasya dhīmataḥ /
MBh, 1, 221, 2.1 niśāmya putrakān bālān mātā teṣāṃ tapasvinī /
MBh, 2, 5, 47.1 kaccid vyasaninaṃ śatruṃ niśamya bharatarṣabha /
MBh, 2, 45, 16.1 sapatnān ṛdhyato ''tmānaṃ hīyamānaṃ niśāmya ca /
MBh, 2, 45, 45.2 ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ /
MBh, 2, 60, 3.1 evam uktaḥ prātikāmī sa sūtaḥ prāyācchīghraṃ rājavaco niśamya /
MBh, 2, 63, 19.2 gāndhāriputrasya vaco niśamya dharmād asmāt kuravo māpayāta //
MBh, 2, 71, 45.1 duryodhana niśamyaitat pratipadya yathecchasi /
MBh, 3, 31, 19.2 niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm //
MBh, 3, 54, 21.1 niśamya damayantyās tat karuṇaṃ paridevitam /
MBh, 3, 57, 8.1 niśamya satataṃ cākṣān puṇyaślokaparāṅmukhān /
MBh, 3, 73, 6.2 niśāmya ca hayajñasya liṅgāni punar āgamat //
MBh, 3, 79, 16.1 tathā lālapyamānāṃ tāṃ niśamya paravīrahā /
MBh, 3, 98, 22.2 tvaṣṭā tu teṣāṃ vacanaṃ niśamya prahṛṣṭarūpaḥ prayataḥ prayatnāt //
MBh, 3, 118, 5.1 tatrārjunasyāgryadhanurdharasya niśamya tat karma parair asahyam /
MBh, 3, 132, 14.1 uddālakas taṃ tu tadā niśamya sūtena vāde 'psu tathā nimajjitam /
MBh, 3, 134, 20.1 tato mahān udatiṣṭhan ninādas tūṣṇīṃbhūtaṃ sūtaputraṃ niśamya /
MBh, 3, 152, 24.1 teṣāṃ vacas tat tu niśamya devaḥ prahasya rakṣāṃsi tato 'bhyuvāca /
MBh, 3, 170, 51.2 niśāmya paramaṃ harṣam agamad devasārathiḥ //
MBh, 3, 225, 7.1 tataḥ kathāṃ tasya niśamya rājā vaicitravīryaḥ kṛpayābhitaptaḥ /
MBh, 3, 225, 31.1 niśamya tad vacanaṃ pārthivasya duryodhano rahite saubalaś ca /
MBh, 3, 226, 1.2 dhṛtarāṣṭrasya tad vākyaṃ niśamya sahasaubalaḥ /
MBh, 3, 227, 16.1 tato bhīṣmasya rājñaś ca niśamya gamanaṃ prati /
MBh, 4, 3, 19.6 iti nigaditavṛttāṃ dharmasūnur niśamya prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm /
MBh, 4, 5, 20.1 niśamya yasya visphāraṃ vyadravanta raṇe pare /
MBh, 4, 10, 11.3 apuṃstvam apyasya niśamya ca sthiraṃ tataḥ kumārīpuram utsasarja tam //
MBh, 4, 56, 3.1 asyantaṃ divyam astraṃ māṃ citram adya niśāmaya /
MBh, 4, 60, 14.1 dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ yodhāṃśca sarvān dravato niśamya /
MBh, 4, 61, 23.1 duryodhanastasya tu tanniśamya pitāmahasyātmahitaṃ vaco 'tha /
MBh, 4, 65, 7.1 parihāsepsayā vākyaṃ virāṭasya niśamya tat /
MBh, 5, 1, 21.1 tair viprakāraṃ ca niśamya rājñaḥ suhṛjjanāstān parivārayeyuḥ /
MBh, 5, 1, 25.1 niśamya vākyaṃ tu janārdanasya dharmārthayuktaṃ madhuraṃ samaṃ ca /
MBh, 5, 10, 20.1 ṛṣivākyaṃ niśamyātha sa vṛtraḥ sumahābalaḥ /
MBh, 5, 29, 20.2 niśamyātho pāṇḍavānāṃ svakarma praśaṃsa vā ninda vā yā matiste //
MBh, 5, 39, 14.2 niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet //
MBh, 5, 40, 18.1 idaṃ vacaḥ śakṣyasi ced yathāvan niśamya sarvaṃ pratipattum evam /
MBh, 5, 71, 27.2 niśamya pārthivāḥ sarve nānājanapadeśvarāḥ //
MBh, 5, 71, 33.2 niśāmya vinivartiṣye jayāya tava bhārata //
MBh, 5, 107, 6.1 atra dharmaśca satyaṃ ca karma cātra niśāmyate /
MBh, 5, 149, 65.2 niśamya sarvasainyāni samahṛṣyanta sarvaśaḥ //
MBh, 5, 160, 1.2 duryodhanasya tad vākyaṃ niśamya bharatarṣabhaḥ /
MBh, 5, 160, 26.1 keśavārjunayor vākyaṃ niśamya bharatarṣabhaḥ /
MBh, 5, 193, 31.2 sthūṇasya yakṣasya niśāmya veśma svalaṃkṛtaṃ mālyaguṇair vicitram //
MBh, 6, 2, 6.2 cakṣur dadāni te hanta yuddham etanniśāmaya //
MBh, 6, 3, 44.2 pitur vaco niśamyaitad dhṛtarāṣṭro 'bravīd idam /
MBh, 6, 55, 80.1 tān vāsavān antarajo niśamya narendramukhyān dravataḥ samantāt /
MBh, 6, 55, 101.1 tataḥ pratijñāṃ samayaṃ ca tasmai janārdanaḥ prītamanā niśamya /
MBh, 6, 59, 27.1 anvāgataṃ vṛṣṇivaraṃ niśamya madhye ripūṇāṃ parivartamānam /
MBh, 6, 73, 42.1 samabhyudīrṇāṃśca tavātmajāṃstathā niśāmya vīrān abhitaḥ sthitān raṇe /
MBh, 6, 73, 43.3 parītakālān iva naṣṭasaṃjñān mohopetāṃstava putrānniśamya //
MBh, 6, 81, 24.1 sa dharmarājasya vaco niśamya rūkṣākṣaraṃ vipralāpānubaddham /
MBh, 6, 99, 42.1 tā niśamya tadā vācaḥ sarvayodhair udāhṛtāḥ /
MBh, 6, 102, 14.2 niśamya sarvabhūtāni samakampanta bhārata //
MBh, 6, 112, 70.2 niśamya sarvato rājan samakampanta sainikāḥ //
MBh, 7, 1, 15.1 vismitāśca prahṛṣṭāśca kṣatradharmaṃ niśāmya te /
MBh, 7, 2, 9.1 idaṃ tu rādheyavaco niśamya te sutāśca rājaṃstava sainikāśca ha /
MBh, 7, 14, 1.3 tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām //
MBh, 7, 62, 10.1 tat te vilapitaṃ sarvaṃ mayā rājanniśāmitam /
MBh, 7, 84, 30.2 niśamya taṃ pratyanadaṃstu kauravās tato dhvanir bhuvanam athāspṛśad bhṛśam //
MBh, 7, 86, 2.1 dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ /
MBh, 7, 87, 1.2 dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ /
MBh, 7, 131, 30.1 tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ /
MBh, 7, 131, 67.1 niśāmya nihatāṃ māyāṃ drauṇinā raṇamāninā /
MBh, 7, 138, 24.1 tat saṃpradīptaṃ balam asmadīyaṃ niśāmya pārthāstvaritāstathaiva /
MBh, 7, 159, 26.1 tad vacaḥ sarvadharmajñā dhārmikasya niśamya te /
MBh, 7, 161, 22.1 tam ājiśīrṣād ekāntam apakrāntaṃ niśāmya tu /
MBh, 8, 6, 11.1 teṣāṃ niśamyeṅgitāni yuddhe prāṇāñ juhūṣatām /
MBh, 8, 13, 25.1 itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ /
MBh, 8, 27, 14.1 tā vācaḥ sūtaputrasya tathā yuktā niśamya tu /
MBh, 8, 29, 1.2 madrādhipasyādhirathis tadaivaṃ vaco niśamyāpriyam apratītaḥ /
MBh, 8, 30, 52.2 āgacchatā mahārāja bāhlīkeṣu niśāmitam //
MBh, 8, 45, 65.1 tad bhīmasenasya vaco niśamya sudurvacaṃ bhrātur amitramadhye /
MBh, 8, 47, 1.2 tad dharmaśīlasya vaco niśamya rājñaḥ kruddhasyādhirathau mahātmā /
MBh, 8, 49, 91.1 niśamya tat pārthavaco 'bravīd idaṃ dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 8, 68, 5.2 niśamya karṇaṃ kuravaḥ pradudruvur hatarṣabhā gāva ivākulākulāḥ //
MBh, 8, 68, 13.1 etad vaco madrapater niśamya svaṃ cāpanītaṃ manasā nirīkṣya /
MBh, 8, 68, 40.1 tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ niśamya yuddhaṃ kuruvīramukhyayoḥ /
MBh, 9, 16, 37.1 taccāpi śalyasya niśamya karma mahātmano bhāgam athāvaśiṣṭam /
MBh, 9, 28, 58.1 aśvatthāmā tu tad rājanniśamya vacanaṃ mama /
MBh, 9, 29, 4.1 niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanam /
MBh, 9, 56, 65.2 ahīyamānaṃ ca balena kauravaṃ niśamya bhedaṃ ca dṛḍhasya varmaṇaḥ //
MBh, 10, 9, 57.1 ityevaṃ tava putrasya niśamya karuṇāṃ giram /
MBh, 10, 10, 24.2 bhrātṝṃśca putrāṃśca hatānniśamya pāñcālarājaṃ pitaraṃ ca vṛddham /
MBh, 10, 11, 26.1 tasyā bahuvidhaṃ duḥkhānniśamya paridevitam /
MBh, 11, 8, 1.2 vidurasya tu tad vākyaṃ niśamya kurusattamaḥ /
MBh, 11, 16, 46.1 āsām aparipūrṇārthaṃ niśamya paridevitam /
MBh, 12, 46, 33.1 sa sātyaker āśu vaco niśamya rathottamaṃ kāñcanabhūṣitāṅgam /
MBh, 12, 50, 12.1 tato niśamya gāṅgeyaṃ śāmyamānam ivānalam /
MBh, 12, 99, 50.2 ityetacchakravacanaṃ niśamya pratigṛhya ca /
MBh, 12, 104, 51.2 niśāmya śāstratattvārthaṃ yathāvad amareśvara //
MBh, 12, 112, 13.1 śmaśāne yadi vāso me samādhir me niśāmyatām /
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ /
MBh, 12, 136, 59.1 arthayuktim imāṃ tāvad yathābhūtāṃ niśāmaya /
MBh, 12, 138, 35.2 punar vṛddhikṣayāt kiṃcid abhivṛttaṃ niśāmayet //
MBh, 12, 138, 69.2 paraprayuktaṃ tu kathaṃ niśāmayed ato mayoktaṃ bhavato hitārthinā //
MBh, 12, 138, 70.1 yathāvad uktaṃ vacanaṃ hitaṃ tadā niśamya vipreṇa suvīrarāṣṭriyaḥ /
MBh, 12, 160, 51.2 niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ //
MBh, 12, 161, 48.2 niśamya tāṃ pārthiva pārthabhāṣitāṃ giraṃ narendrāḥ praśaśaṃsur eva te /
MBh, 12, 172, 31.2 upagataphalabhogino niśāmya vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 242, 18.1 bhūmiṣṭhānīva bhūtāni parvatastho niśāmaya /
MBh, 12, 247, 1.2 bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya /
MBh, 12, 285, 32.3 karma caiva hi jātiśca viśeṣaṃ tu niśāmaya //
MBh, 12, 308, 86.2 ekārthasamavetāni vākyaṃ mama niśāmaya //
MBh, 12, 309, 25.2 cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya //
MBh, 12, 309, 92.1 idaṃ dvaipāyanavaco hitam uktaṃ niśamya tu /
MBh, 12, 317, 1.3 niśamya labhate buddhiṃ tāṃ labdhvā sukham edhate //
MBh, 12, 322, 5.1 tat pārameṣṭhyasya vaco niśamya nārāyaṇaḥ sātvatadharmagoptā /
MBh, 12, 323, 52.1 tatastad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa /
MBh, 12, 327, 107.2 samāgamaṃ carṣidivaukasām imaṃ niśamya bhaktāḥ susukhaṃ labhante //
MBh, 12, 342, 6.1 samuhyamānāni niśamya loke niryātyamānāni ca sāttvikāni /
MBh, 13, 9, 5.2 niśamya bharataśreṣṭha buddhyā paramayuktayā //
MBh, 13, 14, 10.3 tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ //
MBh, 13, 16, 12.3 ārādhito 'bhūd bhaktena tasyodarkaṃ niśāmaya //
MBh, 13, 23, 41.1 niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam /
MBh, 13, 57, 1.2 muhyāmīva niśamyādya cintayānaḥ punaḥ punaḥ /
MBh, 13, 65, 5.3 niśamya ca yathānyāyaṃ prayaccha kurusattama //
MBh, 13, 75, 24.1 bārhaspatyaṃ vākyam etanniśamya ye rājāno gopradānāni kṛtvā /
MBh, 13, 76, 34.2 pitāmahasyātha niśamya vākyaṃ rājā saha bhrātṛbhir ājamīḍhaḥ /
MBh, 14, 9, 7.1 ato 'smi devendra vivarṇarūpaḥ sapatno me vardhate tanniśamya /
MBh, 16, 4, 10.1 niviṣṭāṃstānniśamyātha samudrānte sa yogavit /
MBh, 17, 3, 16.2 tad dharmarājasya vaco niśamya dharmasvarūpī bhagavān uvāca /
MBh, 18, 4, 17.2 droṇaṃ bṛhaspateḥ pārśve gurum enaṃ niśāmaya //
Rāmāyaṇa
Rām, Bā, 2, 5.1 akardamam idaṃ tīrthaṃ bharadvāja niśāmaya /
Rām, Bā, 2, 13.2 niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt //
Rām, Bā, 10, 13.1 anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca /
Rām, Bā, 17, 39.1 iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukham ātmavatā vinītam uktam /
Rām, Bā, 68, 17.1 rājā ca rāghavau putrau niśāmya pariharṣitaḥ /
Rām, Ay, 35, 38.2 niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ //
Rām, Ay, 39, 16.1 niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ /
Rām, Ay, 41, 16.1 utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca /
Rām, Ay, 46, 35.2 rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ //
Rām, Ay, 47, 33.1 sa lakṣmaṇasyottamapuṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt /
Rām, Ay, 51, 19.1 satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan /
Rām, Ay, 55, 21.1 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ /
Rām, Ay, 60, 9.2 niśamya nūnaṃ saṃtrastā rāghavaṃ saṃśrayiṣyati //
Rām, Ay, 63, 18.1 imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā /
Rām, Ay, 73, 16.1 anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca /
Rām, Ay, 73, 17.1 ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ /
Rām, Ay, 92, 15.1 sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam /
Rām, Ār, 21, 17.1 niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ /
Rām, Ār, 32, 24.1 niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān /
Rām, Ki, 7, 23.1 mahānubhāvasya vaco niśamya harir narāṇām ṛṣabhasya tasya /
Rām, Ki, 18, 56.2 niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ //
Rām, Ki, 27, 29.1 mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya /
Rām, Ki, 29, 10.1 niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām /
Rām, Ki, 41, 52.1 tataḥ suṣeṇapramukhāḥ plavaṃgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya /
Rām, Ki, 58, 1.2 niśamya vadato hṛṣṭāste vacaḥ plavagarṣabhāḥ //
Rām, Su, 1, 89.1 hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ /
Rām, Su, 26, 1.1 sā rākṣasendrasya vaco niśamya tad rāvaṇasyāpriyam apriyārtā /
Rām, Su, 32, 5.1 sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ /
Rām, Su, 37, 31.2 niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt //
Rām, Su, 40, 36.1 sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ /
Rām, Su, 46, 13.1 tataḥ pitustad vacanaṃ niśamya pradakṣiṇaṃ dakṣasutaprabhāvaḥ /
Rām, Su, 46, 18.2 niśamya harivīro 'sau samprahṛṣṭataro 'bhavat //
Rām, Su, 46, 27.2 vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta //
Rām, Su, 49, 36.1 sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ /
Rām, Su, 54, 6.2 niśamya hanumāṃstasyā vākyam uttaram abravīt //
Rām, Su, 55, 11.1 niśamya nadato nādaṃ vānarāste samantataḥ /
Rām, Su, 55, 14.2 niśamya harayo hṛṣṭāḥ samutpetustatastataḥ //
Rām, Su, 55, 28.2 niśamya māruteḥ sarve muditā vānarābhavan //
Rām, Su, 56, 107.1 tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ /
Rām, Yu, 12, 22.1 tatastu sugrīvavaco niśamya taddharīśvareṇābhihitaṃ nareśvaraḥ /
Rām, Yu, 17, 1.2 niśamya rāvaṇo rājā pratyabhāṣata sāraṇam //
Rām, Yu, 26, 2.1 taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 36, 19.2 sahitau bhrātarāvetau niśāmayata rākṣasāḥ //
Rām, Yu, 47, 2.2 taccāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma //
Rām, Yu, 47, 3.1 saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ /
Rām, Yu, 47, 13.1 tatastu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ /
Rām, Yu, 47, 90.1 sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā /
Rām, Yu, 48, 70.1 tat tasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam /
Rām, Yu, 51, 1.1 tasya rākṣasarājasya niśamya paridevitam /
Rām, Yu, 53, 49.1 te tasya ghoraṃ ninadaṃ niśamya yathā ninādaṃ divi vāridasya /
Rām, Yu, 55, 43.1 sa kumbhakarṇasya vaco niśamya vyāvidhya śailaṃ sahasā mumoca /
Rām, Yu, 55, 107.1 sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān /
Rām, Yu, 57, 43.1 tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām /
Rām, Yu, 59, 45.1 tat tasya vākyaṃ bruvato niśamya cukopa saumitrir amitrahantā /
Rām, Yu, 59, 98.1 tataḥ sa vāyor vacanaṃ niśamya saumitrir indrapratimānavīryaḥ /
Rām, Yu, 60, 2.1 tato hatāṃstān sahasā niśamya rājā mumohāśrupariplutākṣaḥ /
Rām, Yu, 61, 65.2 teṣāṃ samudghuṣṭaravaṃ niśamya laṅkālayā bhīmataraṃ vineduḥ //
Rām, Yu, 78, 54.2 paramam upalabhanmanaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ //
Rām, Yu, 79, 18.2 hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam //
Rām, Yu, 80, 40.1 taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā /
Rām, Yu, 102, 31.2 niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam //
Rām, Yu, 113, 43.1 niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam /
Rām, Yu, 114, 46.1 tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ /
Rām, Utt, 6, 26.1 ityevaṃ tridaśair ukto niśamyāndhakasūdanaḥ /
Rām, Utt, 14, 4.1 taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu /
Rām, Utt, 17, 10.2 kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja //
Rām, Utt, 32, 20.1 ityevaṃ bhāṣamāṇau tau niśamya śukasāraṇau /
Rām, Utt, 35, 18.2 samādhāya matiṃ rāma niśāmaya vadāmyaham //
Rām, Utt, 61, 30.1 tasya te devadevasya niśamya madhurāṃ giram /
Rām, Utt, 79, 20.1 tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu /
Rām, Utt, 81, 3.1 tayostad vākyamādhuryaṃ niśamya paripṛcchatoḥ /
Saundarānanda
SaundĀ, 5, 39.1 bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma /
SaundĀ, 7, 6.1 priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm /
SaundĀ, 7, 8.2 niśāmya cintāmagamattadaivaṃ śliṣṭā bhavenmāmapi sundarīti //
SaundĀ, 7, 34.1 niśāmya śāntāṃ naradevakanyāṃ vane 'pi śānte 'pi ca vartamānaḥ /
SaundĀ, 8, 14.1 atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ /
SaundĀ, 9, 27.1 navaṃ vayaścātmagataṃ niśāmya yadgṛhonmukhaṃ te viṣayāptaye manaḥ /
SaundĀ, 10, 18.1 tato munistasya niśamya vākyaṃ hetvantaraṃ kiṃcidavekṣamāṇaḥ /
SaundĀ, 10, 34.1 nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam /
SaundĀ, 10, 51.1 āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām /
SaundĀ, 10, 51.2 tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām //
SaundĀ, 18, 49.1 tato munistasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 46.2 kiṃ tu kāraṇam asty anyad bhīṣaṇaṃ tan niśāmyatām //
BKŚS, 4, 132.1 iti hṛṣṭamatir niśāmya tasyāś caritaṃ putrasamūhalābhahetum /
BKŚS, 6, 33.1 yaugandharāyaṇavacaḥ subhagaṃ niśamya prītyā narendrasabham ucchrayitāgrahastam /
BKŚS, 11, 57.2 yat saṃdiśati naḥ svāmī yuṣmabhyaṃ tan niśāmyatām //
BKŚS, 12, 7.2 kathaṃ jānāsi nāstīti pṛṣṭācaṣṭa niśāmyatām //
BKŚS, 22, 1.2 yathā puruṣakārasya prādhānyaṃ tan niśāmyatām //
BKŚS, 22, 52.2 āha saṃbandhinī yat tvāṃ sadāraṃ tan niśāmyatām //
Daśakumāracarita
DKCar, 1, 1, 80.1 tanniśamya satyavarmasthiteḥ samyaganiścitatayā khinnamānaso narapatiḥ sumataye mantriṇe somadattaṃ nāma tadanujatanayamarpitavān /
DKCar, 1, 2, 17.2 tadādeśaṃ niśamya ghanaśabdonmukhī cātakī varṣāgamanamiva tavālokanakāṅkṣiṇī ciramatiṣṭham /
DKCar, 1, 3, 8.3 mānapālo nijakiṅkarebhyo mama kulābhimānavṛttāntaṃ tatkālīnaṃ vikramaṃ ca niśamya māmārcayat //
DKCar, 1, 3, 12.1 tanniśamyābhinanditaparākramo rājavāhanastanniraparādhadaṇḍe daivamupālabhya tasmai krameṇātmacaritaṃ kathayāmāsa /
DKCar, 1, 4, 5.1 tanniśamya manoviditajanakabhāvaṃ tamavādiṣam tāta bhavate vijñāpanīyāni bahūni santi /
DKCar, 1, 4, 10.3 tataḥ kānanabhūmiṣu bhavantamanveṣṭumudyuktaṃ māṃ paramamitraṃ bandhupālo niśamyāvadat sakalaṃ dharaṇitalamapāramanveṣṭumakṣamo bhavānmanoglāniṃ vihāya tūṣṇīṃ tiṣṭhatu /
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 1, 65.1 niśamyaivaṃ sa pumānupoḍhaharṣo nirgatya kṛtāñjalir ākramya saṃjñāsaṃkucitaṃ kuñjaragātram asaktam adhyarukṣat //
DKCar, 2, 2, 3.1 nyaśāmayaṃ ca tasminnāśrame kasyaciccūtapotakasya chāyāyāṃ kamapyudvignavarṇaṃ tāpasam //
DKCar, 2, 2, 48.1 niśamyaitanniyatibalānnu tatpāṭavānnu svabuddhimāndyānnu svaniyamam anādṛtya tasyāmasau prāsajat //
DKCar, 2, 4, 172.0 atha pitarau prahṛṣṭatarau taṃ nikṛṣṭāśayaṃ niśamya bandhane niyamya tasyā dārikāyā yathārheṇa karmaṇā māṃ pāṇimagrāhayetām //
Harivaṃśa
HV, 10, 41.1 sagaraḥ svāṃ pratijñāṃ ca guror vākyaṃ niśamya ca /
HV, 13, 72.2 gatim etām apramatto mārkaṇḍeya niśāmaya //
HV, 13, 75.1 tan nibodha kuruśreṣṭha yan mayāsīn niśāmitam /
HV, 15, 44.1 mama prajvalitaṃ cakraṃ niśāmyaitat sudurjayam /
Kirātārjunīya
Kir, 1, 27.1 niśamya siddhiṃ dviṣatām apākṛtīs tatas tatastyā viniyantum akṣamā /
Kumārasaṃbhava
KumSaṃ, 5, 3.1 niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām /
Kūrmapurāṇa
KūPur, 1, 7, 28.1 niśamya bhagavān vākyaṃ śaṅkaro dharmavāhanaḥ /
KūPur, 1, 9, 70.1 sa devadevavacanaṃ niśamya kamalodbhavaḥ /
KūPur, 1, 11, 257.1 atha sā tasya vacanaṃ niśamya jagato 'raṇiḥ /
KūPur, 1, 11, 322.1 niśamya vadanāmbhojād girīndro lokapūjitaḥ /
KūPur, 1, 15, 35.1 niśamya vaiṣṇavaṃ vākyaṃ praṇamya puruṣottamam /
KūPur, 1, 15, 151.1 niśamya tāsāṃ vacanaṃ vṛṣendravaravāhanaḥ /
KūPur, 1, 15, 179.1 sa vāsudevasya vaco niśamya bhagavān haraḥ /
KūPur, 1, 16, 31.1 niśamya tasya vacanaṃ ciraṃ dhyātvā mahāsuraḥ /
KūPur, 1, 21, 29.1 niśamya tasya vacanaṃ bhrātaro 'nye manasvinaḥ /
KūPur, 1, 22, 19.1 niśamya kaṇvavadanāt prāyaścittavidhiṃ śubham /
KūPur, 2, 1, 45.1 niśamya viṣṇuvacanaṃ praṇamya vṛṣabhadhvajam /
Liṅgapurāṇa
LiPur, 1, 10, 40.3 niśamya vacanaṃ tasyās tathā hyālokya pārvatīm //
LiPur, 1, 24, 141.2 niśamyaivaṃ mahātejā mahādevena kīrtitam /
LiPur, 1, 24, 145.2 niśamya vacanaṃ tasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 30, 14.1 tato niśamya kupitastīkṣṇadaṃṣṭro bhayaṅkaraḥ /
LiPur, 1, 36, 68.1 niśamya vacanaṃ tasya brahmaṇastena nirjitaḥ /
LiPur, 1, 53, 60.1 niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ /
LiPur, 1, 64, 18.1 tato niśamya bhagavānvasiṣṭha ṛcamādarāt /
LiPur, 1, 64, 43.1 snuṣāvākyaṃ niśamyaiva vasiṣṭho bhāryayā saha /
LiPur, 1, 64, 70.1 sā niśamya vacanaṃ tadā śubhaṃ sasmitā tanayamāha vismitā /
LiPur, 1, 64, 85.2 niśamya vacanaṃ tasyāḥ śaṅkaraḥ parameśvaraḥ //
LiPur, 1, 87, 1.2 niśamya te mahāprājñāḥ kumārādyāḥ pinākinam /
LiPur, 1, 92, 185.2 niśamya vacanaṃ devī gatvā vārāṇasīṃ purīm /
LiPur, 1, 97, 16.2 niśamyāsya vacaḥ śūlī pādāṅguṣṭhena līlayā /
LiPur, 1, 98, 16.2 tato niśamya teṣāṃ vai vacanaṃ vārijekṣaṇaḥ //
LiPur, 1, 105, 7.1 tatastadā niśamya vai pinākadhṛk sureśvaraḥ /
LiPur, 1, 106, 10.1 atha sā tasya vacanaṃ niśamya jagato'raṇiḥ /
LiPur, 1, 107, 16.2 niśamya vacanaṃ māturupamanyurmahādyutiḥ //
LiPur, 1, 107, 34.1 tato niśamya vacanaṃ muneḥ kupitavatprabhuḥ /
LiPur, 2, 20, 18.2 samprekṣya bhagavānnandī niśamya vacanaṃ punaḥ /
LiPur, 2, 47, 1.2 iti niśamya kṛtāñjalayas tadā divi mahāmunayaḥ kṛtaniścayāḥ /
Matsyapurāṇa
MPur, 130, 27.1 niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā /
MPur, 131, 25.2 niśāmayadhvaṃ svapno'yaṃ mayā dṛṣṭo bhayāvahaḥ //
MPur, 136, 21.1 vidyunmāler niśamyaitanmayo vacanamūrjitam /
MPur, 137, 32.1 tridaśagaṇapate niśāmayaitattripuraniketanaṃ dānavāḥ praviṣṭāḥ /
MPur, 138, 52.1 iti suhṛdo vacanaṃ niśamya tattvaṃ taḍimāleḥ sa mayaḥ suvarṇamālī /
MPur, 139, 9.1 niśamya tanmayasyaivaṃ dānavāstripurālayāḥ /
MPur, 152, 33.1 jambho vaco viṣṇumukhānniśamya nimiśca niṣpeṣṭumiyeṣa viṣṇum /
MPur, 154, 4.1 tanniśamyābravīddaityaḥ pratīhārasya bhāṣitam /
MPur, 154, 371.2 evaṃ niśamya vacanaṃ devyā munivarāstadā //
MPur, 155, 10.1 niśamya tasyā vacanaṃ kopatīkṣṇākṣaraṃ bhavaḥ /
MPur, 171, 13.1 etadvaco niśamyaiva yayau sa diśamuttarām /
Viṣṇupurāṇa
ViPur, 1, 2, 18.2 krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya //
ViPur, 1, 4, 2.3 prajāpatipatir devo yathā tan me niśāmaya //
ViPur, 1, 11, 36.3 tan niśamya tataḥ procur munayas te parasparam //
ViPur, 1, 12, 1.2 niśamyaitad aśeṣeṇa maitreya nṛpateḥ sutaḥ /
ViPur, 1, 15, 35.2 niśamya tad vacaḥ tasyāḥ sa munir nṛpanandanāḥ /
ViPur, 1, 17, 16.2 etan niśamya daityendraḥ kopasaṃraktalocanaḥ /
ViPur, 1, 19, 42.2 niśāmaya mahābhāga praṇipatya bravīmi yat //
ViPur, 2, 1, 17.1 jambūdvīpavibhāgāṃstu teṣāṃ vipra niśāmaya /
ViPur, 2, 3, 6.1 bhāratasyāsya varṣasya nava bhedān niśāmaya /
ViPur, 2, 4, 21.2 saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ me niśāmaya //
ViPur, 2, 14, 1.2 niśamya tasyeti vacaḥ paramārthasamanvitam /
ViPur, 3, 7, 19.1 iti yamavacanaṃ niśamya pāśī yamapuruṣastam uvāca dharmarājam /
ViPur, 3, 8, 40.2 dharmamāśramiṇāṃ samyagbruvato me niśāmaya //
ViPur, 5, 11, 2.1 bho bho meghā niśamyaitadvacanaṃ vadato mama /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 35.1 sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṃ niveśya /
BhāgPur, 1, 10, 3.1 niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ /
BhāgPur, 1, 11, 17.1 niśamya preṣṭham āyāntaṃ vasudevo mahāmanāḥ /
BhāgPur, 1, 15, 32.1 niśamya bhagavanmārgaṃ saṃsthāṃ yadukulasya ca /
BhāgPur, 1, 16, 10.3 niśamya vārtām anatipriyāṃ tataḥ śarāsanaṃ saṃyugaśauṇḍirādade //
BhāgPur, 1, 18, 41.1 niśamya śaptam atadarhaṃ narendraṃ sa brāhmaṇo nātmajam abhyanandat /
BhāgPur, 2, 3, 13.2 ityabhivyāhṛtaṃ rājā niśamya bharatarṣabhaḥ /
BhāgPur, 2, 9, 7.1 niśamya tadvaktṛdidṛkṣayā diśo vilokya tatrānyadapaśyamānaḥ /
BhāgPur, 2, 9, 42.1 tuṣṭaṃ niśāmya pitaraṃ lokānāṃ prapitāmaham /
BhāgPur, 3, 6, 1.3 prasuptalokatantrāṇāṃ niśāmya gatim īśvaraḥ //
BhāgPur, 3, 9, 26.2 svasambhavaṃ niśāmyaivaṃ tapovidyāsamādhibhiḥ /
BhāgPur, 3, 12, 16.2 niśāmyāsaṃkhyaśo yūthān prajāpatir aśaṅkata //
BhāgPur, 3, 13, 1.2 niśamya vācaṃ vadato muneḥ puṇyatamāṃ nṛpa /
BhāgPur, 3, 13, 25.1 niśamya te ghargharitaṃ svakhedakṣayiṣṇu māyāmayasūkarasya /
BhāgPur, 3, 14, 1.2 niśamya kauṣāraviṇopavarṇitāṃ hareḥ kathāṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 17, 1.2 niśamyātmabhuvā gītaṃ kāraṇaṃ śaṅkayojjhitāḥ /
BhāgPur, 3, 19, 7.1 sa taṃ niśāmyāttarathāṅgam agrato vyavasthitaṃ padmapalāśalocanam /
BhāgPur, 3, 20, 8.2 harer dhṛtakroḍatanoḥ svamāyayā niśamya gor uddharaṇaṃ rasātalāt /
BhāgPur, 3, 23, 35.2 niśāmya tadyogagatiṃ saṃśayaṃ pratyapadyata //
BhāgPur, 3, 25, 12.2 iti svamātur niravadyam īpsitaṃ niśamya puṃsām apavargavardhanam /
BhāgPur, 3, 33, 1.2 evaṃ niśamya kapilasya vaco janitrī sā kardamasya dayitā kila devahūtiḥ /
BhāgPur, 4, 3, 13.1 kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate /
BhāgPur, 4, 4, 32.1 teṣām āpatatāṃ vegaṃ niśāmya bhagavān bhṛguḥ /
BhāgPur, 4, 8, 15.2 niśamya tatpauramukhān nitāntaṃ sā vivyathe yad gaditaṃ sapatnyā //
BhāgPur, 4, 10, 29.2 niśamya tasya munayaḥ śam āśaṃsansamāgatāḥ //
BhāgPur, 4, 10, 30.3 yannāmadheyamabhidhāya niśamya cāddhā loko 'ñjasā tarati dustaramaṅga mṛtyum //
BhāgPur, 4, 12, 28.2 niśamya vaikuṇṭhaniyojyamukhyayormadhucyutaṃ vācamurukramapriyaḥ /
BhāgPur, 4, 13, 1.2 niśamya kauṣāraviṇopavarṇitaṃ dhruvasya vaikuṇṭhapadādhirohaṇam /
BhāgPur, 4, 17, 12.2 pṛthuḥ prajānāṃ karuṇaṃ niśamya paridevitam /
BhāgPur, 4, 17, 14.1 pravepamānā dharaṇī niśāmyodāyudhaṃ ca tam /
BhāgPur, 4, 19, 34.1 māsminmahārāja kṛthāḥ sma cintāṃ niśāmayāsmadvaca ādṛtātmā /
BhāgPur, 4, 27, 27.1 kālakanyoditavaco niśamya yavaneśvaraḥ /
BhāgPur, 8, 7, 45.1 niśamya karma tacchambhor devadevasya mīḍhuṣaḥ /
BhāgPur, 10, 1, 14.2 evaṃ niśamya bhṛgunandana sādhuvādaṃ vaiyāsakiḥ sa bhagavānatha viṣṇurātam /
BhāgPur, 10, 1, 21.1 giraṃ samādhau gagane samīritāṃ niśamya vedhāstridaśānuvāca ha /
Bhāratamañjarī
BhāMañj, 1, 50.2 tanniśamyābravīt pauṣyas toṣād abhyāgatapriyaḥ /
BhāMañj, 1, 236.1 niśamyaitanmahībhartuḥ provāca munikanyakā /
BhāMañj, 1, 279.2 niśamya putramādāya cakāra bharatādhipam //
BhāMañj, 1, 346.1 niśamya śāpaṃ rājātha bhṛgusūnuḥ prasāditaḥ /
BhāMañj, 1, 421.1 vasubhāryā niśamyeti taṃ prāha dayitaṃ priyā /
BhāMañj, 1, 449.2 niśamya tatpratijñāṃ sa lajjānatamukho 'bhavat //
BhāMañj, 1, 691.1 iti duryodhanavaco niśamyākulite jane /
BhāMañj, 1, 813.1 sā niśamya kṛpāviṣṭā bhīmamūce puraḥsthitam /
BhāMañj, 1, 840.1 tanniśamya vacaḥ kuntī jñātvā bhīmaparākramam /
BhāMañj, 1, 895.1 īrṣyālostasya tadvākyaṃ niśamya vijayo 'bravīt /
BhāMañj, 1, 1220.1 nāradeneti kathitaṃ niśamya pāṇḍunandanāḥ /
BhāMañj, 5, 86.1 ityuktaṃ madrarājena niśamya vijayaiṣiṇā /
BhāMañj, 5, 613.1 etadgurorniśamyāhaṃ vacanaṃ karuṇānidheḥ /
BhāMañj, 6, 85.1 niśamya tatpunaḥ pārthaḥ papraccha madhusūdanam /
BhāMañj, 6, 187.2 kṣubhyatkṣayāmbudharabhairavabhīmanādaṃ bhīmaṃ niśamya bhayamāvirabhūdbhaṭānām //
BhāMañj, 7, 33.1 droṇena yudhyamānānāṃ niśamya śvetavāhanaḥ /
BhāMañj, 10, 21.1 udatiṣṭhanniśamyaitatpārthavākyaṃ nṛpaḥ krudhā /
BhāMañj, 13, 307.1 iti devagurorvākyaṃ niśamya sa mahīpatiḥ /
BhāMañj, 13, 387.1 guruṇā kathitaṃ śrīmānniśamyaitatpuraṃdaraḥ /
BhāMañj, 13, 462.2 niśamyotphullanayanaḥ sādaraṃ tamapūjayat //
BhāMañj, 13, 602.2 viśvāmitro niśamyaitattamūce durbalasvaraḥ //
BhāMañj, 13, 613.1 dharmasūnurniśamyaitadbhīṣmaṃ papraccha vismitaḥ /
BhāMañj, 13, 905.1 niśamyaitatsahasrākṣo virato 'marṣasāhasāt /
BhāMañj, 13, 976.1 dyumatseno niśamyeti prāha daṇḍyān adaṇḍayan /
BhāMañj, 13, 985.1 syūmaraśmirniśamyaitatprovāca kriyayā punaḥ /
BhāMañj, 13, 991.3 niśamya kuryātko nāma na dharmopārjane matim //
BhāMañj, 13, 1118.1 karmamūlaṃ niśamyātha nṛṇāṃ sukṛtaduṣkṛtam /
BhāMañj, 13, 1141.1 ityādi mithilendrasya niśamya viśadaṃ vacaḥ /
BhāMañj, 13, 1168.1 nāradeneti kathitaṃ niśamya vyāsanandanaḥ /
BhāMañj, 13, 1340.1 yathārthamiti tenoktaṃ niśamya vibudhādhipaḥ /
BhāMañj, 13, 1429.1 etadaṅgirasā proktaṃ niśamya kila gautamaḥ /
BhāMañj, 14, 130.1 karuṇārdro niśamyaitadbhagavānbhūtabhāvanaḥ /
BhāMañj, 14, 146.1 bhrātastvayi samāyāte tvannāmaiva niśamya me /
BhāMañj, 17, 14.1 dharmasūnurniśamyaitad anāvṛttamukho 'vadat /
BhāMañj, 18, 34.2 niśamya śaunakamukhāstasthurānandanirbharāḥ //
BhāMañj, 19, 26.1 niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān /
Garuḍapurāṇa
GarPur, 1, 4, 5.2 krīḍato bālakasyeva ceṣṭāstasya niśāmaya //
Hitopadeśa
Hitop, 4, 91.1 tatas tadvacanaṃ niśamya prabuddha iva kauṇḍinya utthāyābravīt /
Kathāsaritsāgara
KSS, 1, 3, 26.1 tatsadā dehi viprebhyo yenāyānti niśamya te /
KSS, 1, 5, 100.1 rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ /
KSS, 3, 3, 170.1 etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ /
KSS, 4, 2, 59.1 evaṃ niśamya śāpāntam uktvā śarve tirohite /
KSS, 4, 2, 171.1 itthaṃ niśamya jīmūtavāhanāt prītamānasaḥ /
KSS, 4, 3, 88.2 tāni skhalanti dadato vadataśca tasya dṛṣṭvā niśamya ca padāni pitā tutoṣa //
KSS, 5, 1, 147.1 tan niśamya ca tenoṣṭhapuṭonnamanasaṃjñayā /
KSS, 5, 2, 298.1 iti rahasi niśamya viṣṇudattāt sarasakathāprakaraṃ sa śaktidevaḥ /
KSS, 5, 3, 131.1 ityetad vaṇijastasmācchaktidevo niśamya saḥ /
Skandapurāṇa
SkPur, 18, 41.2 niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 4.1 teṣāṃ tadāsau vacanaṃ niśamya provāca sūtastu munīṃstadānīm /
ŚivaPur, Dharmasaṃhitā, 4, 10.1 gaurī harāt tadvacanaṃ niśamya vihasyamānā pramumoca netre /
ŚivaPur, Dharmasaṃhitā, 4, 14.1 gaurī tato bharttṛvaco niśamya kāruṇyabhāvāt sahitā sakhībhiḥ /
ŚivaPur, Dharmasaṃhitā, 4, 23.1 etadbhavastadvacanaṃ niśamya kṛpākaro daityanṛpasya tuṣṭaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 35.2 tasyaitadīdṛgvacanaṃ niśamya daityendra tuṣṭo'smi labhasva sarvam //
Devīmāhātmya
Devīmāhātmya, 1, 1.3 niśāmaya tadutpattiṃ vistarād gadato mama //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 45.1 tato bhṛgus tan niśamya yayau putraniketanam /
Haribhaktivilāsa
HBhVil, 1, 107.2 tan niśamyātha munayo vismitā muktasaṃśayāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 8.1 sa niśamya vacastasya utthitaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 11.1 niśamya tadvākyamathābabhāṣe brahmā samāśvāsya surādisaṅghān //
SkPur (Rkh), Revākhaṇḍa, 16, 23.1 idaṃ mahatpuṇyatamaṃ variṣṭhaṃ stotraṃ niśamyeha gatiṃ labhante /
SkPur (Rkh), Revākhaṇḍa, 83, 19.1 gandhavāhasuto 'pyevaṃ nandinoktaṃ niśamya ca /
SkPur (Rkh), Revākhaṇḍa, 198, 111.2 evaṃ niśamya vacanaṃ gauryā dvijavarottamaḥ /