Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 29, 2.2 sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ //
Rām, Ay, 29, 7.2 raśanāṃ cādhunā sītā dātum icchati te sakhe //
Rām, Ay, 44, 9.1 tatra rājā guho nāma rāmasyātmasamaḥ sakhā /
Rām, Ay, 63, 5.1 sa tair mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ /
Rām, Ay, 63, 6.1 tam abravīt priyasakho bharataṃ sakhibhir vṛtam /
Rām, Ay, 63, 6.2 suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase //
Rām, Ay, 78, 5.1 bhartā caiva sakhā caiva rāmo dāśarathir mama /
Rām, Ay, 78, 11.2 kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā //
Rām, Ay, 79, 2.1 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe /
Rām, Ay, 81, 16.1 na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā /
Rām, Ār, 40, 11.2 kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ //
Rām, Ki, 6, 11.2 ānayasva sakhe śīghraṃ kimarthaṃ pravilambase //
Rām, Ki, 7, 17.1 eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe /
Rām, Ki, 8, 2.2 upapannaguṇopetaḥ sakhā yasya bhavān mama //
Rām, Ki, 8, 39.2 duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ //
Rām, Ki, 8, 39.2 duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ //
Rām, Ki, 9, 19.3 śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe //
Rām, Ki, 11, 51.1 ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe /
Rām, Ki, 13, 14.1 kim etaj jñātum icchāmi sakhe kautūhalaṃ mama /
Rām, Ki, 38, 5.1 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn /
Rām, Ki, 51, 6.1 vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ /
Rām, Ki, 55, 20.2 tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham /
Rām, Su, 32, 34.1 rāmasya ca sakhā devi sugrīvo nāma vānaraḥ /
Rām, Su, 56, 13.1 pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ /
Rām, Yu, 28, 34.2 ātmanā pañcamaścāyaṃ sakhā mama vibhīṣaṇaḥ //
Rām, Yu, 40, 46.1 ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ /
Rām, Yu, 40, 56.1 sakhe rāghava dharmajña ripūṇām api vatsala /
Rām, Yu, 61, 27.1 nānyo vikramaparyāptastvam eṣāṃ paramaḥ sakhā /
Rām, Yu, 113, 5.2 bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā //
Rām, Yu, 113, 21.1 sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ /
Rām, Utt, 13, 29.2 tapasā nirjitatvāddhi sakhā bhava mamānagha //
Rām, Utt, 35, 10.1 hanūmān yadi me na syād vānarādhipateḥ sakhā /
Rām, Utt, 46, 16.2 sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ //