Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 202.1 vasuścediṣu rājābhūtsārvabhaumaḥ sakhā hareḥ /
BhāMañj, 1, 623.2 na lajjase kathaṃ rājā tava bhikṣābhujaḥ sakhā //
BhāMañj, 1, 697.2 rājaputraḥ sakhā pūrvaṃ mamābhūtpṛṣatātmajaḥ //
BhāMañj, 1, 907.1 gṛhāṇa cākṣuṣīṃ vidyāṃ prāṇadastvaṃ sakhā mama /
BhāMañj, 1, 1329.1 takṣako nivasatyatra śakrasya dayitaḥ sakhā /
BhāMañj, 5, 390.1 mātaliḥ surarājyasya yuddheṣu dayitaḥ sakhā /
BhāMañj, 5, 402.1 savyetaraṃ vaha sakhe bāhuṃ me balināṃ vara /
BhāMañj, 5, 446.2 aśvasaṃpūraṇaṃ kanyāṃ dehyenāṃ gurave sakhe //
BhāMañj, 5, 546.2 gograhe vā sakhā kaścitko bhavenme bhavadvidhaḥ //
BhāMañj, 6, 122.1 bhūyo 'pi me śṛṇu sakhe prītyā yatpratibodhyase /
BhāMañj, 6, 169.1 yukto 'pi satataṃ divyasaṃpadā mā śucaḥ sakhe /
BhāMañj, 6, 176.1 yathoktasevī niḥsaṅgaḥ kuru karma nijaṃ sakhe /
BhāMañj, 6, 394.1 vaikartanastamavadatkriyatāṃ madvacaḥ sakhe /
BhāMañj, 7, 372.1 sa te guruḥ sakhā bandhuḥ kirīṭī śatrumadhyagaḥ /
BhāMañj, 7, 524.1 hantā śiṣyasya sakhyuśca kṛttahastaḥ kṛto yadi /
BhāMañj, 7, 657.1 atrāntare rākṣasendro bakasya dayitaḥ sakhā /
BhāMañj, 7, 688.1 śrutvaitadabravītkṛṣṇo jitaḥ karṇo 'dhunā sakhe /
BhāMañj, 7, 756.2 pituḥ sakhā kimetena gahanā vīravṛttayaḥ //
BhāMañj, 10, 36.1 sa bhūmikaṃ tataḥ prāyādbalī yatrāpsaraḥsakhā /
BhāMañj, 13, 194.1 sakhā duryodhanasyāyaṃ cārvāko nāma rākṣasaḥ /
BhāMañj, 13, 546.2 bhṛśamutkaṇṭhitāṃ prāptaḥ sakhe nirgamyatāmitaḥ //
BhāMañj, 13, 1301.1 purā vane śūdramuner brahmarṣir abhavat sakhā /