Occurrences

Gopathabrāhmaṇa
Vaitānasūtra
Śatapathabrāhmaṇa
Ṛgveda
Kathāsaritsāgara

Gopathabrāhmaṇa
GB, 2, 3, 6, 7.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīr ity ātmānaṃ pratyabhimṛśati //
Vaitānasūtra
VaitS, 3, 9, 18.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 16.2 yad vai jñātaye vā sakhye vā niṣkevalyaṃ cikīrṣati tira ivaitena bobhavat /
Ṛgveda
ṚV, 1, 26, 3.2 sakhā sakhye vareṇyaḥ //
ṚV, 1, 94, 6.2 viśvā vidvāṁ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 165, 11.2 indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyas tanve tanūbhiḥ //
ṚV, 2, 35, 12.1 asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ /
ṚV, 3, 18, 1.1 bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ /
ṚV, 5, 29, 7.1 sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni /
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 2.1 sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra /
ṚV, 7, 67, 7.1 eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme /
ṚV, 8, 48, 4.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ //
ṚV, 9, 104, 5.2 sakheva sakhye gātuvittamo bhava //
ṚV, 9, 105, 5.2 sakheva sakhye naryo ruce bhava //
ṚV, 10, 117, 4.1 na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ /
Kathāsaritsāgara
KSS, 4, 2, 163.2 sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum //