Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 76, 7.2 sampūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām //
Rām, Ay, 7, 3.1 patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām /
Rām, Ay, 30, 2.2 mālādāmabhir āsakte sītayā samalaṃkṛte //
Rām, Ay, 111, 9.1 sampravṛttā niśā sīte nakṣatrasamalaṃkṛtā /
Rām, Ay, 111, 12.1 sā tadā samalaṃkṛtya sītā surasutopamā /
Rām, Su, 1, 4.2 svabhāvavihitaiścitrair dhātubhiḥ samalaṃkṛtam //
Rām, Su, 1, 159.2 vimānaiḥ saṃpatadbhiśca vimalaiḥ samalaṃkṛte //
Rām, Su, 2, 51.2 laṅkām uddyotayāmāsuḥ sarvataḥ samalaṃkṛtām //
Rām, Su, 7, 13.2 kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam //
Rām, Su, 12, 34.3 kānanaiḥ kṛtrimaiścāpi sarvataḥ samalaṃkṛtām //
Rām, Su, 13, 2.2 divyagandharasopetāṃ sarvataḥ samalaṃkṛtām //
Rām, Yu, 30, 23.1 yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ /
Rām, Yu, 41, 26.1 rathaiḥ kavacinastvanye dhvajaiśca samalaṃkṛtaiḥ /
Rām, Yu, 67, 12.2 śaraiścandrārdhacandraiśca sa rathaḥ samalaṃkṛtaḥ //
Rām, Yu, 67, 13.2 babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ //
Rām, Yu, 75, 2.1 udyatāyudhanistriṃśo rathe tu samalaṃkṛte /
Rām, Yu, 109, 23.1 pāṇḍurābhiḥ patākābhir dhvajaiśca samalaṃkṛtam /
Rām, Utt, 83, 12.2 nāsmaraṃstādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam //
Rām, Utt, 85, 2.2 apūrvāṃ pāṭhyajātiṃ ca geyena samalaṃkṛtām //