Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Śyainikaśāstra
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 1, 4.5 atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 3, 7.6 dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 7, 6.2 dadarśārāmiko buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 3.2 dadarśa sa puruṣo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 5.5 adrākṣīt sa brāhmaṇa indradhvajaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
AvŚat, 22, 1.5 dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 23, 3.3 athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 3.2 iti hi bhikṣava evaṃguṇasamanvāgate siṃhāsane niṣadya bodhisattvastāṃ mahatīṃ devaparṣadamāmantrayate sma vyavalokayata mārṣā bodhisattvasya kāyaṃ śatapuṇyalakṣaṇasamalaṃkṛtam /
LalVis, 6, 48.3 upariṣṭācca kūṭāgārasamalaṃkṛtaḥ /
LalVis, 7, 25.4 devaiśca tathā tadvanaṃ samalaṃkṛtamabhūt tadyathāpi nāma miśrakāvanaṃ devānāṃ samalaṃkṛtam //
LalVis, 7, 25.4 devaiśca tathā tadvanaṃ samalaṃkṛtamabhūt tadyathāpi nāma miśrakāvanaṃ devānāṃ samalaṃkṛtam //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 83.13 aśītirathasahasrāṇi ucchritachatradhvajapatākākiṅkiṇījālasamalaṃkṛtāni bodhisattvasya pṛṣṭhato 'nugacchanti sma /
LalVis, 7, 83.16 yasmiṃśca varapravararathe bodhisattvaḥ samabhirūḍho 'bhūt sa kāmāvacarairdevair anekairmahāvyūhaiḥ samalaṃkṛto 'bhūt /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 8, 2.9 samalaṃkriyantāṃ puravaradvārāṇi /
LalVis, 9, 2.2 tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 8.1 tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūd udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam /
Mahābhārata
MBh, 1, 42, 17.1 teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām /
MBh, 1, 68, 13.19 kailāsaśikharākārair gopuraiḥ samalaṃkṛtām /
MBh, 1, 105, 7.43 dadau tāṃ samalaṃkṛtya svasāraṃ kauravarṣabhe /
MBh, 1, 118, 8.2 śibikāṃ samalaṃcakrur vāsasācchādya sarvaśaḥ /
MBh, 1, 118, 11.2 sarvavāditranādaiśca samalaṃcakrire tataḥ //
MBh, 1, 176, 30.1 vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam /
MBh, 1, 177, 6.2 samavetau mahātmānau tvadarthe samalaṃkṛtau //
MBh, 1, 210, 9.2 puruṣāḥ samalaṃcakrur upajahruśca bhojanam //
MBh, 2, 2, 9.4 kartukāmaḥ śucir bhūtvā snātavān samalaṃkṛtaḥ /
MBh, 2, 5, 76.1 kaccid darśayase nityaṃ manuṣyān samalaṃkṛtān /
MBh, 3, 50, 11.1 atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtām /
MBh, 3, 77, 13.1 dhanenānena vaidarbhī jitena samalaṃkṛtā /
MBh, 3, 107, 9.2 sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃkṛtam //
MBh, 3, 157, 35.2 kāñcanaiḥ sphāṭikākārair veśmabhiḥ samalaṃkṛtam //
MBh, 3, 164, 42.2 divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām //
MBh, 3, 179, 13.2 nadīḥ puṣkariṇīścaiva dadṛśuḥ samalaṃkṛtāḥ //
MBh, 3, 221, 7.1 jambhakair yakṣarakṣobhiḥ sragvibhiḥ samalaṃkṛtaḥ /
MBh, 4, 32, 49.1 kumārāḥ samalaṃkṛtya paryāgacchantu me purāt /
MBh, 5, 81, 15.2 candrasūryaprakāśābhyāṃ cakrābhyāṃ samalaṃkṛtam //
MBh, 5, 87, 6.1 kṛṣṇasaṃmānanārthaṃ ca nagaraṃ samalaṃkṛtam /
MBh, 5, 92, 6.1 kṛtodakāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ /
MBh, 5, 149, 59.1 hṛṣṭāstuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ /
MBh, 5, 192, 7.2 gopayāmāsa rājendra sarvataḥ samalaṃkṛtam //
MBh, 5, 193, 33.1 tat sthānaṃ tasya dṛṣṭvā tu sarvataḥ samalaṃkṛtam /
MBh, 5, 196, 12.2 yathaiva hāstinapuraṃ dvitīyaṃ samalaṃkṛtam //
MBh, 6, 66, 9.1 kavacopahitair gātrair hastaiśca samalaṃkṛtaiḥ /
MBh, 6, 92, 74.2 kᄆptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ //
MBh, 7, 87, 55.1 pītopavṛttān snātāṃśca jagdhānnān samalaṃkṛtān /
MBh, 7, 87, 63.1 kṛtasvastyayano vipraiḥ kavacī samalaṃkṛtaḥ /
MBh, 7, 121, 13.3 sāratheśca śiraḥ kāyād dhvajaṃ ca samalaṃkṛtam //
MBh, 8, 14, 50.2 kᄆptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ /
MBh, 8, 27, 57.2 ekatūṇīśayaḥ patrī sudhautaḥ samalaṃkṛtaḥ //
MBh, 8, 31, 25.1 sādibhiḥ syandanair nāgair adhikaṃ samalaṃkṛtaiḥ /
MBh, 11, 16, 22.2 aṅgadair hastakeyūraiḥ sragbhiśca samalaṃkṛtam //
MBh, 12, 38, 37.1 te pañca ratham āsthāya bhrātaraḥ samalaṃkṛtāḥ /
MBh, 12, 38, 42.1 tato rathāśca bahulā nāgāśca samalaṃkṛtāḥ /
MBh, 12, 38, 45.2 nagaraṃ rājamārgaśca yathāvat samalaṃkṛtam //
MBh, 12, 39, 2.1 sa rājamārgaḥ śuśubhe samalaṃkṛtacatvaraḥ /
MBh, 12, 112, 28.2 kṛtī cāmoghakartāsi bhāvyaiśca samalaṃkṛtaḥ //
MBh, 12, 149, 60.2 imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam /
MBh, 12, 165, 10.1 tataḥ sahasraṃ viprāṇāṃ viduṣāṃ samalaṃkṛtam /
MBh, 12, 167, 1.3 ratnair gandhaiśca bahubhir vastraiśca samalaṃkṛtām //
MBh, 13, 2, 33.1 tatastāṃ samalaṃkṛtya kanyām ahatavāsasam /
MBh, 13, 4, 19.2 dadau tāṃ samalaṃkṛtya kanyāṃ bhṛgusutāya vai //
MBh, 13, 14, 36.1 acintyaṃ manasāpyanyaiḥ sarobhiḥ samalaṃkṛtam /
MBh, 13, 14, 107.2 jāmbūnadena dāmnā ca sarvataḥ samalaṃkṛtam //
MBh, 13, 80, 22.2 saṃtānakavanaiḥ phullair vṛkṣaiśca samalaṃkṛtāḥ //
MBh, 13, 106, 20.3 sapta cānyāni yuktāni vājibhiḥ samalaṃkṛtaiḥ //
MBh, 13, 110, 75.2 dvātriṃśad rūpadhāriṇyo madhurāḥ samalaṃkṛtāḥ //
MBh, 14, 50, 8.2 vividhābhis tathādbhiś ca satataṃ samalaṃkṛtam //
MBh, 14, 69, 14.2 veśmāni samalaṃcakruḥ paurāścāpi janādhipa //
MBh, 14, 73, 3.1 rathino baddhatūṇīrāḥ sadaśvaiḥ samalaṃkṛtaiḥ /
Rāmāyaṇa
Rām, Bā, 76, 7.2 sampūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām //
Rām, Ay, 7, 3.1 patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām /
Rām, Ay, 30, 2.2 mālādāmabhir āsakte sītayā samalaṃkṛte //
Rām, Ay, 111, 9.1 sampravṛttā niśā sīte nakṣatrasamalaṃkṛtā /
Rām, Ay, 111, 12.1 sā tadā samalaṃkṛtya sītā surasutopamā /
Rām, Su, 1, 4.2 svabhāvavihitaiścitrair dhātubhiḥ samalaṃkṛtam //
Rām, Su, 1, 159.2 vimānaiḥ saṃpatadbhiśca vimalaiḥ samalaṃkṛte //
Rām, Su, 2, 51.2 laṅkām uddyotayāmāsuḥ sarvataḥ samalaṃkṛtām //
Rām, Su, 7, 13.2 kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam //
Rām, Su, 12, 34.3 kānanaiḥ kṛtrimaiścāpi sarvataḥ samalaṃkṛtām //
Rām, Su, 13, 2.2 divyagandharasopetāṃ sarvataḥ samalaṃkṛtām //
Rām, Yu, 30, 23.1 yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ /
Rām, Yu, 41, 26.1 rathaiḥ kavacinastvanye dhvajaiśca samalaṃkṛtaiḥ /
Rām, Yu, 67, 12.2 śaraiścandrārdhacandraiśca sa rathaḥ samalaṃkṛtaḥ //
Rām, Yu, 67, 13.2 babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ //
Rām, Yu, 75, 2.1 udyatāyudhanistriṃśo rathe tu samalaṃkṛte /
Rām, Yu, 109, 23.1 pāṇḍurābhiḥ patākābhir dhvajaiśca samalaṃkṛtam /
Rām, Utt, 83, 12.2 nāsmaraṃstādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam //
Rām, Utt, 85, 2.2 apūrvāṃ pāṭhyajātiṃ ca geyena samalaṃkṛtām //
Saṅghabhedavastu
SBhedaV, 1, 136.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ mūrdhnā jāto iti mūrdhnāto mūrdhnāta iti saṃjñodapādi //
SBhedaV, 1, 148.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇād ūror jātaś cāruś cārur iti saṃjñā udapādi //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Divyāvadāna
Divyāv, 2, 512.0 tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkṛtam āmuktapaṭṭadāmakalāpaṃ nānāpuṣpābhikīrṇaṃ ramaṇīyam //
Divyāv, 2, 539.0 adrākṣustā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 2, 580.0 adrākṣīt sa ṛṣirbhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavat yāvat samantato bhadrakam //
Divyāv, 4, 4.0 adrākṣīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 6, 8.0 sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 6, 37.0 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 11, 10.1 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Kūrmapurāṇa
KūPur, 1, 45, 13.2 svarṇastambhasahasraiśca sarvataḥ samalaṃkṛtam //
KūPur, 1, 46, 5.2 nadī nānāvidhaiḥ padmairanekaiḥ samalaṃkṛtā //
KūPur, 1, 47, 51.2 śubhrāstaraṇasaṃyuktaṃ vicitraiḥ samalaṃkṛtam //
KūPur, 2, 38, 33.1 narmadāyāṃ jalaṃ puṇyaṃ phenormisamalaṃkṛtam /
KūPur, 2, 43, 34.1 tato gajakulonnādās taḍidbhiḥ samalaṃkṛtāḥ /
Liṅgapurāṇa
LiPur, 1, 46, 1.3 samudraiḥ saptabhiścaiva sarvataḥ samalaṃkṛtā //
LiPur, 1, 92, 41.1 kamalotpalapuṣpāḍhyaiḥ sarobhiḥ samalaṃkṛte /
Matsyapurāṇa
MPur, 117, 14.2 ratnairyasya samutpannaistrailokyaṃ samalaṃkṛtam //
MPur, 135, 6.2 vimānaiśca patākābhirdhvajaiśca samalaṃkṛtam //
MPur, 139, 26.2 viśeṣakaṃ cārutaraṃ karoti tenānanaṃ svaṃ samalaṃkaroti //
Nāṭyaśāstra
NāṭŚ, 2, 80.2 sasālabhañjikābhiśca samantātsamalaṃkṛtam //
NāṭŚ, 2, 102.2 caturaśraṃ samatalaṃ vedikāsamalaṃkṛtam //
Suśrutasaṃhitā
Su, Śār., 2, 25.4 tataḥ śuddhasnātāṃ caturthe 'hanyahatavāsaḥsamalaṃkṛtāṃ kṛtamaṅgalasvastivācanāṃ bhartāraṃ darśayet /
Śatakatraya
ŚTr, 1, 19.2 vāṇyekā samalaṃkaroti puruṣaṃ yā saṃskṛtā dhāryate kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 35.1 tasyāham abjakuliśāṅkuśaketuketaiḥ śrīmatpadairbhagavataḥ samalaṃkṛtāṅgī /
BhāgPur, 3, 1, 18.2 anantaliṅgaiḥ samalaṃkṛteṣu cacāra tīrthāyataneṣv ananyaḥ //
BhāgPur, 4, 21, 3.2 tarupallavamālābhiḥ sarvataḥ samalaṃkṛtam //
BhāgPur, 10, 1, 32.1 dāsīnāṃ sukumārīṇāṃ dve śate samalaṃkṛte /
BhāgPur, 10, 5, 3.1 dhenūnāṃ niyute prādādviprebhyaḥ samalaṃkṛte /
Garuḍapurāṇa
GarPur, 1, 61, 11.2 aśvinī revatī citrā dhaniṣṭhā samalaṃkṛtau //
Skandapurāṇa
SkPur, 13, 88.2 tatpuṣpasaṃcayamayairvāsobhiḥ samalaṃkṛtā //
Śyainikaśāstra
Śyainikaśāstra, 7, 7.2 kṛtāhnikaḥ sukusumairyathāvatsamalaṃkṛtaḥ //
Haribhaktivilāsa
HBhVil, 5, 192.2 mukulavisararamyarūḍharomodgamasamalaṃkṛtagānavallarīṇām //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 32.1 sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ //
SDhPS, 11, 32.1 tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante sma ratnavṛkṣaiśca citrāṇi saṃdṛśyante sma dūṣyapaṭṭadāmasamalaṃkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni //
SDhPS, 11, 225.2 sūkṣmaṃ śarīraṃ dvātriṃśallakṣaṇaiḥ samalaṃkṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 95, 10.1 dadhnā śarkarayā yuktaṃ ghṛtena samalaṃkṛtam /
SkPur (Rkh), Revākhaṇḍa, 108, 4.2 karṇikākesaropetaṃ patraiśca samalaṃkṛtam //
SkPur (Rkh), Revākhaṇḍa, 206, 4.1 tatra tīrthe tu yaḥ kanyāṃ dadāti samalaṃkṛtām /