Occurrences

Baudhāyanadharmasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Āryāsaptaśatī

Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 16.1 nisṛṣṭāyāṃ hute vāpi yasyai bhartā mriyeta saḥ /
Arthaśāstra
ArthaŚ, 2, 12, 21.1 stenam anisṛṣṭopajīvinaṃ ca baddhaṃ karma kārayet daṇḍopakāriṇaṃ ca //
ArthaŚ, 2, 12, 32.1 vilavaṇam uttamaṃ daṇḍaṃ dadyād anisṛṣṭopajīvī cānyatra vānaprasthebhyaḥ //
ArthaŚ, 4, 2, 23.1 yannisṛṣṭam upajīveyustad eṣāṃ divasasaṃjātaṃ saṃkhyāya vaṇik sthāpayet //
Buddhacarita
BCar, 8, 48.1 yataśca vāso vanavāsasaṃmataṃ nisṛṣṭamasmai samaye divaukasā /
Mahābhārata
MBh, 1, 185, 22.2 pāñcālarājena sutā nisṛṣṭā svadharmadṛṣṭena yathānukāmam //
MBh, 2, 60, 42.1 dyūte 'dvitīyaḥ śakunir nareṣu kuntīsutastena nisṛṣṭakāmaḥ /
MBh, 2, 60, 43.3 dyūtapriyair nātikṛtaprayatnaḥ kasmād ayaṃ nāma nisṛṣṭakāmaḥ //
MBh, 2, 62, 37.1 dharmarājanisṛṣṭastu siṃhaḥ kṣudramṛgān iva /
MBh, 3, 84, 10.1 nisṛṣṭa iva kālena yugāntajvalano yathā /
MBh, 3, 129, 3.2 yatreṣṭvā daśa padmāni sadasyebhyo nisṛṣṭavān //
MBh, 3, 133, 2.2 panthā ayaṃ te 'dya mayā nisṛṣṭo yenecchase tena kāmaṃ vrajasva /
MBh, 3, 133, 17.2 tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir jale sarvān majjayatīti naḥ śrutam //
MBh, 3, 134, 28.3 ajaiṣīr yad bandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo 'dya bandī //
MBh, 3, 236, 5.2 dharmarājanisṛṣṭas tu dhārtarāṣṭraḥ suyodhanaḥ /
MBh, 3, 261, 21.1 satyapratijña yanme tvaṃ kāmam ekaṃ nisṛṣṭavān /
MBh, 5, 3, 22.2 nisṛṣṭaṃ dhṛtarāṣṭreṇa rājyaṃ prāpnotu pāṇḍavaḥ //
MBh, 5, 10, 38.1 savajram atha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān /
MBh, 8, 65, 19.2 mayā nisṛṣṭena sudarśanena vajreṇa śakro namucer ivāreḥ //
MBh, 9, 60, 34.2 tvayā nisṛṣṭena hataḥ śaineyena durātmanā //
MBh, 12, 7, 38.1 mayā nisṛṣṭaṃ pāpaṃ hi parigraham abhīpsatā /
MBh, 12, 63, 7.2 tathā viprasyāśramāḥ sarva eva purā rājan brahmaṇā vai nisṛṣṭāḥ //
MBh, 12, 162, 23.2 ye carantyanabhīmānā nisṛṣṭārthavibhūṣaṇāḥ /
MBh, 12, 192, 59.2 tanmannisṛṣṭaṃ gṛhṇīṣva bhava satye sthiro 'pi ca //
MBh, 12, 192, 80.2 yadi vipra nisṛṣṭaṃ te japyasya phalam uttamam /
MBh, 12, 202, 12.1 svayaṃbhūstān uvācedaṃ nisṛṣṭo 'tra vidhir mayā /
MBh, 12, 273, 54.3 yathānisṛṣṭaṃ taṃ deśam agacchad devaśāsanāt //
Manusmṛti
ManuS, 8, 414.1 na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate /
Rāmāyaṇa
Rām, Ay, 31, 33.1 puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām /
Rām, Ay, 31, 34.1 mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām /
Rām, Ay, 71, 6.1 tāta yasmin nisṛṣṭo 'haṃ tvayā bhrātari rāghave /
Rām, Su, 61, 4.2 vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ //
Rām, Yu, 11, 27.2 parākṣyakārī smṛtimānnisṛṣṭātmā suhṛtsu ca //
Rām, Yu, 15, 14.1 tato nisṛṣṭā rāmeṇa sarvato hariyūthapāḥ /
Rām, Yu, 75, 15.1 te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ /
Saundarānanda
SaundĀ, 13, 15.2 bhaikṣāṅgānāṃ nisṛṣṭānāṃ niyatānāṃ pratigrahāt //
Kāmasūtra
KāSū, 5, 1, 11.11 mitreṣu nisṛṣṭabhāva iti teṣvapekṣā /
KāSū, 6, 2, 7.1 nisṛṣṭabhāvaḥ samānavṛttiḥ prayojanakārī nirāśaṅko nirapekṣo 'rtheṣv iti saktalakṣaṇāni //
Kātyāyanasmṛti
KātySmṛ, 1, 469.2 nisṛṣṭāḥ kṛtyakaraṇe guruṇā yadi gacchatā //
KātySmṛ, 1, 470.1 nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ /
KātySmṛ, 1, 911.2 prītyā nisṛṣṭam api cet pratidāpyaḥ sa tadbalāt //
KātySmṛ, 1, 917.2 jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ //
Kūrmapurāṇa
KūPur, 1, 2, 35.2 sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ /
KūPur, 1, 14, 44.1 anye sahasraśo rudrā nisṛṣṭāstena dhīmatā /
KūPur, 1, 15, 132.1 tato 'ndhakanisṛṣṭāste śataśo 'tha sahasraśaḥ /
Matsyapurāṇa
MPur, 128, 59.1 sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ /
MPur, 128, 67.2 sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 18.0 tad yathā nisṛṣṭaṃ visṛṣṭam atisṛṣṭamiti //
PABh zu PāśupSūtra, 4, 7.1, 19.0 tatra sanimittaṃ parityaktamannaṃ pānaṃ vā tan nisṛṣṭam //
Viṣṇupurāṇa
ViPur, 3, 11, 55.2 tṛptyarthamannaṃ hi mayā nisṛṣṭaṃ teṣām idaṃ te muditā bhavantu //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 22.2 dhyātur manaḥśamalaśailanisṛṣṭavajraṃ dhyāyec ciraṃ bhagavataś caraṇāravindam //
BhāgPur, 3, 28, 31.1 tasyāvalokam adhikaṃ kṛpayātighoratāpatrayopaśamanāya nisṛṣṭam akṣṇoḥ /
BhāgPur, 4, 4, 6.2 mṛddārvayaḥkāñcanadarbhacarmabhir nisṛṣṭabhāṇḍaṃ yajanaṃ samāviśat //
BhāgPur, 10, 4, 5.2 tvayā daivanisṛṣṭena putrikaikā pradīyatām //
BhāgPur, 11, 1, 11.2 kālātmanā nivasatā yadudevagehe piṇḍārakaṃ samagaman munayo nisṛṣṭāḥ //
Skandapurāṇa
SkPur, 25, 56.3 nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam //
Āryāsaptaśatī
Āsapt, 2, 128.2 akalitamanasorekā dṛṣṭir dūtī nisṛṣṭārthī //