Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Āyurvedadīpikā

Mahābhārata
MBh, 1, 176, 29.49 kaścid vyāpārayāmāsa kararatnāṅgulīyakam /
Rāmāyaṇa
Rām, Ār, 34, 7.2 anuktvā paruṣaṃ kiṃcic charair vyāpāritaṃ dhanuḥ //
Amaruśataka
AmaruŚ, 1, 15.2 ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 63.2 śarīrakam apīdaṃ me kvacid vyāpāryatām iti //
Kumārasaṃbhava
KumSaṃ, 3, 67.2 umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni //
Garuḍapurāṇa
GarPur, 1, 157, 4.2 vyāpāryānnaśakṛtkoṣṭhapurīṣadravatādayaḥ //
Kathāsaritsāgara
KSS, 3, 4, 173.2 yadasyāmākṛtau śastraṃ vyāpārayitumicchasi //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 6.2, 1.0 te ca mantrāḥ parāparamantreśvaravyaktayā śivaśaktyā vyāpāritā yogyatānurūpyeṇa kadācitkeṣāṃcidanugrahaṃ kurvanti na tu yogyatānapekṣam atiprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 4.0 niyujyeyaṃ vyāpārayeyam //