Occurrences

Mahābhārata
Manusmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka

Mahābhārata
MBh, 6, BhaGī 16, 1.2 abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ /
MBh, 6, BhaGī 16, 24.1 tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau /
MBh, 12, 266, 18.2 adainyam anudīrṇatvam anudvego vyavasthitiḥ //
Manusmṛti
ManuS, 9, 18.1 nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ /
ManuS, 10, 70.2 bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ //
Kāvyālaṃkāra
KāvyAl, 5, 23.2 kathamanyatarāsiddhahetvābhāsavyavasthitiḥ //
Kūrmapurāṇa
KūPur, 1, 12, 19.2 agniṣvāttā barhiṣado dvidhā teṣāṃ vyavasthitiḥ //
Liṅgapurāṇa
LiPur, 1, 57, 21.2 dhruvāt tu niyamāccaiṣāmṛkṣamārge vyavasthitiḥ //
LiPur, 1, 57, 31.2 ṛṣīṇāṃ caiva saptānāṃ dhruvasyordhvaṃ vyavasthitiḥ //
Matsyapurāṇa
MPur, 17, 56.2 tato grahabaliṃ kuryāditi dharmavyavasthitiḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.29 asaṃbaddhasya cotpattim icchato na vyavasthitiḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 11.1 prajās tā brahmaṇā sṛṣṭāś cāturvarṇyavyavasthitau /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 6.2 muktirhitvānyathā rūpaṃ svarūpeṇa vyavasthitiḥ //
BhāgPur, 10, 1, 59.1 dṛṣṭvā samatvaṃ tacchaureḥ satye caiva vyavasthitim /
BhāgPur, 11, 5, 11.2 vyavasthitis teṣu vivāhayajña surāgrahair āsu nivṛttir iṣṭā //
Garuḍapurāṇa
GarPur, 1, 83, 50.1 durlabhaṃ kiṃ punarnityam asmin eva vyavasthitiḥ /
Tantrāloka
TĀ, 5, 120.1 ekasya spandanasyaiṣā traidhaṃ bhedavyavasthitiḥ /
TĀ, 11, 89.2 parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ //
TĀ, 17, 14.1 āvāhanaṃ ca saṃbodhaḥ svasvabhāvavyavasthiteḥ /