Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Matsyapurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrasāra
Śukasaptati
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 14, 60, 17.2 khedito droṇakarṇābhyāṃ dauḥśāsanivaśaṃ gataḥ //
Rāmāyaṇa
Rām, Ki, 53, 16.2 kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 9.2 upalāsphālanākṣepavicchedaiḥ kheditodakāḥ //
AHS, Utt., 40, 24.2 jāgarti rātriṃ sakalām akhinnaḥ khedayan striyaḥ //
Bodhicaryāvatāra
BoCA, 6, 124.2 tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 160.2 premasaṃbhramasaṃtrāsalajjābhiḥ kheditām iti //
BKŚS, 9, 76.1 pradāya yadi me prāṇān paścāt tāpena khedyate /
BKŚS, 10, 122.1 jānāmy eva yathā buddhiḥ sarvaiḥ sarvā sukheditā /
BKŚS, 17, 126.2 hā kaṣṭaṃ vañcito 'smīti paścāt tāpena khedyate //
BKŚS, 27, 96.1 mayā satyaṃ bruvad bhartā mithyā brūteti kheditaḥ /
BKŚS, 28, 59.2 madhyaṃdine jvareṇaiva khedyamānā balīyasā //
Kumārasaṃbhava
KumSaṃ, 8, 21.1 so 'numānya himavantam ātmabhūr ātmajāvirahaduḥkhakheditam /
Matsyapurāṇa
MPur, 1, 27.1 jñātastvaṃ matsyarūpeṇa māṃ khedayasi keśava /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 7.2 bhramanti mandaṃ śramakheditoravaḥ kṣapāvasāne navayauvanāḥ striyaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 7.2 tena khedayase nastvaṃ parāśaṅkāṃ ca yacchasi //
BhāgPur, 3, 2, 16.1 māṃ khedayaty etad ajasya janmaviḍambanaṃ yad vasudevagehe /
BhāgPur, 3, 13, 22.2 api svid bhagavān eṣa yajño me khedayan manaḥ //
Garuḍapurāṇa
GarPur, 1, 111, 25.1 dhigdhik śarīrasukhalālitamānaveṣu mā khedayeddhanakṛśaṃ hi śarīrameva /
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
Śukasaptati
Śusa, 16, 1.3 manastu mugdhikā yadvadaśakyānkhedayatyalam //
Rasārṇavakalpa
RAK, 1, 393.2 paścāccaturdinaṃ khedyaṃ mātuluṅgasya madhyataḥ //
RAK, 1, 486.1 punarmardyaṃ punaḥ khedyaṃ saptavāraṃ punaḥ punaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 59.1 vepate patitā bhūmau kheditā vaḍavā yathā /
SkPur (Rkh), Revākhaṇḍa, 103, 155.1 nidrābhibhūtaḥ śokena śrameṇaiva tu kheditaḥ /