Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 37, 14.1 saptarātrādito netā yamasya sadanaṃ prati /
MBh, 1, 97, 18.4 amaratvasya vā hetostrailokyasadanasya vā //
MBh, 1, 99, 3.33 amaratvasya vā hetostrailokyasadanasya vā /
MBh, 1, 101, 22.1 sa gatvā sadanaṃ vipro dharmasya paramārthavit /
MBh, 1, 215, 11.102 jagāma sadanaṃ puṇyaṃ brahmaṇo lokapūjitam /
MBh, 2, 47, 31.2 praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ //
MBh, 3, 12, 66.2 kariṣyasi gataś cāsi yamasya sadanaṃ prati //
MBh, 3, 13, 25.1 samprāpya divam ākāśam ādityasadane sthitaḥ /
MBh, 3, 40, 38.2 nayāmi daṇḍadhārasya yamasya sadanaṃ prati //
MBh, 3, 80, 53.3 prāpnuyācca naro lokān brahmaṇaḥ sadane 'kṣayān //
MBh, 3, 89, 5.2 gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram //
MBh, 3, 131, 31.2 tat pāṇḍaveya sadanaṃ rājñas tasya mahātmanaḥ /
MBh, 3, 140, 11.2 nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati //
MBh, 3, 145, 35.1 taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam /
MBh, 3, 158, 9.1 kuberasadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān /
MBh, 3, 158, 14.2 sahitāḥ pratyapadyanta kuberasadanaṃ prati //
MBh, 3, 159, 31.1 pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati /
MBh, 3, 160, 18.1 brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāśate /
MBh, 3, 238, 9.2 prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ //
MBh, 3, 242, 20.2 tuṣyecca yajñasadane tathā kṣipraṃ vidhīyatām //
MBh, 3, 249, 4.1 dhātur vidhātuḥ savitur vibhor vā śakrasya vā tvaṃ sadanāt prapannā /
MBh, 5, 3, 14.2 gamiṣyanti sahāmātyā yamasya sadanaṃ prati //
MBh, 5, 30, 35.1 kanyāḥ svajethāḥ sadaneṣu saṃjaya anāmayaṃ madvacanena pṛṣṭvā /
MBh, 5, 68, 10.3 pūraṇāt sadanāccaiva tato 'sau puruṣottamaḥ //
MBh, 5, 81, 29.2 pūjitaḥ prayayau kṛṣṇaḥ kurūṇāṃ sadanaṃ prati //
MBh, 5, 92, 31.2 mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ //
MBh, 5, 107, 9.1 atra mandarakuñjeṣu viprarṣisadaneṣu ca /
MBh, 5, 137, 15.1 kuberasadanaṃ prāpya tato ratnānyavāpya ca /
MBh, 6, 16, 31.1 mahendraketavaḥ śubhrā mahendrasadaneṣviva /
MBh, 6, 18, 7.2 mahendraketavaḥ śubhrā mahendrasadaneṣviva //
MBh, 6, 71, 30.2 sārathiṃ preṣayāmāsa yamasya sadanaṃ prati //
MBh, 6, 79, 45.3 preṣayāmāsa samare yamasya sadanaṃ prati //
MBh, 6, 84, 28.2 preṣayāmāsa saṃkruddho yamasya sadanaṃ prati //
MBh, 6, 93, 26.2 prayayau sadanaṃ rājan gāṅgeyasya yaśasvinaḥ /
MBh, 6, 93, 33.1 samprāpya tu tato rājā bhīṣmasya sadanaṃ śubham /
MBh, 6, 103, 53.3 vimuktaśastrakavacā bhīṣmasya sadanaṃ prati //
MBh, 7, 2, 15.1 ahaṃ tu tān kuruvṛṣabhān ajihmagaiḥ praverayan yamasadanaṃ raṇe caran /
MBh, 7, 68, 29.2 preṣayat paramakruddho yamasya sadanaṃ prati //
MBh, 7, 83, 7.2 preṣayāmāsa saṃkruddho yamasya sadanaṃ prati //
MBh, 7, 101, 51.3 ninīṣanto raṇe droṇaṃ yamasya sadanaṃ prati //
MBh, 7, 146, 34.2 ninye ca caturo vāhān yamasya sadanaṃ prati //
MBh, 8, 17, 85.2 yamasya sadanaṃ tūrṇaṃ preṣayāmāsa bhārata //
MBh, 8, 26, 63.1 yadusadanam upendrapālitaṃ tridivam ivāmararājarakṣitam /
MBh, 8, 44, 40.3 sārathiṃ preṣayāmāsa yamasya sadanaṃ prati //
MBh, 8, 55, 16.2 preṣayāmāsa viśikhair yamasya sadanaṃ prati //
MBh, 9, 49, 48.3 brahmaṇaḥ sadanaṃ vipra jaigīṣavyo yadāptavān //
MBh, 11, 8, 22.2 yat kāryaṃ mama yuṣmābhir brahmaṇaḥ sadane tadā /
MBh, 11, 26, 16.2 gatāste brahmasadanaṃ hatā vīrāḥ suvarcasaḥ //
MBh, 12, 214, 15.1 teṣāṃ lokā hyaparyantāḥ sadane brahmaṇā saha /
MBh, 12, 318, 57.1 sūryasya sadane cāhaṃ nikṣipyedaṃ kalevaram /
MBh, 12, 326, 101.2 brahmaṇaḥ sadane tāta yathā dṛṣṭaṃ yathā śrutam //
MBh, 12, 326, 106.1 ye tvanye brahmasadane siddhasaṃghāḥ samāgatāḥ /
MBh, 12, 330, 11.2 pauṣkare brahmasadane satyaṃ mām ṛṣayo viduḥ //
MBh, 12, 338, 10.2 vairājasadane nityaṃ vaijayantaṃ niṣevate //
MBh, 12, 338, 17.1 ciradṛṣṭo hi bhagavān vairājasadane mayā /
MBh, 12, 338, 19.1 kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam /
MBh, 13, 26, 50.1 vaivasvatasya sadanaṃ na sa gacchet kadācana /
MBh, 13, 27, 92.2 sarvātmanā jāhnavīṃ ye prapannās te brahmaṇaḥ sadanaṃ samprayātāḥ //
MBh, 13, 92, 6.2 svayaṃbhūsadanaṃ yāta sa vaḥ śreyo vidhāsyati //
MBh, 13, 93, 16.1 teṣāṃ lokā hyaparyantāḥ sadane brahmaṇaḥ smṛtāḥ /
MBh, 13, 96, 45.2 brahmaṇaḥ sadanaṃ yātu yaste harati puṣkaram //
MBh, 13, 99, 5.1 atha vā mitrasadanaṃ maitraṃ mitravivardhanam /
MBh, 13, 103, 29.2 jagāma brahmasadanaṃ paśyataste janādhipa //
MBh, 13, 103, 30.2 jagāma brahmasadanaṃ brahmaṇe ca nyavedayat //
MBh, 13, 105, 14.3 vaivasvatasya sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 29.3 somasya rājñaḥ sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 35.3 varuṇasya rājñaḥ sadane mahātmanas tatratvāhaṃ hastinaṃ yātayiṣye //
MBh, 14, 86, 13.1 sadaḥ sapatnīsadanaṃ sāgnīdhram api cottaram /
MBh, 15, 26, 9.2 mahendrasadane rājā tapasā dagdhakilbiṣaḥ //
MBh, 15, 26, 10.2 tapobalenaiva nṛpo mahendrasadanaṃ gataḥ //
MBh, 18, 5, 12.2 patnībhyāṃ sahitaḥ pāṇḍur mahendrasadanaṃ yayau //