Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 3, 1, 13.0 yoniṣ ṭa indra sadane akārīty etasya catasraḥ śastvottamām upasaṃtatyopottamayā paridadhāti //
Aitareyabrāhmaṇa
AB, 1, 22, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā iti saṃsādyamānāyānvāha //
AB, 1, 30, 21.0 śyeno na yoniṃ sadanaṃ dhiyākṛtam ity āsanne //
Atharvaprāyaścittāni
AVPr, 4, 2, 6.0 aghoro yajñiyo bhūtvāsīda sadanaṃ svam āsīda sadanaṃ svam //
AVPr, 4, 2, 6.0 aghoro yajñiyo bhūtvāsīda sadanaṃ svam āsīda sadanaṃ svam //
Atharvaveda (Paippalāda)
AVP, 1, 7, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
Atharvaveda (Śaunaka)
AVŚ, 2, 2, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVŚ, 6, 22, 1.2 ta āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 7, 40, 2.2 rāyas poṣaṃ śravasyuṃ vasānā iha sadanaṃ rayīṇām //
AVŚ, 7, 96, 1.1 asadan gāvaḥ sadane 'paptad vasatiṃ vayaḥ /
AVŚ, 7, 97, 4.1 sugā vo devāḥ sadanā akarma ya ājagma savane mā juṣāṇāḥ /
AVŚ, 9, 3, 7.1 havirdhānam agniśālaṃ patnīnāṃ sadanaṃ sadaḥ /
AVŚ, 9, 10, 22.2 taṃ āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 11, 1, 34.1 yajñaṃ duhānaṃ sadam it prapīnaṃ pumāṃsaṃ dhenuṃ sadanaṃ rayīṇām /
AVŚ, 13, 3, 9.2 ta āvavṛtrant sadanād ṛtasya /
AVŚ, 18, 1, 25.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
AVŚ, 18, 1, 35.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 34.2 yato yamasya sadane janayituḥ putram abruvan //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 4, 4, 16.0 barhirhastaṃ vyatiṣajyāvastṛṇāti pitṝṇāṃ sadanam asīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 11.0 stambam ārabhate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabhe iti //
BhārŚS, 7, 7, 15.0 barhir avastṛṇāti pitṝṇāṃ sadanam asīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 15.0 apa upaspṛśyātha brahmāsana upaviśaty ā vasoḥ sadane sīdāmīti //
Gopathabrāhmaṇa
GB, 2, 1, 1, 1.0 atha yad brahmasadanāt tṛṇaṃ nirasyati śodhayaty evainaṃ tat //
GB, 2, 1, 1, 2.0 athopaviśatīdam aham arvāgvasoḥ sadane sīdāmīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
Jaiminīyabrāhmaṇa
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate //
Jaiminīyaśrautasūtra
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 2, 4.0 apa upaspṛśya ā vasoḥ sadane sīdāmīti sīdati //
JaimŚS, 6, 2.0 āyoṣṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye //
JaimŚS, 8, 10.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti //
JaimŚS, 8, 10.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti //
JaimŚS, 8, 12.0 apa upaspṛśya ā vasoḥ sadane sīdāmīti sīdati //
JaimŚS, 13, 19.0 samudro 'sy uruvyacā iti brahmasadanam //
Kauśikasūtra
KauśS, 1, 3, 5.0 prapadya paścāt stīrṇasya darbhān āstīrya ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 14, 1, 11.1 bṛhaspate pari gṛhāṇa vediṃ sugā vo devāḥ sadanāni santu /
KauśS, 14, 1, 25.2 tvām agne bhṛgavo nayantām aṅgirasaḥ sadanaṃ śreya ehi /
KauśS, 14, 1, 37.1 ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
Kauṣītakibrāhmaṇa
KauṣB, 6, 7, 6.0 atha yad brahmasadanāt tṛṇaṃ nirasyati //
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 33.0 praṇītāpatnīsaṃnahanāgnimanthanāśrutapratyāśrutapraiṣayajamānavācanahotṛṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābhāgāparāgnyavabhṛthān na pratiprasthātā //
Kāṭhakasaṃhitā
KS, 21, 3, 1.0 āyos tvā sadane sādayāmīti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 2, 6, 12.16 varuṇasya ṛtasadanam āsīda /
MS, 1, 3, 38, 4.1 sugā vo devāḥ sadanā kṛṇomi ya ājagmedaṃ savanaṃ juṣāṇāḥ /
MS, 2, 7, 8, 8.1 antar agne rucā tvam ukhāyāṃ sadane sve /
MS, 2, 7, 10, 9.1 punar āsadya sadanam apaś ca pṛthivīm agne /
MS, 2, 7, 16, 11.1 kratuṃ devānāṃ mahimānam īmahe agniṃ sadhasthe sadaneṣv adbhutam /
MS, 2, 7, 16, 12.1 samidhyamānaṃ samidhā samindhate agniṃ sadhasthe sadaneṣu sukratum /
MS, 2, 7, 18, 6.0 samudre tvā sadane sādayāmi //
MS, 2, 7, 18, 7.0 arṇave tvā sadane sādayāmi //
MS, 2, 7, 18, 8.0 salile tvā sadane sādayāmi //
MS, 2, 7, 18, 11.0 apāṃ tvā sadane sādayāmi //
MS, 2, 8, 1, 5.1 kulāyinī ghṛtavatī puraṃdhiḥ syone sīda sadane pṛthivyāḥ //
MS, 2, 8, 14, 2.1 āyoṣ ṭvā sadane sādayāmi samudrasyodmann avataś chāyāyām /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 2.0 ṛtasya sadane sīdāmi //
PB, 6, 4, 3.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaya iti //
PB, 6, 4, 4.0 yajño vā āyus tasya tat sadanaṃ kriyate //
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.5 ṛtam asy ṛtasadanam asy ṛtaśrīr asi /
TS, 1, 3, 1, 2.2 pitṝṇāṃ sadanam asi /
TS, 1, 3, 6, 1.4 pitṝṇāṃ sadanam asi /
TS, 4, 4, 3, 3.2 āyos tvā sadane sādayāmy avataś chāyāyāṃ namaḥ samudrāya namaḥ samudrasya cakṣase /
TS, 6, 2, 10, 24.0 pitṝṇāṃ sadanam asīti barhir avastṛṇāti //
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 1, 21, 5.0 śudhyantāṃ pitṛṣadanaṃ śudhyantāṃ devasadanamityavicchinnamāstīrya nairṛte dahet //
VaikhGS, 1, 21, 5.0 śudhyantāṃ pitṛṣadanaṃ śudhyantāṃ devasadanamityavicchinnamāstīrya nairṛte dahet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 36.4 varuṇasya ṛtasadanam asi /
VSM, 4, 36.5 varuṇasya ṛtasadanam āsīda //
VSM, 8, 18.1 sugā vo devāḥ sadanā akarma ya ājagmedaṃ savanaṃ juṣāṇāḥ /
VSM, 12, 16.1 antar agne rucā tvam ukhāyāḥ sadane sve /
VSM, 12, 39.1 punar āsadya sadanam apaś ca pṛthivīm agne /
VSM, 13, 53.6 arṇave tvā sadane sādayāmi /
VSM, 13, 53.7 samudre tvā sadane sādayāmi /
VSM, 13, 53.8 sarire tvā sadane sādayāmi /
VSM, 13, 53.11 apāṃ tvā sadane sādayāmi /
VSM, 14, 2.1 kulāyinī ghṛtavatī puraṃdhiḥ syone sīda sadane pṛthivyāḥ /
Vārāhagṛhyasūtra
VārGS, 1, 32.2 utsaṃ juṣasva madhumantam ūrmiṃ samudryaṃ sadanam āviśasva /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 6.1 darśapūrṇamāsayoḥ paristīrṇe vihāre tīrthena prapadya dakṣiṇata āhavanīyasya saṃstīrṇam abhimantrayate ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti //
VārŚS, 1, 1, 5, 8.1 idam aham arvāgvasoḥ sadane sīdāmi devena savitrā prasūta ity apaḥ spṛṣṭvopaviśati //
VārŚS, 1, 3, 3, 24.1 syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmīti pātryām upastīryābhighārya havīṃṣy udvāsayati /
VārŚS, 2, 2, 5, 6.2 utsaṃ juṣasva madhumantam ūrmiṃ samudryaṃ sadanam āviveśa svāhā /
Āpastambadharmasūtra
ĀpDhS, 2, 4, 4.0 uttarair brahmasadane //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 16, 12, 11.2 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasva /
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 28, 4.3 arṇave sadane sīdeti pañca dakṣiṇata udīcīḥ /
ĀpŚS, 16, 28, 4.4 apāṃ tvā sadane sādayāmīti pañca paścāt prācīḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 24.2 idamahamarvāvasoḥ sadane sīdāmīty arvāvasurvai nāma devānāṃ hotā tasyaivaitat sadane sīdati //
ŚBM, 1, 5, 1, 24.2 idamahamarvāvasoḥ sadane sīdāmīty arvāvasurvai nāma devānāṃ hotā tasyaivaitat sadane sīdati //
ŚBM, 6, 7, 3, 10.4 viśvā sadanāny aprā itīme vai lokā viśvā sadanāni /
ŚBM, 6, 7, 3, 10.4 viśvā sadanāny aprā itīme vai lokā viśvā sadanāni /
ŚBM, 6, 8, 2, 6.9 punar āsadya sadanam punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etat //
Ṛgveda
ṚV, 1, 31, 17.1 manuṣvad agne aṅgirasvad aṅgiro yayātivat sadane pūrvavacchuce /
ṚV, 1, 53, 1.1 ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ /
ṚV, 1, 55, 6.1 sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan /
ṚV, 1, 56, 6.1 tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ /
ṚV, 1, 95, 8.1 tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat saṃpṛñcānaḥ sadane gobhir adbhiḥ /
ṚV, 1, 96, 7.1 nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām /
ṚV, 1, 104, 5.1 prati yat syā nīthādarśi dasyor oko nācchā sadanaṃ jānatī gāt /
ṚV, 1, 113, 2.1 ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ /
ṚV, 1, 117, 10.1 etāni vāṃ śravasyā sudānū brahmāṅgūṣaṃ sadanaṃ rodasyoḥ /
ṚV, 1, 122, 6.1 śrutam me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm /
ṚV, 1, 144, 2.1 abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ /
ṚV, 1, 148, 3.1 nitye cin nu yaṃ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ /
ṚV, 1, 164, 47.2 ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate //
ṚV, 1, 169, 6.1 prati pra yāhīndra mīᄆhuṣo nṝn mahaḥ pārthive sadane yatasva /
ṚV, 1, 181, 5.1 pra vāṃ niceruḥ kakuho vaśāṁ anu piśaṅgarūpaḥ sadanāni gamyāḥ /
ṚV, 1, 189, 4.1 pāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān /
ṚV, 2, 34, 13.1 te kṣoṇībhir aruṇebhir nāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ /
ṚV, 2, 40, 4.1 divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe /
ṚV, 3, 30, 9.1 ni sāmanām iṣirām indra bhūmim mahīm apārāṃ sadane sasattha /
ṚV, 3, 31, 9.2 idaṃ cin nu sadanam bhūry eṣāṃ yena māsāṁ asiṣāsann ṛtena //
ṚV, 3, 31, 12.1 pitre cic cakruḥ sadanaṃ sam asmai mahi tviṣīmat sukṛto vi hi khyan /
ṚV, 3, 34, 7.2 vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti //
ṚV, 3, 51, 3.2 vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṃ stuhi //
ṚV, 3, 54, 6.2 nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne //
ṚV, 3, 54, 21.2 bhago me agne sakhye na mṛdhyā ud rāyo aśyāṃ sadanam purukṣoḥ //
ṚV, 4, 10, 8.2 sā no nābhiḥ sadane sasminn ūdhan //
ṚV, 4, 21, 3.2 svarṇarād avase no marutvān parāvato vā sadanād ṛtasya //
ṚV, 4, 21, 5.2 ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā //
ṚV, 4, 42, 4.1 aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya /
ṚV, 5, 43, 12.1 ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam /
ṚV, 5, 47, 1.2 āvivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā //
ṚV, 6, 7, 2.1 nābhiṃ yajñānāṃ sadanaṃ rayīṇām mahām āhāvam abhi saṃ navanta /
ṚV, 6, 11, 5.2 amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ //
ṚV, 6, 40, 5.1 yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi /
ṚV, 7, 24, 1.1 yoniṣ ṭa indra sadane akāri tam ā nṛbhiḥ puruhūta pra yāhi /
ṚV, 7, 36, 1.1 pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ /
ṚV, 7, 36, 3.2 maho divaḥ sadane jāyamāno 'cikradad vṛṣabhaḥ sasminn ūdhan //
ṚV, 7, 53, 2.1 pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya /
ṚV, 8, 13, 2.1 sa prathame vyomani devānāṃ sadane vṛdhaḥ /
ṚV, 8, 19, 15.1 tad agne dyumnam ā bhara yat sāsahat sadane kaṃcid atriṇam /
ṚV, 8, 27, 5.2 ṛcā girā maruto devy adite sadane pastye mahi //
ṚV, 8, 59, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
ṚV, 8, 97, 5.2 yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi //
ṚV, 9, 71, 6.1 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ hiraṇyayam āsadaṃ deva eṣati /
ṚV, 9, 72, 6.2 sam ī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ //
ṚV, 9, 77, 4.2 inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam //
ṚV, 9, 86, 11.2 harir mitrasya sadaneṣu sīdati marmṛjāno 'vibhiḥ sindhubhir vṛṣā //
ṚV, 9, 91, 1.2 daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha //
ṚV, 9, 92, 2.2 sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ //
ṚV, 10, 11, 9.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
ṚV, 10, 12, 7.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
ṚV, 10, 12, 9.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
ṚV, 10, 38, 2.1 sa naḥ kṣumantaṃ sadane vy ūrṇuhi goarṇasaṃ rayim indra śravāyyam /
ṚV, 10, 68, 7.1 bṛhaspatir amata hi tyad āsāṃ nāma svarīṇāṃ sadane guhā yat /
ṚV, 10, 75, 1.1 pra su va āpo mahimānam uttamaṃ kārur vocāti sadane vivasvataḥ /
ṚV, 10, 93, 5.1 uta no naktam apāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā /
ṚV, 10, 100, 10.1 ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve /
ṚV, 10, 143, 4.2 ā yan naḥ sadane pṛthau samane parṣatho narā //
Ṛgvedakhilāni
ṚVKh, 1, 6, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
Carakasaṃhitā
Ca, Sū., 14, 14.1 pittaprakopo mūrcchā ca śarīrasadanaṃ tṛṣā /
Ca, Sū., 14, 64.1 vyāyāma uṣṇasadanaṃ guruprāvaraṇaṃ kṣudhā /
Ca, Sū., 16, 8.1 jaṅghorusadanaṃ tandrā staimityaṃ pīnasāgamaḥ /
Ca, Sū., 17, 53.2 karotyarocakāpākau sadanaṃ gauravaṃ tathā //
Ca, Sū., 17, 69.1 daurbalyaṃ mukhaśoṣaśca pāṇḍutvaṃ sadanaṃ śramaḥ /
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Cik., 3, 76.1 gurutvaṃ dainyamudvegaḥ sadanaṃ chardyarocakau /
Ca, Cik., 3, 261.2 himāmbusikte sadane dāhārtaḥ saṃviśet sukham //
Mahābhārata
MBh, 1, 37, 14.1 saptarātrādito netā yamasya sadanaṃ prati /
MBh, 1, 97, 18.4 amaratvasya vā hetostrailokyasadanasya vā //
MBh, 1, 99, 3.33 amaratvasya vā hetostrailokyasadanasya vā /
MBh, 1, 101, 22.1 sa gatvā sadanaṃ vipro dharmasya paramārthavit /
MBh, 1, 215, 11.102 jagāma sadanaṃ puṇyaṃ brahmaṇo lokapūjitam /
MBh, 2, 47, 31.2 praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ //
MBh, 3, 12, 66.2 kariṣyasi gataś cāsi yamasya sadanaṃ prati //
MBh, 3, 13, 25.1 samprāpya divam ākāśam ādityasadane sthitaḥ /
MBh, 3, 40, 38.2 nayāmi daṇḍadhārasya yamasya sadanaṃ prati //
MBh, 3, 80, 53.3 prāpnuyācca naro lokān brahmaṇaḥ sadane 'kṣayān //
MBh, 3, 89, 5.2 gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram //
MBh, 3, 131, 31.2 tat pāṇḍaveya sadanaṃ rājñas tasya mahātmanaḥ /
MBh, 3, 140, 11.2 nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati //
MBh, 3, 145, 35.1 taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam /
MBh, 3, 158, 9.1 kuberasadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān /
MBh, 3, 158, 14.2 sahitāḥ pratyapadyanta kuberasadanaṃ prati //
MBh, 3, 159, 31.1 pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati /
MBh, 3, 160, 18.1 brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāśate /
MBh, 3, 238, 9.2 prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ //
MBh, 3, 242, 20.2 tuṣyecca yajñasadane tathā kṣipraṃ vidhīyatām //
MBh, 3, 249, 4.1 dhātur vidhātuḥ savitur vibhor vā śakrasya vā tvaṃ sadanāt prapannā /
MBh, 5, 3, 14.2 gamiṣyanti sahāmātyā yamasya sadanaṃ prati //
MBh, 5, 30, 35.1 kanyāḥ svajethāḥ sadaneṣu saṃjaya anāmayaṃ madvacanena pṛṣṭvā /
MBh, 5, 68, 10.3 pūraṇāt sadanāccaiva tato 'sau puruṣottamaḥ //
MBh, 5, 81, 29.2 pūjitaḥ prayayau kṛṣṇaḥ kurūṇāṃ sadanaṃ prati //
MBh, 5, 92, 31.2 mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ //
MBh, 5, 107, 9.1 atra mandarakuñjeṣu viprarṣisadaneṣu ca /
MBh, 5, 137, 15.1 kuberasadanaṃ prāpya tato ratnānyavāpya ca /
MBh, 6, 16, 31.1 mahendraketavaḥ śubhrā mahendrasadaneṣviva /
MBh, 6, 18, 7.2 mahendraketavaḥ śubhrā mahendrasadaneṣviva //
MBh, 6, 71, 30.2 sārathiṃ preṣayāmāsa yamasya sadanaṃ prati //
MBh, 6, 79, 45.3 preṣayāmāsa samare yamasya sadanaṃ prati //
MBh, 6, 84, 28.2 preṣayāmāsa saṃkruddho yamasya sadanaṃ prati //
MBh, 6, 93, 26.2 prayayau sadanaṃ rājan gāṅgeyasya yaśasvinaḥ /
MBh, 6, 93, 33.1 samprāpya tu tato rājā bhīṣmasya sadanaṃ śubham /
MBh, 6, 103, 53.3 vimuktaśastrakavacā bhīṣmasya sadanaṃ prati //
MBh, 7, 2, 15.1 ahaṃ tu tān kuruvṛṣabhān ajihmagaiḥ praverayan yamasadanaṃ raṇe caran /
MBh, 7, 68, 29.2 preṣayat paramakruddho yamasya sadanaṃ prati //
MBh, 7, 83, 7.2 preṣayāmāsa saṃkruddho yamasya sadanaṃ prati //
MBh, 7, 101, 51.3 ninīṣanto raṇe droṇaṃ yamasya sadanaṃ prati //
MBh, 7, 146, 34.2 ninye ca caturo vāhān yamasya sadanaṃ prati //
MBh, 8, 17, 85.2 yamasya sadanaṃ tūrṇaṃ preṣayāmāsa bhārata //
MBh, 8, 26, 63.1 yadusadanam upendrapālitaṃ tridivam ivāmararājarakṣitam /
MBh, 8, 44, 40.3 sārathiṃ preṣayāmāsa yamasya sadanaṃ prati //
MBh, 8, 55, 16.2 preṣayāmāsa viśikhair yamasya sadanaṃ prati //
MBh, 9, 49, 48.3 brahmaṇaḥ sadanaṃ vipra jaigīṣavyo yadāptavān //
MBh, 11, 8, 22.2 yat kāryaṃ mama yuṣmābhir brahmaṇaḥ sadane tadā /
MBh, 11, 26, 16.2 gatāste brahmasadanaṃ hatā vīrāḥ suvarcasaḥ //
MBh, 12, 214, 15.1 teṣāṃ lokā hyaparyantāḥ sadane brahmaṇā saha /
MBh, 12, 318, 57.1 sūryasya sadane cāhaṃ nikṣipyedaṃ kalevaram /
MBh, 12, 326, 101.2 brahmaṇaḥ sadane tāta yathā dṛṣṭaṃ yathā śrutam //
MBh, 12, 326, 106.1 ye tvanye brahmasadane siddhasaṃghāḥ samāgatāḥ /
MBh, 12, 330, 11.2 pauṣkare brahmasadane satyaṃ mām ṛṣayo viduḥ //
MBh, 12, 338, 10.2 vairājasadane nityaṃ vaijayantaṃ niṣevate //
MBh, 12, 338, 17.1 ciradṛṣṭo hi bhagavān vairājasadane mayā /
MBh, 12, 338, 19.1 kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam /
MBh, 13, 26, 50.1 vaivasvatasya sadanaṃ na sa gacchet kadācana /
MBh, 13, 27, 92.2 sarvātmanā jāhnavīṃ ye prapannās te brahmaṇaḥ sadanaṃ samprayātāḥ //
MBh, 13, 92, 6.2 svayaṃbhūsadanaṃ yāta sa vaḥ śreyo vidhāsyati //
MBh, 13, 93, 16.1 teṣāṃ lokā hyaparyantāḥ sadane brahmaṇaḥ smṛtāḥ /
MBh, 13, 96, 45.2 brahmaṇaḥ sadanaṃ yātu yaste harati puṣkaram //
MBh, 13, 99, 5.1 atha vā mitrasadanaṃ maitraṃ mitravivardhanam /
MBh, 13, 103, 29.2 jagāma brahmasadanaṃ paśyataste janādhipa //
MBh, 13, 103, 30.2 jagāma brahmasadanaṃ brahmaṇe ca nyavedayat //
MBh, 13, 105, 14.3 vaivasvatasya sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 29.3 somasya rājñaḥ sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 35.3 varuṇasya rājñaḥ sadane mahātmanas tatratvāhaṃ hastinaṃ yātayiṣye //
MBh, 14, 86, 13.1 sadaḥ sapatnīsadanaṃ sāgnīdhram api cottaram /
MBh, 15, 26, 9.2 mahendrasadane rājā tapasā dagdhakilbiṣaḥ //
MBh, 15, 26, 10.2 tapobalenaiva nṛpo mahendrasadanaṃ gataḥ //
MBh, 18, 5, 12.2 patnībhyāṃ sahitaḥ pāṇḍur mahendrasadanaṃ yayau //
Rāmāyaṇa
Rām, Ay, 58, 31.1 tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati /
Rām, Ki, 32, 14.2 vānarendragṛhaṃ ramyaṃ mahendrasadanopamam //
Rām, Yu, 3, 4.2 guptikarma ca laṅkāyā rakṣasāṃ sadanāni ca //
Rām, Utt, 21, 1.2 ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati //
Saundarānanda
SaundĀ, 1, 18.1 atha tejasvisadanaṃ tapaḥkṣetraṃ tamāśramam /
Amarakośa
AKośa, 2, 25.1 niśāntaṃ pastyasadanaṃ bhavanāgāramandiram /
AKośa, 2, 30.2 saudho 'strī rājasadanamupakāryopakārikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 165.1 sthaulyāgnisadanaśvāsakāsaślīpadapīnasān /
AHS, Sū., 11, 7.2 pittaṃ śleṣmāgnisadanaprasekālasyagauravam //
AHS, Sū., 12, 52.1 svedaḥ kledaḥ srutiḥ kothaḥ sadanaṃ mūrchanaṃ madaḥ /
AHS, Sū., 17, 16.1 pittāsrakopatṛṇmūrchāsvarāṅgasadanabhramāḥ /
AHS, Sū., 22, 34.1 kacasadanasitatvapiñjaratvaṃ pariphuṭanaṃ śirasaḥ samīrarogān /
AHS, Sū., 27, 3.1 visarpavidradhiplīhagulmāgnisadanajvarān /
AHS, Śār., 1, 51.1 jṛmbhā prasekaḥ sadanaṃ romarājyāḥ prakāśanam /
AHS, Nidānasthāna, 3, 26.2 kaṇṭhopalepaḥ sadanaṃ pīnasacchardyarocakāḥ //
AHS, Nidānasthāna, 5, 7.2 praseko mukhamādhuryaṃ sadanaṃ vahnidehayoḥ //
AHS, Nidānasthāna, 7, 16.1 viṣṭambhaḥ sakthisadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ /
AHS, Nidānasthāna, 8, 19.2 prāgrūpaṃ tasya sadanaṃ cirāt pacanam amlakaḥ //
AHS, Nidānasthāna, 8, 28.1 udgāro duṣṭamadhuraḥ sadanaṃ strīṣvaharṣaṇam /
AHS, Nidānasthāna, 11, 46.1 kaphāt staimityam aruciḥ sadanaṃ śiśirajvaraḥ /
AHS, Nidānasthāna, 12, 8.2 sarveṣu tandrā sadanaṃ malasaṅgo 'lpavahnitā //
AHS, Nidānasthāna, 12, 18.1 śleṣmodare 'ṅgasadanaṃ svāpaḥ śvayathugauravam /
AHS, Nidānasthāna, 12, 30.2 kāsaśvāsorusadanaṃ śirohṛnnābhipāyuruk //
AHS, Nidānasthāna, 13, 51.1 asthibhedāgnisadanatamakārocakair yutaḥ /
AHS, Nidānasthāna, 13, 59.1 mohavaivarṇyamūrchāṅgabhaṅgāgnisadanair yutām /
AHS, Nidānasthāna, 14, 56.2 romaharṣāgnisadanagudakaṇḍūr vinirgamāt //
AHS, Nidānasthāna, 15, 51.1 saṃyutau pādasadanakṛcchroddharaṇasuptibhiḥ /
AHS, Nidānasthāna, 16, 58.2 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ //
AHS, Cikitsitasthāna, 5, 23.2 śvāsakāsāgnisadanaśvayathūrdhvānilāñ jayet //
AHS, Cikitsitasthāna, 15, 24.2 śvitre kuṣṭheṣvajarake sadane viṣame 'nale //
AHS, Kalpasiddhisthāna, 5, 30.2 stambhorusadanādhmānajvaraśūlāṅgamardanaiḥ //
AHS, Utt., 9, 10.2 rukpakṣmavartmasadanasraṃsanānyatilekhanāt //
AHS, Utt., 9, 18.2 pakṣmaṇāṃ sadane sūcyā romakūpān vikuṭṭayet //
Kirātārjunīya
Kir, 1, 26.2 praviśya kṛṣṇā sadanaṃ mahībhujā tad ācacakṣe 'nujasannidhau vacaḥ //
Kūrmapurāṇa
KūPur, 1, 42, 11.1 ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham /
KūPur, 2, 36, 22.2 bhaktyā ye te na paśyanti yamasya sadanaṃ dvijāḥ //
Liṅgapurāṇa
LiPur, 2, 3, 100.1 vāsudevaniyukto 'sau rukmiṇīsadanaṃ gataḥ /
Matsyapurāṇa
MPur, 7, 50.2 vihāya devasadanaṃ tacchuśrūṣuravasthitaḥ //
MPur, 115, 18.2 draṣṭuṃ sa tīrthasadanaṃ viṣayānte svake nadīm //
MPur, 161, 17.2 vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 9.1, 4.0 āgāram iti gṛhaparyāyaḥ āgāraṃ gṛhaṃ veśma sadanamiti paryāyaḥ //
Suśrutasaṃhitā
Su, Sū., 12, 34.2 vidhinānena śāmyanti sadanakṣavathujvarāḥ //
Su, Sū., 13, 11.3 tābhir daṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti /
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 46, 504.1 mūrcchā pralāpo vamathuḥ prasekaḥ sadanaṃ bhramaḥ /
Su, Nid., 1, 35.1 daurbalyaṃ sadanaṃ tandrā vaivarṇyaṃ ca kaphāvṛte /
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 3, 15.1 hṛtpīḍā sakthisadanaṃ kukṣiśūlaṃ ca vepathuḥ /
Su, Nid., 3, 17.1 daurbalyaṃ sadanaṃ kārśyaṃ kukṣiśūlamarocakam /
Su, Nid., 7, 24.2 śophaḥ sadanamaṅgānāṃ saṅgo vātapurīṣayoḥ /
Su, Nid., 10, 11.2 tṛṭtāpatodasadanajvarabhedahetuḥ pītaṃ sravatyadhikam uṣṇamahaḥsu pittāt //
Su, Śār., 3, 13.1 tatra sadyogṛhītagarbhāyā liṅgāni śramo glāniḥ pipāsā sakthisadanaṃ śukraśoṇitayor avabandhaḥ sphuraṇaṃ ca yoneḥ //
Su, Śār., 3, 15.2 prasekaḥ sadanaṃ cāpi garbhiṇyā liṅgam ucyate //
Su, Śār., 6, 30.2 pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṃ parivarjanīyam //
Su, Cik., 29, 17.1 kṣīrodaṃ śakrasadanamuttarāṃś ca kurūn api /
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 35, 23.2 asādhyatve 'pi bhūyiṣṭhaṃ gātrāṇāṃ sadanaṃ bhavet //
Su, Cik., 37, 89.2 tadāṅgasadanādhmāne śvāsaḥ śūlaṃ ca jāyate //
Su, Cik., 39, 29.1 mohaṃ sadanamaṅgānāmavipākaṃ tathārucim /
Su, Ka., 7, 9.1 parvabhedo rujastīvrā mūrcchāṅgasadanaṃ jvaraḥ /
Su, Utt., 39, 83.1 gurutā hṛdayotkleśaḥ sadanaṃ chardyarocakau /
Su, Utt., 40, 173.1 tasyotpattau vidāho 'nne sadanālasyatṛṭklamāḥ /
Su, Utt., 42, 8.2 sadanaṃ madantā vahnerāṭopo 'ntravikūjanam //
Su, Utt., 45, 7.2 sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanaṃ vamiḥ //
Su, Utt., 54, 18.2 jvaro vivarṇatā śūlaṃ hṛdrogaḥ sadanaṃ bhramaḥ //
Su, Utt., 62, 10.1 chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ /
Śatakatraya
ŚTr, 2, 100.2 yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 14.2 sadanāni ca śubhrāṇi nārīścāpsarasāṃ nibhāḥ //
BhāgPur, 2, 7, 40.2 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ yasmāt trisāmyasadanādurukampayānam //
BhāgPur, 4, 1, 55.3 etena dharmasadane ṛṣimūrtinādya prāduścakāra puruṣāya namaḥ parasmai //
Bhāratamañjarī
BhāMañj, 1, 270.2 adrohaḥ sādhuvṛttānāṃ vilāsasadanaṃ śriyaḥ //
BhāMañj, 6, 161.1 ūrdhvamūlaṃ bhavāśvattham ābrahmasadanoditam /
BhāMañj, 7, 31.2 nināya mṛtyusadanaṃ śarairaśanidāruṇaiḥ //
BhāMañj, 7, 517.1 tasmiñjayadvipālāne viśrāntisadane kṣiteḥ /
BhāMañj, 9, 68.2 bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya //
BhāMañj, 10, 88.2 caraṇenāspṛśallakṣmīvilāsasadanaṃ tataḥ //
BhāMañj, 13, 40.1 yātaḥ sa sūryasadanaṃ saṃmukhaṃ samare hataḥ /
BhāMañj, 13, 486.1 ityuktvā śakrasadanaṃ yayau lakṣmīrvihāya tam /
BhāMañj, 13, 1311.2 kṛtajñāḥ kelisadanaṃ sadācārāḥ sadā mama //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 2.0 samprāptaṃ hanurandhramūlavidhinā yac candratoyaṃ mukhe tat sarvaṃ ravikālarūpasadane rakṣet parā sāraṇā //
Garuḍapurāṇa
GarPur, 1, 156, 16.2 viṣṭambhaḥ sāsthisadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ //
GarPur, 1, 157, 18.1 prāgrūpāṅgasya sadanaṃ cirāt pavana alpakaḥ /
GarPur, 1, 157, 26.2 udgāro duṣṭamadhuraḥ sadanaṃ sapraharṣaṇam //
GarPur, 1, 160, 46.1 kaphātstaimityamaruciḥ sadanaṃ śirasi jvaraḥ /
GarPur, 1, 161, 18.2 śleṣmodareṣu sadanaṃ svedaśvayathugauravam //
GarPur, 1, 161, 31.1 kāśaśvāsorusadanaṃ śiroruṅ nābhipārśvaruk /
GarPur, 1, 163, 8.2 granthibhedāgnisadanatamakārocakair yutaḥ //
GarPur, 1, 163, 16.2 mohavaivarṇyamūrchāṅgabhaṅgāgnisadanair yutām /
GarPur, 1, 165, 14.2 romaharṣāgnisadanaṃ gudakaṇḍūṃ vimārgagāḥ //
GarPur, 1, 166, 22.2 karoti jṛmbhāṃ sadanaṃ daśanānāṃ hatodyamam //
GarPur, 1, 167, 55.1 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ /
Gītagovinda
GītGov, 11, 22.1 mañjutarakuñjatalakelisadane /
Kathāsaritsāgara
KSS, 1, 6, 65.2 prāptavān rājabhavanaṃ mahendrasadanopamam //
KSS, 2, 5, 196.2 tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ //
Rasaratnasamuccaya
RRS, 2, 114.2 pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
Rasendracūḍāmaṇi
RCūM, 10, 105.2 pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 70.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //
Rasārṇava
RArṇ, 12, 368.1 prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /
Tantrasāra
TantraS, Viṃśam āhnikam, 15.0 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
Tantrāloka
TĀ, 9, 3.1 tathāhi kālasadanādvīrabhadrapurāntagam /
TĀ, 20, 2.1 trikoṇe vahnisadane vahnivarṇojjvale 'bhitaḥ /
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
Ānandakanda
ĀK, 1, 17, 65.2 gulmodāvartakau vahnisadanaṃ gātrabhañjanam //
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
Āryāsaptaśatī
Āsapt, 2, 63.1 atirabhasena bhujo 'yaṃ vṛtivivareṇa praveśitaḥ sadanam /
Āsapt, 2, 214.1 gurusadane nedīyasi caraṇagate mayi ca mūkayāpi tayā /
Āsapt, 2, 630.1 sadanād apaiti dayito hasati sakhī viśati gharaṇim iva bālā /
Āsapt, 2, 656.1 svasadananikaṭe nalinīm abhinavajātacchadāṃ nirīkṣyaiva /
Haribhaktivilāsa
HBhVil, 4, 234.2 yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat //
Haṃsadūta
Haṃsadūta, 1, 2.1 yadā yāto gopīhṛdayamadano nandasadanān mukundo gāndhinyās tanayam anuvindan madhupurīm /
Haṃsadūta, 1, 61.2 naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 20.0 samudra āsāṃ sadanaṃ va āhur iti vedā vai samudrāḥ //
Kokilasaṃdeśa
KokSam, 1, 62.2 lakṣmījāneḥ śayanasadanaṃ puṣpavāṭaṃ purāreḥ pākasthānaṃ nikhilamarutāṃ paśya vārānnidhānam //
KokSam, 2, 11.1 tasyāṃ lakṣmīramaṇanilayaṃ dakṣiṇenekṣaṇīyaṃ matkāntāyāḥ sadanamabhito veṣṭitaṃ ratnasālaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 49.2 jagāma tena mukto 'sau cendrasya sadanaṃ bhayāt //
SkPur (Rkh), Revākhaṇḍa, 142, 16.1 praviṣṭo rājasadanaṃ yatra rājā sa bhīṣmakaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 34.1 tasmāttīrthaṃ vijānītaṃ yamasya sadane dvijau /
SkPur (Rkh), Revākhaṇḍa, 155, 35.2 śīghragau preṣayāmāsa yamasya sadanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 182, 53.1 ā brahmasadanaṃ yāvattatrasthairdaivataiḥ saha /
Sātvatatantra
SātT, 2, 53.1 kaṃsasya raṅgasadanaṃ sabale praṇīte svāphalkinā bhavadhanus tarasā vibhajya /
SātT, 2, 72.2 sattrāyaṇasya sadane bhagavān anādidevo 'pi devavanitātanayo 'bhijātaḥ //
Yogaratnākara
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 41.2 gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham //