Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauṣītakibrāhmaṇa
Ṛgveda
Mahābhārata
Kūrmapurāṇa
Bhāgavatapurāṇa
Tantrāloka
Āryāsaptaśatī
Haṃsadūta

Atharvaveda (Śaunaka)
AVŚ, 6, 22, 1.2 ta āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 9, 10, 22.2 taṃ āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 13, 3, 9.2 ta āvavṛtrant sadanād ṛtasya /
Gopathabrāhmaṇa
GB, 2, 1, 1, 1.0 atha yad brahmasadanāt tṛṇaṃ nirasyati śodhayaty evainaṃ tat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
Kauṣītakibrāhmaṇa
KauṣB, 6, 7, 6.0 atha yad brahmasadanāt tṛṇaṃ nirasyati //
Ṛgveda
ṚV, 1, 164, 47.2 ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate //
ṚV, 4, 21, 3.2 svarṇarād avase no marutvān parāvato vā sadanād ṛtasya //
ṚV, 7, 36, 1.1 pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ /
Mahābhārata
MBh, 3, 160, 18.1 brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāśate /
MBh, 3, 249, 4.1 dhātur vidhātuḥ savitur vibhor vā śakrasya vā tvaṃ sadanāt prapannā /
MBh, 5, 68, 10.3 pūraṇāt sadanāccaiva tato 'sau puruṣottamaḥ //
Kūrmapurāṇa
KūPur, 1, 42, 11.1 ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 40.2 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ yasmāt trisāmyasadanādurukampayānam //
Tantrāloka
TĀ, 9, 3.1 tathāhi kālasadanādvīrabhadrapurāntagam /
Āryāsaptaśatī
Āsapt, 2, 630.1 sadanād apaiti dayito hasati sakhī viśati gharaṇim iva bālā /
Haṃsadūta
Haṃsadūta, 1, 2.1 yadā yāto gopīhṛdayamadano nandasadanān mukundo gāndhinyās tanayam anuvindan madhupurīm /