Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Rāmāyaṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 7, 97, 4.1 sugā vo devāḥ sadanā akarma ya ājagma savane mā juṣāṇāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 38, 4.1 sugā vo devāḥ sadanā kṛṇomi ya ājagmedaṃ savanaṃ juṣāṇāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 18.1 sugā vo devāḥ sadanā akarma ya ājagmedaṃ savanaṃ juṣāṇāḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 10.4 viśvā sadanāny aprā itīme vai lokā viśvā sadanāni /
Ṛgveda
ṚV, 1, 55, 6.1 sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan /
ṚV, 1, 113, 2.1 ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ /
ṚV, 1, 181, 5.1 pra vāṃ niceruḥ kakuho vaśāṁ anu piśaṅgarūpaḥ sadanāni gamyāḥ /
ṚV, 9, 91, 1.2 daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha //
Rāmāyaṇa
Rām, Yu, 3, 4.2 guptikarma ca laṅkāyā rakṣasāṃ sadanāni ca //
Suśrutasaṃhitā
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 14.2 sadanāni ca śubhrāṇi nārīścāpsarasāṃ nibhāḥ //