Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna

Avadānaśataka
AvŚat, 3, 8.2 tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣitaḥ vīryārambhasya cānuśaṃsaḥ /
Aṣṭasāhasrikā
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 10, 20.12 teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati /
Buddhacarita
BCar, 6, 12.1 ityuktvā sa mahābāhuranuśaṃsacikīrṣayā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 177.2 mahānuśaṃsānyapi cāparāṇi prāptyādikaṣṭāni na kīrtitāni //
Bodhicaryāvatāra
BoCA, 1, 14.2 yasyānuśaṃsān amitān uvāca maitreyanāthaḥ sudhanāya dhīmān //
BoCA, 7, 31.2 chandaṃ duḥkhabhayāt kuryādanuśaṃsāṃśca bhāvayan //
Divyāvadāna
Divyāv, 8, 20.0 api tu bhavanto 'ṣṭādaśānuśaṃsā buddhacārikāyām //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 19, 89.1 aṣṭādaśānuśaṃsā buddhacārikāyāmityanekāni devatāśatasahasrāṇi bhagavataḥ pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni //