Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Bhāgavatapurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 12, 2.2 tad agnir hotā vayunāni vidvān viśvāni devo janimā vivakti //
AVP, 12, 9, 4.2 juhudhy agne vayunāni vidvāṃs tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
Atharvaveda (Śaunaka)
AVŚ, 2, 28, 2.2 tad agnir hotā vayunāni vidvān viśvā devānāṃ janimā vivakti //
AVŚ, 4, 39, 10.1 hṛdā pūtam manasā jātavedo viśvāni deva vayunāni vidvān /
AVŚ, 5, 20, 9.2 śriyo vanvano vayunāni vidvān kīrtim bahubhyo vi hara dvirāje //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 7.1 kūlam uttīrya japati samudrāya vayunāya sindhūnāṃ pataye namaḥ iti //
Kauśikasūtra
KauśS, 13, 43, 9.13 mukhaṃ devānām iha yo babhūva yo jānāti vayunānāṃ samīpe /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 3.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
MS, 2, 7, 8, 7.2 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
MS, 2, 10, 6, 10.1 samudrasya vo vayunasya patman juhomi viśvakarmaṇe /
MS, 3, 16, 3, 18.2 hastaghno viśvā vayunāni vidvān pumān pumāṃsaṃ paripātu viśvataḥ //
Taittirīyasaṃhitā
TS, 2, 2, 12, 17.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 36.1 agne naya supathā rāyāsmān viśvāni deva vayunāni vidvān /
VSM, 7, 43.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
VSM, 12, 15.1 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
Vārāhagṛhyasūtra
VārGS, 15, 10.2 samudrāya vayunāya sindhūnāṃ pataye namaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
Ṛgveda
ṚV, 1, 72, 7.1 vidvāṁ agne vayunāni kṣitīnāṃ vy ānuṣak churudho jīvase dhāḥ /
ṚV, 1, 92, 2.2 akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ //
ṚV, 1, 92, 6.1 atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti /
ṚV, 1, 144, 5.2 dhanor adhi pravata ā sa ṛṇvaty abhivrajadbhir vayunā navādhita //
ṚV, 1, 145, 5.2 vy abravīd vayunā martyebhyo 'gnir vidvāṁ ṛtaciddhi satyaḥ //
ṚV, 1, 152, 6.2 pitvo bhikṣeta vayunāni vidvān āsāvivāsann aditim uruṣyet //
ṚV, 1, 182, 1.1 abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ /
ṚV, 1, 189, 1.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
ṚV, 2, 19, 3.2 ajanayat sūryaṃ vidad gā aktunāhnāṃ vayunāni sādhat //
ṚV, 2, 19, 8.1 evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ /
ṚV, 3, 3, 4.1 pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām /
ṚV, 3, 5, 6.1 ṛbhuś cakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān /
ṚV, 3, 29, 3.2 aruṣastūpo ruśad asya pāja iᄆāyās putro vayune 'janiṣṭa //
ṚV, 4, 5, 13.1 kā maryādā vayunā kaddha vāmam acchā gamema raghavo na vājam /
ṚV, 4, 16, 3.2 diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ //
ṚV, 5, 48, 2.1 tā atnata vayunaṃ vīravakṣaṇaṃ samānyā vṛtayā viśvam ā rajaḥ /
ṚV, 6, 7, 5.2 yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām //
ṚV, 6, 15, 10.2 sa yakṣad viśvā vayunāni vidvān pra havyam agnir amṛteṣu vocat //
ṚV, 6, 75, 14.2 hastaghno viśvā vayunāni vidvān pumān pumāṃsam pari pātu viśvataḥ //
ṚV, 7, 75, 4.2 abhipaśyantī vayunā janānāṃ divo duhitā bhuvanasya patnī //
ṚV, 7, 100, 5.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
ṚV, 8, 66, 8.1 vṛkaś cid asya vāraṇa urāmathir ā vayuneṣu bhūṣati /
ṚV, 10, 44, 7.2 itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā //
ṚV, 10, 46, 8.1 pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ /
ṚV, 10, 49, 5.1 ahaṃ randhayam mṛgayaṃ śrutarvaṇe yan mājihīta vayunā canānuṣak /
ṚV, 10, 114, 3.1 catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste /
ṚV, 10, 122, 2.1 juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato /
Ṛgvedakhilāni
ṚVKh, 1, 10, 2.1 pra vāṃ mahī mandate devakāmā yayer ayāso vayunāni viśvā /
Bhāgavatapurāṇa
BhāgPur, 4, 23, 12.1 chinnānyadhīr adhigatātmagatirnirīhastattatyaje 'chinadidaṃ vayunena yena /