Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 8.5 tasmin sadasi vistīrṇe munīnāṃ bhāvitātmanām //
MBh, 1, 54, 7.1 janamejayasya rājarṣeḥ sa tad yajñasadastadā /
MBh, 1, 190, 10.2 krameṇa sarve viviśuśca tat sado maharṣabhā goṣṭham ivābhinandinaḥ //
MBh, 2, 11, 63.2 te tatsadaḥ samāsādya modante bharatarṣabha //
MBh, 2, 31, 25.1 tat sadaḥ pārthivaiḥ kīrṇaṃ brāhmaṇaiśca mahātmabhiḥ /
MBh, 2, 32, 14.2 aśobhata sado rājan kaunteyasya mahātmanaḥ //
MBh, 2, 33, 29.2 bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ //
MBh, 2, 34, 23.2 niryayau sadasastasmāt sahito rājabhistadā //
MBh, 3, 85, 17.2 yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira //
MBh, 3, 160, 13.1 yasmin brahmasadaś caiva tiṣṭhate ca prajāpatiḥ /
MBh, 5, 46, 9.2 viviśustāṃ sabhāṃ rājan surāḥ śakrasado yathā //
MBh, 5, 57, 13.1 ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ /
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 7, 48, 53.2 raṇe 'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam //
MBh, 12, 29, 117.1 brāhmaṇebhyo dadau niṣkān sadasi pratate nṛpaḥ /
MBh, 12, 99, 37.1 sadaścāntarayodhāgnir āgnīdhraścottarāṃ diśam /
MBh, 12, 115, 1.3 ākruśyamānaḥ sadasi kathaṃ kuryād ariṃdama //
MBh, 12, 167, 9.1 yasmānmūḍho mama sado nāgato 'sau bakādhamaḥ /
MBh, 12, 167, 15.1 yathocitaṃ ca sa bako yayau brahmasadastadā /
MBh, 12, 219, 18.1 tat sadaḥ sa pariṣatsabhāsadaḥ prāpya yo na kurute sabhābhayam /
MBh, 12, 221, 87.2 rathena haryaśvayujā surarṣabhaḥ sadaḥ surāṇām abhisatkṛto yayau //
MBh, 12, 221, 93.2 paṭhanti ye viprasadaḥsamāgame samṛddhakāmāḥ śriyam āpnuvanti te //
MBh, 12, 308, 170.2 naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam //
MBh, 12, 331, 29.2 sadogatāstatra ye vai sarvabhūtanamaskṛtāḥ //
MBh, 13, 8, 8.1 ye cāpi teṣāṃ śrotāraḥ sadā sadasi saṃmatāḥ /
MBh, 13, 127, 7.3 tat sado vṛṣabhāṅkasya divyavāditranāditam //
MBh, 13, 127, 22.2 tat sado vṛṣabhāṅkasya bhīmarūpadharaṃ babhau //
MBh, 13, 127, 27.2 nirhomaṃ nirvaṣaṭkāraṃ tat sadaḥ sahasābhavat //
MBh, 13, 127, 33.2 śaraṇaṃ cāpyavindadbhistat sadaḥ saṃkulaṃ babhau //
MBh, 14, 86, 13.1 sadaḥ sapatnīsadanaṃ sāgnīdhram api cottaram /
MBh, 14, 90, 37.1 tasmin sadasi nityāstu vyāsaśiṣyā dvijottamāḥ /
MBh, 14, 95, 25.3 svargaṃ svargasadaścaiva dharmaśca svayam eva tu //
MBh, 15, 15, 12.1 anumānya mahārājaṃ tat sadaḥ samprabhāṣya ca /
MBh, 15, 27, 8.1 yadṛcchayā śakrasado gatvā śakraṃ śacīpatim /
MBh, 15, 41, 14.1 devalokaṃ yayuḥ kecit kecid brahmasadastathā /