Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 18, 6.1 sadasas patim adbhutam priyam indrasya kāmyam /
ṚV, 1, 47, 10.2 śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā //
ṚV, 1, 85, 2.1 ta ukṣitāso mahimānam āśata divi rudrāso adhi cakrire sadaḥ /
ṚV, 1, 85, 6.2 sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ //
ṚV, 1, 85, 7.1 te 'vardhanta svatavaso mahitvanā nākaṃ tasthur uru cakrire sadaḥ /
ṚV, 1, 128, 3.3 sado dadhāna upareṣu sānuṣv agniḥ pareṣu sānuṣu //
ṚV, 1, 181, 8.1 uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn /
ṚV, 1, 182, 8.2 asmād adya sadasaḥ somyād ā vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 2, 41, 5.1 rājānāv anabhidruhā dhruve sadasy uttame /
ṚV, 3, 1, 14.2 guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ //
ṚV, 3, 7, 2.2 ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṃ gauḥ //
ṚV, 3, 36, 6.2 ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ //
ṚV, 3, 38, 6.1 trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi /
ṚV, 3, 54, 5.2 dadṛśra eṣām avamā sadāṃsi pareṣu yā guhyeṣu vrateṣu //
ṚV, 3, 55, 12.2 ṛtasya te sadasīᄆe antar mahad devānām asuratvam ekam //
ṚV, 4, 17, 4.2 ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma //
ṚV, 4, 51, 8.2 ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante //
ṚV, 5, 41, 1.2 ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān //
ṚV, 5, 61, 2.2 pṛṣṭhe sado nasor yamaḥ //
ṚV, 5, 87, 4.1 sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut /
ṚV, 6, 16, 17.2 tatrā sadaḥ kṛṇavase //
ṚV, 6, 17, 5.2 mahām adrim pari gā indra santaṃ nutthā acyutaṃ sadasas pari svāt //
ṚV, 7, 85, 3.1 āpaś ciddhi svayaśasaḥ sadassu devīr indraṃ varuṇaṃ devatā dhuḥ /
ṚV, 8, 29, 9.1 sado dvā cakrāte upamā divi samrājā sarpirāsutī //
ṚV, 8, 41, 9.2 trir uttarāṇi papratur varuṇasya dhruvaṃ sadaḥ sa saptānām irajyati nabhantām anyake same //
ṚV, 9, 40, 2.2 dhruve sadasi sīdati //
ṚV, 9, 70, 2.2 tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ //
ṚV, 9, 91, 4.1 rujā dṛᄆhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān /
ṚV, 9, 92, 3.1 pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam /
ṚV, 9, 107, 10.2 jano na puri camvor viśaddhariḥ sado vaneṣu dadhiṣe //
ṚV, 10, 15, 11.1 agniṣvāttāḥ pitara eha gacchata sadaḥ sadaḥ sadata supraṇītayaḥ /
ṚV, 10, 15, 11.1 agniṣvāttāḥ pitara eha gacchata sadaḥ sadaḥ sadata supraṇītayaḥ /
ṚV, 10, 76, 1.2 ubhe yathā no ahanī sacābhuvā sadaḥ sado varivasyāta udbhidā //
ṚV, 10, 76, 1.2 ubhe yathā no ahanī sacābhuvā sadaḥ sado varivasyāta udbhidā //
ṚV, 10, 94, 12.1 dhruvā eva vaḥ pitaro yuge yuge kṣemakāmāsaḥ sadaso na yuñjate /
ṚV, 10, 96, 2.1 hariṃ hi yonim abhi ye samasvaran hinvanto harī divyaṃ yathā sadaḥ /
ṚV, 10, 111, 2.1 ṛtasya hi sadaso dhītir adyaut saṃ gārṣṭeyo vṛṣabho gobhir ānaṭ /
ṚV, 10, 130, 2.2 ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave //