Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Viṣṇusmṛti

Aitareyabrāhmaṇa
AB, 1, 30, 8.0 somaṃ vai rājānam praṇīyamānam antareṇaiva sadohavirdhānāny asurā rakṣāṃsy ajighāṃsaṃs tam agnir māyayātyanayat //
Atharvaveda (Śaunaka)
AVŚ, 5, 1, 4.1 pra yad ete prataraṃ pūrvyaṃ guḥ sadaḥsada ātiṣṭhanto ajuryam /
AVŚ, 9, 6, 7.1 yad āvasathān kalpayanti sadohavirdhānāny eva tat kalpayanti //
AVŚ, 12, 1, 38.1 yasyāṃ sadohavirdhāne yūpo yasyāṃ nimīyate /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 8.0 māhendrasya stotre 'ntareṇa sadohavirdhāne saṃvāśya vatsān mātṛbhiḥ saṃsṛjanti //
BaudhŚS, 16, 21, 3.0 athaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdhāne tiṣṭhata ārdraṃ carmakartam ādāya //
Gopathabrāhmaṇa
GB, 1, 1, 13, 13.0 tān vā etān parirakṣakānt sadaḥprasarpakān ity ācakṣate dakṣiṇāsamṛddhān //
Jaiminīyabrāhmaṇa
JB, 2, 298, 1.0 cakravatī sadohavirdhāne bhavata ulūkhalabudhno yūpa utkrāntyā anapabhraṃśāya //
Kauśikasūtra
KauśS, 3, 7, 37.0 yasyāṃ sadohavirdhāne iti juhoti varo ma āgamiṣyatīti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 14.0 agniṃ praṇīya sadohavirdhānāgnīdhrahotṛdhiṣṇyān yathoktaṃ gṛhītvājyāny āgnīdhrapraṇayanam agnīṣomīyadarśanāt //
KātyŚS, 15, 5, 22.0 aveṣṭā iti lohāyasam āvidhyati keśavāsye sado'nta upaviṣṭāya //
Kāṭhakasaṃhitā
KS, 6, 6, 52.0 madhya eva yajñasya dyāvāpṛthivī etasya sadohavirdhāne ahorātrāṇīdhmo diśaḥ paridhayaḥ pruṣvāḥ prokṣaṇīr oṣadhayo barhir yajamāno yūpaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 63.0 devānāṃ vā ete sadohavirdhāne yat paurṇamāsī cāmāvāsyā ca //
MS, 1, 9, 2, 6.0 marutaḥ sadohavirdhānaiḥ //
Taittirīyasaṃhitā
TS, 6, 2, 6, 15.0 antarā sadohavirdhāne unnataṃ syāt //
TS, 6, 5, 1, 41.0 yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam ity antarā sadohavirdhāne tiṣṭhann avanayet //
Vasiṣṭhadharmasūtra
VasDhS, 16, 2.1 rājā mantrī vā sadaḥkāryāṇi kuryāt //
Mahābhārata
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 12, 221, 93.2 paṭhanti ye viprasadaḥsamāgame samṛddhakāmāḥ śriyam āpnuvanti te //
MBh, 12, 331, 29.2 sadogatāstatra ye vai sarvabhūtanamaskṛtāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 59.2 anyonyasya niraikṣanta vadanāni sadaḥsadaḥ //
Liṅgapurāṇa
LiPur, 1, 69, 36.1 tasya madhye 'tirātrasya sadomadhyātsamutthitaḥ /
Viṣṇusmṛti
ViSmṛ, 99, 15.1 śare ca saṃgrāmavinirgate ca sthitā mṛte svargasadaḥprayāte /