Occurrences

Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasaratnasamuccaya
Rasārṇava
Ratnadīpikā
Sarvāṅgasundarā
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Abhinavacintāmaṇi
Caurapañcaśikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
Buddhacarita
BCar, 2, 7.1 tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍalamaṇḍitābhraḥ /
BCar, 3, 1.2 śuśrāva padmākaramaṇḍitāni gītairnibaddhāni sa kānanāni //
Lalitavistara
LalVis, 3, 36.2 udyānaārāmavihāramaṇḍitā kapilāhvaye śobhati janmabhūmiḥ //
LalVis, 8, 2.3 tena hi maṇḍyatāṃ nagaram /
LalVis, 8, 3.2 sādhviti pratiśrutya mahāprajāpatī gautamī kumāraṃ maṇḍayati sma //
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
LalVis, 9, 2.3 kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṃ śuddhodanamupasaṃkramyaivamāhur hanta deva maṇḍyatāṃ kumāra iti /
Mahābhārata
MBh, 1, 24, 6.3 śuklavastraḥ śucir dānto rukmakuṇḍalamaṇḍitaḥ /
MBh, 1, 64, 11.1 tatra pradeśāṃśca bahūn kusumotkaramaṇḍitān /
MBh, 1, 176, 17.1 prākāraparikhopeto dvāratoraṇamaṇḍitaḥ /
MBh, 1, 199, 14.4 maṇḍayāṃcakrire tatra nagaraṃ nāgasāhvayam /
MBh, 1, 199, 27.2 maṇḍayāṃcakrire tad vai puraṃ svargavad acyutāḥ /
MBh, 2, 54, 4.3 sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ //
MBh, 3, 155, 53.1 tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ /
MBh, 5, 180, 31.1 hemantānte 'śoka iva raktastabakamaṇḍitaḥ /
MBh, 7, 58, 22.2 sauvarṇaṃ sarvatobhadraṃ muktāvaiḍūryamaṇḍitam //
MBh, 8, 36, 13.2 yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ //
MBh, 8, 43, 57.1 pītaraktāsitasitās tārācandrārkamaṇḍitāḥ /
MBh, 8, 66, 17.1 tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ jahāra nāgo 'rjunamūrdhato balāt /
MBh, 8, 68, 24.2 prabhagnanīḍair maṇihemamaṇḍitaiḥ stṛtā mahī dyaur iva śāradair ghanaiḥ //
MBh, 12, 141, 17.1 meghasaṃkulam ākāśaṃ vidyunmaṇḍalamaṇḍitam /
MBh, 14, 50, 7.2 candrasūryaprabhālokaṃ grahanakṣatramaṇḍitam //
Rāmāyaṇa
Rām, Bā, 34, 4.1 ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ /
Rām, Bā, 36, 10.1 te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam /
Rām, Ay, 11, 8.1 sa triyāmā tathārtasya candramaṇḍalamaṇḍitā /
Rām, Ay, 74, 21.1 sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate /
Rām, Ār, 54, 18.1 na śakyā yajñamadhyasthā vediḥ srugbhāṇḍamaṇḍitā /
Rām, Ār, 71, 23.1 asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ /
Rām, Ki, 4, 4.1 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam /
Rām, Ki, 39, 29.1 suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam /
Rām, Ki, 39, 63.1 mahendrakāntāṃ vanaṣaṇḍamaṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ /
Rām, Ki, 40, 13.2 ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ //
Rām, Ki, 42, 40.1 raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ /
Rām, Su, 56, 44.2 gatvā ca mahadadhvānaṃ paśyāmi nagamaṇḍitam /
Rām, Yu, 7, 12.1 mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam /
Rām, Yu, 66, 32.1 sa chinno naikadhā śūlo divyahāṭakamaṇḍitaḥ /
Rām, Yu, 83, 15.2 maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkajaiḥ //
Amarakośa
AKośa, 2, 365.1 daśaite triṣvalaṃkartālaṃkariṣṇuśca maṇḍitaḥ /
Bodhicaryāvatāra
BoCA, 2, 13.2 samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi //
BoCA, 10, 36.2 niṣīdantu svaśobhābhir maṇḍayantu mahītalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 34.1 so 'haṃ devīdvayenāpi maṇḍayitvā svapāṇibhiḥ /
BKŚS, 17, 50.1 vayam asya prasādena tyaktamaṇḍitavāhanāḥ /
BKŚS, 20, 55.1 kartarīpāśasaṃkāśau purā maṇḍitakuṇḍalau /
Daśakumāracarita
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 5, 23.1 tasminnavasare dharaṇīsura ekaḥ sūkṣmacitranivasanaṃ sphuranmaṇikuṇḍalamaṇḍito muṇḍitamastakamānavasametaś caturaveśamanoramo yadṛcchayā samāgataḥ samantato 'bhyullasattejomaṇḍalaṃ rājavāhanamāśīrvādapūrvakaṃ dadarśa /
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 6, 200.1 tayā saha tadvimānaharmyatale tato 'pi dviguṇamaṇḍitā vihariṣyāmi //
Kirātārjunīya
Kir, 8, 52.2 natabhruvo maṇḍayati sma vigrahe balikriyā cātilakaṃ tadāspadam //
Kir, 10, 59.2 iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 40.2 bhāti kesaravateva maṇḍitā bandhujīvatilakena kanyakā //
KumSaṃ, 8, 45.2 drakṣyasi tvam iti saṃdhyayānayā vartikābhir iva sādhumaṇḍitāḥ //
Kāmasūtra
KāSū, 5, 4, 17.3 sākāraṃ maṇḍayet /
Kāvyālaṃkāra
KāvyAl, 2, 23.2 niryānto maṇḍayantīme śakrakārmukakānanam //
Kūrmapurāṇa
KūPur, 1, 9, 51.1 lalāṭanayano 'nanto jaṭāmaṇḍalamaṇḍitaḥ /
KūPur, 1, 11, 68.1 daṃṣṭrākarālaṃ durdharṣaṃ jaṭāmaṇḍalamaṇḍitam /
KūPur, 1, 15, 119.2 vimohayaṃllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ //
KūPur, 1, 16, 49.2 brāhmaṇo jaṭilo vedānudgiran bhasmamaṇḍitaḥ //
KūPur, 1, 25, 27.1 dadarśa devakīsūnuṃ bhavane ratnamaṇḍite /
KūPur, 1, 25, 35.2 maṇḍayāṃcakrire divyāṃ purīṃ dvāravatīṃ śubhām //
KūPur, 1, 46, 8.2 tatra śakrasya vipulaṃ bhavanaṃ ratnamaṇḍitam /
KūPur, 1, 46, 11.1 tathā ca vasudhāre tu vasūnāṃ ratnamaṇḍitam /
KūPur, 1, 46, 13.1 tatra haimaṃ caturdvāraṃ vajranīlādimaṇḍitam /
KūPur, 1, 46, 29.2 prākāragopuropetaṃ maṇitoraṇamaṇḍitam //
KūPur, 2, 1, 29.1 vibhrājamānaṃ vimalaṃ prabhāmaṇḍalamaṇḍitam /
KūPur, 2, 9, 10.1 tadetat paramaṃ vyaktaṃ prabhāmaṇḍalamaṇḍitam /
Laṅkāvatārasūtra
LAS, 1, 9.1 bhagavānapi tatraiva śikhare ratnamaṇḍite /
LAS, 2, 84.2 kathaṃ hi acalā divyā ṛṣigandharvamaṇḍitāḥ //
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
Liṅgapurāṇa
LiPur, 1, 51, 3.1 campakāśokapuṃnāgavakulāsanamaṇḍite /
LiPur, 1, 51, 9.1 hemaprākārasaṃyuktaṃ maṇitoraṇamaṇḍitam /
LiPur, 1, 80, 42.1 bhūṣitā bhūṣitaiś cānyair maṇḍitā maṇḍanapriyāḥ /
LiPur, 1, 96, 8.1 āttaśastro jaṭājūṭe jvaladbālendumaṇḍitaḥ /
LiPur, 1, 98, 164.1 koṭibhāskarasaṃkāśaṃ jaṭāmukuṭamaṇḍitam /
LiPur, 2, 5, 82.1 kṛtvā ca nagarīṃ rājā maṇḍayāmāsa tāṃ sabhām /
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
Matsyapurāṇa
MPur, 117, 11.1 niruddhapavanairdeśair nīlaśādvalamaṇḍitaiḥ /
MPur, 120, 23.2 maṇḍayantīḥ svagātrāṇi kāntasaṃnyastamānasāḥ //
MPur, 120, 26.1 vāyununnātisurabhikusumotkaramaṇḍite /
MPur, 120, 34.2 nānāvicitraśayanāṃ kusumotkaramaṇḍitām //
MPur, 131, 21.1 merukūṭanibhe ramya āsane svarṇamaṇḍite /
MPur, 148, 98.1 dhvajaṃ śatakratorāsītsitacāmaramaṇḍitam /
MPur, 150, 72.1 āyāntīṃ tāṃ samālokya taḍitsaṃghātamaṇḍitām /
MPur, 150, 102.1 tataḥ palāyatastasya mukuṭaṃ ratnamaṇḍitam /
MPur, 150, 113.2 astraṃ cakāra sāvitramulkāsaṃghātamaṇḍitam //
MPur, 153, 17.1 candrakhaṇḍanṛmuṇḍālīmaṇḍitoruśikhaṇḍinaḥ /
MPur, 153, 22.1 pracalaccāmare hemaghaṇṭāsaṃghātamaṇḍite /
MPur, 153, 28.2 sitonnatadhvajapaṭakoṭimaṇḍitā babhūva sā ditisutaśokavardhinī //
MPur, 154, 70.1 janayiṣyati yaṃ śarvā dayitadyutimaṇḍitam /
MPur, 154, 468.1 caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram /
MPur, 158, 12.1 tapanamaṇḍalamaṇḍitakaṃdhare pṛthusuvarṇasuvarṇanagadyute /
MPur, 163, 65.1 suvarṇaprakaṭaṃ caiva suvarṇākaramaṇḍitam /
MPur, 163, 71.1 ayomukhaśca vikhyātaḥ parvato dhātumaṇḍitaḥ /
Viṣṇupurāṇa
ViPur, 5, 1, 82.2 sthānairanekaiḥ pṛthivīmaśeṣāṃ maṇḍayiṣyasi //
Śatakatraya
ŚTr, 1, 104.2 paraparivādanivṛttaiḥ kvacit kvacin maṇḍitā vasudhā //
ŚTr, 3, 52.2 jarājīrṇair aṅgair naṭa iva valīmaṇḍitatanūr naraḥ saṃsārānte viśati yamadhānīyavanikām //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 3.1 tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite /
BhāgPur, 1, 15, 15.1 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu /
BhāgPur, 3, 8, 27.1 mukhena lokārtiharasmitena parisphuratkuṇḍalamaṇḍitena /
BhāgPur, 3, 14, 50.2 pautras tava śrīlalanālalāmaṃ draṣṭā sphuratkuṇḍalamaṇḍitānanam //
BhāgPur, 4, 3, 12.2 yāsāṃ vrajadbhiḥ śitikaṇṭha maṇḍitaṃ nabho vimānaiḥ kalahaṃsapāṇḍubhiḥ //
BhāgPur, 4, 6, 16.2 kubjakair mallikābhiś ca mādhavībhiś ca maṇḍitam //
BhāgPur, 4, 6, 29.1 raktakaṇṭhakhagānīkasvaramaṇḍitaṣaṭpadam /
BhāgPur, 4, 7, 20.1 śyāmo hiraṇyaraśano 'rkakirīṭajuṣṭo nīlālakabhramaramaṇḍitakuṇḍalāsyaḥ /
BhāgPur, 4, 21, 1.3 mahāsurabhibhirdhūpairmaṇḍitaṃ tatra tatra vai //
BhāgPur, 4, 21, 4.2 abhīyurmṛṣṭakanyāśca mṛṣṭakuṇḍalamaṇḍitāḥ //
Bhāratamañjarī
BhāMañj, 1, 53.2 te divyakuṇḍale tasmai prabhāmaṇḍalamaṇḍite //
BhāMañj, 5, 312.2 vaiḍūryamaṇḍitagavākṣavibhaktabhāṃsi śevālajālavalitāmbujapuñjaśobhām //
BhāMañj, 6, 369.2 mahodaraṃ maṇḍitakaṃ sunābhaṃ ca nihatya tān //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Bījanighaṇṭu
BījaN, 1, 22.1 kapālidvayam ādāya mahākālena maṇḍitam /
Garuḍapurāṇa
GarPur, 1, 2, 13.2 bhasmoddhūlitadehastu jaṭāmaṇḍalamaṇḍitaḥ //
Gītagovinda
GītGov, 1, 45.2 kelicalanmaṇikuṇḍalamaṇḍitagaṇḍayugasmitaśālī /
GītGov, 2, 12.1 maṇimayamakaramanoharakuṇḍalamaṇḍitagaṇḍam udāram /
Kṛṣiparāśara
KṛṣiPar, 1, 101.1 tato vādyaiśca gītaiśca maṇḍayitvāmbarādibhiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 104.1 śālagrāmodbhavo devaḥ śailaṃ cakrāṅkamaṇḍitam /
Narmamālā
KṣNarm, 1, 2.1 asti svastimatāmagryaṃ maṇḍitaṃ budhamaṇḍalaiḥ /
KṣNarm, 3, 22.2 puṇḍarīkamukhī raṇḍā navayauvanamaṇḍitā //
Rasaratnasamuccaya
RRS, 22, 14.2 bhavetputraśca dīrghāyuḥ paṇḍito bhāgyamaṇḍitaḥ //
Rasārṇava
RArṇ, 2, 43.1 kumudotpalakahlārakadalīṣaṇḍamaṇḍite /
RArṇ, 18, 223.0 puṣpamālāpatākāḍhyaṃ kiṅkiṇījālamaṇḍitam /
Ratnadīpikā
Ratnadīpikā, 1, 1.2 saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 114.2, 7.0 tathā tasya laśunasya śekharakarṇapūrābhyāṃ maṇḍitā anucarāḥ sevakāḥ aṅgaṇe yasya sa tathā //
Tantrāloka
TĀ, 8, 357.2 aiśātsādāśivaṃ jñānakriyāyugalamaṇḍitam //
Vetālapañcaviṃśatikā
VetPV, Intro, 49.1 maṇḍitaṃ muṇḍakhaṇḍaiś ca kaṅkālakulamālitam /
Ānandakanda
ĀK, 1, 2, 15.2 pippalachadasaṃkāśasmaramandiramaṇḍitā //
ĀK, 1, 2, 27.1 aśokajambūpanasasālapuṃnāgamaṇḍite /
ĀK, 1, 2, 28.1 dhātrīnyagrodhavaraṇamadhūkāmrātamaṇḍite /
ĀK, 1, 2, 151.1 pīnastanataṭodbhāsihārakuṅkumamaṇḍitām /
ĀK, 1, 2, 200.1 sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam /
ĀK, 1, 11, 29.2 ardhayojanavistīrṇahemakiṅkiṇimaṇḍitam //
ĀK, 1, 11, 30.1 caladbhramarasaśobhaṃ nānāmāṇikyamaṇḍitam /
ĀK, 1, 11, 37.1 divyālayāṃśca vividhānhemamāṇikyamaṇḍitān /
ĀK, 1, 15, 359.1 sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām /
ĀK, 1, 19, 40.2 sadasyaḥ phullakamalakumudotpalamaṇḍitāḥ //
ĀK, 1, 19, 68.1 rathāṅgavṛttasuśroṇyo rambhāstambhorumaṇḍitāḥ /
ĀK, 1, 19, 89.1 kuṭṭimair maṇḍite cārumaṇḍape suratocite /
ĀK, 1, 20, 20.1 maitrīkṛtātaṭopekṣāmadaitair maṇḍitāśayaḥ /
ĀK, 1, 20, 169.1 lambikāyāṃ sudhāpūrṇe candramaṇḍalamaṇḍite /
ĀK, 1, 21, 12.2 phālākṣaṃ vakradaṃṣṭraṃ ca nāgakuṇḍalamaṇḍitam //
ĀK, 2, 9, 31.1 gonasākāravallī syāccitramaṇḍalamaṇḍitā /
Āryāsaptaśatī
Āsapt, 2, 161.1 kiṃ parvadivasam ārjitadantoṣṭhi nijaṃ vapur na maṇḍayasi /
Śukasaptati
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Abhinavacintāmaṇi
ACint, 1, 16.1 paṅgukubjakuṭilamaṇḍitaśiro nāḍyopakarṇāvadhiḥ /
Caurapañcaśikā
CauP, 1, 46.2 nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi //
Haribhaktivilāsa
HBhVil, 2, 81.2 saṃveṣṭya vastrayugmena tataḥ kumbhaṃ ca maṇḍayet //
HBhVil, 2, 241.2 nūtanaṃ gandhapuṣpādimaṇḍitaṃ kalasaṃ nyaset //
HBhVil, 4, 30.2 viracayya vicitrāṇi maṇḍayeddharimandiram //
HBhVil, 4, 32.3 sarvaṃ tannāśam āpnoti maṇḍayitvā harer gṛham //
HBhVil, 4, 285.1 kṛṣṇāyudhaiḥ kalau nityaṃ maṇḍitaṃ yasya vigraham /
Kokilasaṃdeśa
KokSam, 1, 1.2 citrā daivī gatiriyamasau śailajāmaṇḍitāyāṃ kāñcyāṃ kampātaṭabhuvi tayānanvito budhyate sma //
Mugdhāvabodhinī
MuA zu RHT, 15, 1.2, 1.1 bhāratī bharatakhaṇḍamaṇḍitā pacaremānandamañjarī /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 23.1 jalāśrayaistu vipulaiḥ padminīkhaṇḍamaṇḍitam /
SkPur (Rkh), Revākhaṇḍa, 7, 20.1 sanūpuraravoddāmāṃ hārakeyūramaṇḍitām /
SkPur (Rkh), Revākhaṇḍa, 10, 41.1 ubhayoḥ kūlayos tāvan maṇḍitāyatanaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 5.2 sagopurāṭṭālakasaṃnikāśāḥ savidyudulkāśanimaṇḍitāntāḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 29.2 tasya pādatalābhyāśe svarṇakeyūramaṇḍitām //
SkPur (Rkh), Revākhaṇḍa, 26, 60.2 haṃsakāraṇḍavākīrṇaṃ padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 26, 61.1 anekavanaśobhāḍhyaṃ nānāvihagamaṇḍitam /
SkPur (Rkh), Revākhaṇḍa, 46, 2.1 udyānaiścaiva vividhaiḥ kadalīkhaṇḍamaṇḍitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 8.1 nānāpuṣpaphalair ramyā kadalīkhaṇḍamaṇḍitā /
SkPur (Rkh), Revākhaṇḍa, 53, 18.2 tato 'paśyatsaro divyaṃ padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 56, 60.2 sarastato dadarśātha padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 85, 34.2 śaśairgavayasaṃyuktaiḥ śikhaṇḍikharamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 186, 11.2 ārādhayāmāsa tadā cāmuṇḍāṃ muṇḍamaṇḍitām //
SkPur (Rkh), Revākhaṇḍa, 198, 97.1 sampūjya maṇḍayed devāṃllokapālāṃśca sāgnikān /