Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 16, 33.1 nagno muṇḍaḥ kapālī ca bhikṣārthī kṣutpipāsitaḥ /
Carakasaṃhitā
Ca, Śār., 8, 6.4 tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhānyaṃ ca pumāṃsam icchantī maithune cātikāmā vā na garbhaṃ dhatte viguṇāṃ vā prajāṃ janayati /
Lalitavistara
LalVis, 7, 33.14 kṣutpipāsitānāṃ sattvānāṃ kṣutpipāsā prasrabdhābhūt /
Mahābhārata
MBh, 1, 73, 14.2 śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ //
MBh, 1, 165, 6.1 vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ /
MBh, 3, 126, 23.1 pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ /
MBh, 3, 281, 36.2 pipāsitasyeva yathā bhavet payas tathā tvayā vākyam idaṃ samīritam /
MBh, 3, 296, 6.2 ime hi bhrātaraḥ śrāntās tava tāta pipāsitāḥ //
MBh, 3, 296, 19.1 anādṛtya tu tad vākyaṃ sahadevaḥ pipāsitaḥ /
MBh, 5, 47, 56.2 hatāśvavīrāgryanarendranāgaṃ pipāsitaṃ śrāntapatraṃ bhayārtam //
MBh, 9, 22, 72.1 śramābhibhūtāḥ saṃrabdhāḥ śrāntavāhāḥ pipāsitāḥ /
MBh, 10, 1, 5.2 te muhūrtaṃ tato gatvā śrāntavāhāḥ pipāsitāḥ //
Manusmṛti
ManuS, 8, 93.1 nagno muṇḍaḥ kapālena ca bhikṣārthī kṣutpipāsitaḥ /
Rāmāyaṇa
Rām, Ay, 57, 31.1 tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau /
Rām, Ār, 49, 20.2 viṣapānaṃ pibasy etat pipāsita ivodakam //
Rām, Ki, 50, 3.1 mahaddharaṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ /
Rām, Su, 14, 22.2 rāvaṇena pramathitāṃ prapām iva pipāsitaḥ //
Rām, Yu, 19, 13.1 udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ /
Amaruśataka
AmaruŚ, 1, 68.1 pīto yataḥ prabhṛti kāmapipāsitena tasyā mayādhararasaḥ pracuraḥ priyāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 74.1 atyāśito 'dhṛtiḥ kṣudvān duḥsthitāṅgaḥ pipāsitaḥ /
AHS, Sū., 23, 24.2 ajīrṇe 'gnyarkasaṃtapte divāsupte pipāsite //
AHS, Cikitsitasthāna, 4, 29.1 pibed vā vāruṇīmaṇḍaṃ hidhmāśvāsī pipāsitaḥ /
AHS, Cikitsitasthāna, 6, 79.2 snehād uṣṇāmbvajīrṇāt tu jīrṇān maṇḍaṃ pipāsitaḥ //
Bhallaṭaśataka
BhallŚ, 1, 44.1 āstrīśiśu prathita eṣa pipāsitebhyaḥ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt /
Bodhicaryāvatāra
BoCA, 2, 44.2 pipāsito dīnadṛṣṭiranyadevekṣate jagat //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 40.2 pāne pariṇatiṃ yāti pratibuddhaḥ pipāsitaḥ //
BKŚS, 18, 70.1 ādṛtā cādiśat preṣyāḥ sānudāsaḥ pipāsitaḥ /
BKŚS, 20, 75.2 nidrāsukham upāsīnaḥ pratibuddhaḥ pipāsitaḥ //
Divyāvadāna
Divyāv, 20, 45.1 nirgato dvādaśasya varṣasyaiko māso yāvadbahavaḥ strīpuruṣadārakadārikā jighatsitāḥ pipāsitāḥ kālaṃ kurvanti //
Matsyapurāṇa
MPur, 27, 14.2 śrāntayugyaḥ śrāntarūpo mṛgalipsuḥ pipāsitaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 183.1 nagno muṇḍaḥ kapālena bhikṣārthī kṣutpipāsitaḥ /
Suśrutasaṃhitā
Su, Utt., 39, 114.2 pītāmburlaṅghito bhukto 'jīrṇī kṣīṇaḥ pipāsitaḥ //
Su, Utt., 39, 180.2 śītaṃ madhuyutaṃ toyam ā kaṇṭhād vā pipāsitam //
Su, Utt., 47, 15.1 kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena /
Viṣṇupurāṇa
ViPur, 1, 17, 74.2 śreyaso 'bhimukhaṃ yāti na kadācit pipāsitaḥ //
ViPur, 2, 13, 13.1 athājagāma tattīrthaṃ jalaṃ pātuṃ pipāsitā /
Garuḍapurāṇa
GarPur, 1, 132, 12.2 pipāsito mṛṇālārtho āgato 'tha sarovaram //
Ānandakanda
ĀK, 1, 15, 545.2 pipāsito'pi pānīyaṃ śītalaṃ mātrayā pibet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 212, 2.2 ekaśālāṃ gato grāmaṃ bhikṣārthī kṣutpipāsitaḥ //