Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 16, 33.1 nagno muṇḍaḥ kapālī ca bhikṣārthī kṣutpipāsitaḥ /
Mahābhārata
MBh, 1, 73, 14.2 śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ //
MBh, 1, 165, 6.1 vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ /
MBh, 3, 296, 19.1 anādṛtya tu tad vākyaṃ sahadevaḥ pipāsitaḥ /
Manusmṛti
ManuS, 8, 93.1 nagno muṇḍaḥ kapālena ca bhikṣārthī kṣutpipāsitaḥ /
Rāmāyaṇa
Rām, Ār, 49, 20.2 viṣapānaṃ pibasy etat pipāsita ivodakam //
Rām, Su, 14, 22.2 rāvaṇena pramathitāṃ prapām iva pipāsitaḥ //
Rām, Yu, 19, 13.1 udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 74.1 atyāśito 'dhṛtiḥ kṣudvān duḥsthitāṅgaḥ pipāsitaḥ /
AHS, Cikitsitasthāna, 4, 29.1 pibed vā vāruṇīmaṇḍaṃ hidhmāśvāsī pipāsitaḥ /
AHS, Cikitsitasthāna, 6, 79.2 snehād uṣṇāmbvajīrṇāt tu jīrṇān maṇḍaṃ pipāsitaḥ //
Bodhicaryāvatāra
BoCA, 2, 44.2 pipāsito dīnadṛṣṭiranyadevekṣate jagat //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 40.2 pāne pariṇatiṃ yāti pratibuddhaḥ pipāsitaḥ //
BKŚS, 18, 70.1 ādṛtā cādiśat preṣyāḥ sānudāsaḥ pipāsitaḥ /
BKŚS, 20, 75.2 nidrāsukham upāsīnaḥ pratibuddhaḥ pipāsitaḥ //
Matsyapurāṇa
MPur, 27, 14.2 śrāntayugyaḥ śrāntarūpo mṛgalipsuḥ pipāsitaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 183.1 nagno muṇḍaḥ kapālena bhikṣārthī kṣutpipāsitaḥ /
Suśrutasaṃhitā
Su, Utt., 39, 114.2 pītāmburlaṅghito bhukto 'jīrṇī kṣīṇaḥ pipāsitaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 74.2 śreyaso 'bhimukhaṃ yāti na kadācit pipāsitaḥ //
Garuḍapurāṇa
GarPur, 1, 132, 12.2 pipāsito mṛṇālārtho āgato 'tha sarovaram //
Ānandakanda
ĀK, 1, 15, 545.2 pipāsito'pi pānīyaṃ śītalaṃ mātrayā pibet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 212, 2.2 ekaśālāṃ gato grāmaṃ bhikṣārthī kṣutpipāsitaḥ //