Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 5, 90.2 caityāṃśca vṛkṣān kalyāṇān brāhmaṇāṃśca namasyasi /
MBh, 2, 40, 7.2 prāñjalistaṃ namasyāmi bravītu sa punar vacaḥ //
MBh, 3, 88, 24.2 prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum //
MBh, 3, 219, 35.2 karañje tāṃ namasyanti tasmāt putrārthino narāḥ //
MBh, 5, 13, 3.1 namasya sā tu brahmāṇaṃ kṛtvā śirasi cāñjalim /
MBh, 5, 13, 23.2 devīṃ rātriṃ namasyāmi sidhyatāṃ me manorathaḥ //
MBh, 5, 64, 15.1 tato 'ham āmantrya caturbhujaṃ hariṃ dhanaṃjayaṃ caiva namasya satvaraḥ /
MBh, 5, 142, 23.2 bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca //
MBh, 6, BhaGī 9, 14.2 namasyantaśca māṃ bhaktyā nityayuktā upāsate //
MBh, 6, BhaGī 11, 36.3 rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ //
MBh, 7, 57, 70.2 tau nāgāv upatasthāte namasyantau vṛṣadhvajam //
MBh, 12, 15, 18.1 etān devānnamasyanti pratāpapraṇatā janāḥ /
MBh, 12, 26, 36.1 yasya vṛttaṃ namasyanti svargasthasyāpi mānavāḥ /
MBh, 12, 47, 60.2 ye namasyanti govindaṃ na teṣāṃ vidyate bhayam //
MBh, 12, 67, 33.1 namasyeyuśca taṃ bhaktyā śiṣyā iva guruṃ sadā /
MBh, 12, 111, 17.1 sarvān devānnamasyanti sarvān dharmāṃśca śṛṇvate /
MBh, 12, 150, 36.1 tasmāt te vai namasyanti śvasanaṃ drumasattamāḥ /
MBh, 12, 229, 23.2 jānanti tānnamasyāmaste devāstāta te dvijāḥ //
MBh, 12, 321, 37.1 svargasthā api ye kecit taṃ namasyanti dehinaḥ /
MBh, 13, 8, 1.2 ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata /
MBh, 13, 15, 19.2 divyā rājannamasyanti vidyāḥ sarvā diśastathā //
MBh, 13, 15, 24.2 namasyanti prabhuṃ śāntaṃ parvatāḥ sāgarā diśaḥ //
MBh, 13, 15, 26.2 namasyanti mahārāja vāṅmanaḥkarmabhir vibhum /
MBh, 13, 32, 3.2 keśavaḥ paripapraccha bhagavan kānnamasyasi //
MBh, 13, 32, 4.1 bahumānaḥ paraḥ keṣu bhavato yānnamasyasi /
MBh, 13, 32, 7.2 satataṃ ye namasyanti tānnamasyāmyahaṃ vibho //
MBh, 13, 32, 7.2 satataṃ ye namasyanti tānnamasyāmyahaṃ vibho //
MBh, 13, 32, 9.2 saṃtuṣṭāśca kṣamāyuktāstānnamasyāmyahaṃ vibho //
MBh, 13, 32, 10.2 sasyaṃ dhanaṃ kṣitiṃ gāśca tānnamasyāmi yādava //
MBh, 13, 32, 11.2 asaṃcayāḥ kriyāvantastānnamasyāmi yādava //
MBh, 13, 32, 12.2 bhuñjante devaśeṣāṇi tānnamasyāmi yādava //
MBh, 13, 32, 15.2 śuśrūṣavo 'nasūyantastānnamasyāmi yādava //
MBh, 13, 32, 16.2 voḍhāro havyakavyānāṃ tānnamasyāmi yādava //
MBh, 13, 32, 17.2 niḥsukhā nirdhanā ye ca tānnamasyāmi yādava //
MBh, 13, 32, 18.3 dāntāḥ śamaparāścaiva tānnamasyāmi keśava //
MBh, 13, 32, 19.2 kapotavṛttayo nityaṃ tānnamasyāmi yādava //
MBh, 13, 32, 20.2 śiṣṭācārapravṛttāśca tānnamasyāmyahaṃ sadā //
MBh, 13, 32, 21.2 alolupāḥ puṇyaśīlāstānnamasyāmi keśava //
MBh, 13, 32, 22.2 vrataiśca vividhair yuktāstānnamasyāmi mādhava //
MBh, 13, 32, 23.2 sarvabhūtātmayonīṃś ca tānnamasyāmyahaṃ dvijān //
MBh, 13, 32, 24.1 nityam etānnamasyāmi kṛṣṇa lokakarān ṛṣīn /
MBh, 13, 32, 29.1 sarvān devānnamasyanti ye caikaṃ devam āśritāḥ /
MBh, 13, 77, 15.2 sāyaṃ prātar namasyecca gāstataḥ puṣṭim āpnuyāt //
MBh, 13, 135, 5.2 dhyāyan stuvannamasyaṃśca yajamānastam eva ca //
MBh, 13, 138, 10.2 garbhasthān brāhmaṇān samyaṅ namasyati kila prabhuḥ //