Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Śatakatraya
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 34, 10.0 so gāyatrī brahma vai gāyatrī brahmaṇaivainaṃ tan namasyati //
Atharvaveda (Paippalāda)
AVP, 1, 37, 4.2 namasā namasyenyam /
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 2.1 aṅge aṅge śociṣā śiśriyāṇaṃ namasyantas tvā haviṣā vidhema /
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
Kauṣītakibrāhmaṇa
KauṣB, 13, 1, 4.0 tānt sadaḥ prasrapsyan namasyati namo nama iti //
Kāṭhakasaṃhitā
KS, 7, 4, 50.0 yathā śreyasa āhṛtya namasyaty evam eva tat //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 5.1 evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīram amṛtasya gopām /
Taittirīyasaṃhitā
TS, 1, 5, 7, 35.1 yathā pāpīyāñchreyasa āhṛtya namasyati tādṛg eva tat //
TS, 6, 6, 3, 57.0 samidhaivāgniṃ namasyanta upāyanti //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 6, 8, 1, 6.1 samidhāgniṃ duvasyateti samidhāgniṃ namasyateti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
Ṛgveda
ṚV, 1, 33, 2.2 indraṃ namasyann upamebhir arkair ya stotṛbhyo havyo asti yāman //
ṚV, 1, 36, 19.2 dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ //
ṚV, 1, 44, 6.2 praskaṇvasya pratirann āyur jīvase namasyā daivyaṃ janam //
ṚV, 1, 72, 5.1 saṃjānānā upa sīdann abhijñu patnīvanto namasyaṃ namasyan /
ṚV, 1, 84, 5.2 sutā amatsur indavo jyeṣṭhaṃ namasyatā sahaḥ //
ṚV, 1, 115, 3.2 namasyanto diva ā pṛṣṭham asthuḥ pari dyāvāpṛthivī yanti sadyaḥ //
ṚV, 1, 127, 7.1 dvitā yad īṃ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ /
ṚV, 2, 33, 8.2 namasyā kalmalīkinaṃ namobhir gṛṇīmasi tveṣaṃ rudrasya nāma //
ṚV, 3, 2, 8.1 namasyata havyadātiṃ svadhvaraṃ duvasyata damyaṃ jātavedasam /
ṚV, 3, 17, 4.1 agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ /
ṚV, 3, 57, 3.1 yā jāmayo vṛṣṇa icchanti śaktiṃ namasyantīr jānate garbham asmin /
ṚV, 3, 62, 5.1 śucim arkair bṛhaspatim adhvareṣu namasyata /
ṚV, 3, 62, 12.2 namasyanti dhiyeṣitāḥ //
ṚV, 4, 6, 11.2 hotāram agnim manuṣo ni ṣedur namasyanta uśijaḥ śaṃsam āyoḥ //
ṚV, 5, 52, 13.2 tam ṛṣe mārutaṃ gaṇaṃ namasyā ramayā girā //
ṚV, 6, 9, 7.1 viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam /
ṚV, 8, 42, 2.1 evā vandasva varuṇam bṛhantaṃ namasyā dhīram amṛtasya gopām /
ṚV, 9, 95, 3.2 namasyantīr upa ca yanti saṃ cā ca viśanty uśatīr uśantam //
ṚV, 9, 114, 2.2 somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava //
Aṣṭasāhasrikā
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
Lalitavistara
LalVis, 4, 3.5 dṛṣṭvā ca punaryena bodhisattvastena sāñjaliṃ praṇamya pañcamaṇḍalairnamasyanti sma /
LalVis, 6, 40.2 sa bhagavataḥ pādau śirasābhivandya bhagavantaṃ tripradakṣiṇīkṛtyaikānte 'sthāt prāñjalībhūto bhagavantaṃ namasyan /
LalVis, 13, 3.1 tataste sagauravāḥ sapratīkṣāḥ prāñjalībhūtā bodhisattvaṃ namasyanti sma /
Mahābhārata
MBh, 2, 5, 90.2 caityāṃśca vṛkṣān kalyāṇān brāhmaṇāṃśca namasyasi /
MBh, 2, 40, 7.2 prāñjalistaṃ namasyāmi bravītu sa punar vacaḥ //
MBh, 3, 88, 24.2 prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum //
MBh, 3, 219, 35.2 karañje tāṃ namasyanti tasmāt putrārthino narāḥ //
MBh, 5, 13, 3.1 namasya sā tu brahmāṇaṃ kṛtvā śirasi cāñjalim /
MBh, 5, 13, 23.2 devīṃ rātriṃ namasyāmi sidhyatāṃ me manorathaḥ //
MBh, 5, 64, 15.1 tato 'ham āmantrya caturbhujaṃ hariṃ dhanaṃjayaṃ caiva namasya satvaraḥ /
MBh, 5, 142, 23.2 bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca //
MBh, 6, BhaGī 9, 14.2 namasyantaśca māṃ bhaktyā nityayuktā upāsate //
MBh, 6, BhaGī 11, 36.3 rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ //
MBh, 7, 57, 70.2 tau nāgāv upatasthāte namasyantau vṛṣadhvajam //
MBh, 12, 15, 18.1 etān devānnamasyanti pratāpapraṇatā janāḥ /
MBh, 12, 26, 36.1 yasya vṛttaṃ namasyanti svargasthasyāpi mānavāḥ /
MBh, 12, 47, 60.2 ye namasyanti govindaṃ na teṣāṃ vidyate bhayam //
MBh, 12, 67, 33.1 namasyeyuśca taṃ bhaktyā śiṣyā iva guruṃ sadā /
MBh, 12, 111, 17.1 sarvān devānnamasyanti sarvān dharmāṃśca śṛṇvate /
MBh, 12, 150, 36.1 tasmāt te vai namasyanti śvasanaṃ drumasattamāḥ /
MBh, 12, 229, 23.2 jānanti tānnamasyāmaste devāstāta te dvijāḥ //
MBh, 12, 321, 37.1 svargasthā api ye kecit taṃ namasyanti dehinaḥ /
MBh, 13, 8, 1.2 ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata /
MBh, 13, 15, 19.2 divyā rājannamasyanti vidyāḥ sarvā diśastathā //
MBh, 13, 15, 24.2 namasyanti prabhuṃ śāntaṃ parvatāḥ sāgarā diśaḥ //
MBh, 13, 15, 26.2 namasyanti mahārāja vāṅmanaḥkarmabhir vibhum /
MBh, 13, 32, 3.2 keśavaḥ paripapraccha bhagavan kānnamasyasi //
MBh, 13, 32, 4.1 bahumānaḥ paraḥ keṣu bhavato yānnamasyasi /
MBh, 13, 32, 7.2 satataṃ ye namasyanti tānnamasyāmyahaṃ vibho //
MBh, 13, 32, 7.2 satataṃ ye namasyanti tānnamasyāmyahaṃ vibho //
MBh, 13, 32, 9.2 saṃtuṣṭāśca kṣamāyuktāstānnamasyāmyahaṃ vibho //
MBh, 13, 32, 10.2 sasyaṃ dhanaṃ kṣitiṃ gāśca tānnamasyāmi yādava //
MBh, 13, 32, 11.2 asaṃcayāḥ kriyāvantastānnamasyāmi yādava //
MBh, 13, 32, 12.2 bhuñjante devaśeṣāṇi tānnamasyāmi yādava //
MBh, 13, 32, 15.2 śuśrūṣavo 'nasūyantastānnamasyāmi yādava //
MBh, 13, 32, 16.2 voḍhāro havyakavyānāṃ tānnamasyāmi yādava //
MBh, 13, 32, 17.2 niḥsukhā nirdhanā ye ca tānnamasyāmi yādava //
MBh, 13, 32, 18.3 dāntāḥ śamaparāścaiva tānnamasyāmi keśava //
MBh, 13, 32, 19.2 kapotavṛttayo nityaṃ tānnamasyāmi yādava //
MBh, 13, 32, 20.2 śiṣṭācārapravṛttāśca tānnamasyāmyahaṃ sadā //
MBh, 13, 32, 21.2 alolupāḥ puṇyaśīlāstānnamasyāmi keśava //
MBh, 13, 32, 22.2 vrataiśca vividhair yuktāstānnamasyāmi mādhava //
MBh, 13, 32, 23.2 sarvabhūtātmayonīṃś ca tānnamasyāmyahaṃ dvijān //
MBh, 13, 32, 24.1 nityam etānnamasyāmi kṛṣṇa lokakarān ṛṣīn /
MBh, 13, 32, 29.1 sarvān devānnamasyanti ye caikaṃ devam āśritāḥ /
MBh, 13, 77, 15.2 sāyaṃ prātar namasyecca gāstataḥ puṣṭim āpnuyāt //
MBh, 13, 135, 5.2 dhyāyan stuvannamasyaṃśca yajamānastam eva ca //
MBh, 13, 138, 10.2 garbhasthān brāhmaṇān samyaṅ namasyati kila prabhuḥ //
Rāmāyaṇa
Rām, Ay, 2, 32.1 sarvān devān namasyanti rāmasyārthe yaśasvinaḥ /
Rām, Ay, 46, 72.1 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane /
Rām, Ay, 76, 14.2 ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ //
Rām, Ay, 94, 52.2 caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi //
Rām, Su, 56, 6.2 namasyañ śirasā devyai sītāyai pratyabhāṣata //
Rām, Yu, 45, 21.1 hutāśanaṃ tarpayatāṃ brāhmaṇāṃśca namasyatām /
Bodhicaryāvatāra
BoCA, 2, 53.2 yamadūtādayo duṣṭāstaṃ namasyāmi vajriṇam //
BoCA, 10, 58.1 mañjughoṣaṃ namasyāmi yat prasādānmatiḥ śubhe /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 293.2 rājann udayanaś cauraḥ sadāras tvāṃ namasyati //
BKŚS, 21, 8.1 āsanasyāpi yaś chāyāṃ madīyasya namasyati /
BKŚS, 24, 22.1 sādhu śrāvaka dhanyo 'si yaḥ sarvajñaṃ namasyasi /
Daśakumāracarita
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
Divyāvadāna
Divyāv, 2, 436.0 kecinnamasyanti śacīpatiṃ narā brahmāṇamanye hariśaṃkarāvapi //
Kūrmapurāṇa
KūPur, 1, 10, 56.2 yasya rūpaṃ namasyāmi bhavantaṃ brahmasaṃjñitam //
KūPur, 1, 11, 317.2 tvāṃ namasyanti vai tāta prasīdati ca śaṅkaraḥ //
KūPur, 1, 23, 19.1 namasyāmi mahādevīṃ sākṣād devīṃ sarasvatīm /
KūPur, 1, 39, 45.1 sarve namasyanti sahasrabhānuṃ gandharvadevoragakinnarādyāḥ /
KūPur, 1, 45, 16.2 stuvadbhiḥ satataṃ mantrairnamasyadbhiśca mādhavam //
KūPur, 1, 51, 29.1 ye brāhmaṇāḥ saṃsmaranti namasyanti ca sarvadā /
KūPur, 2, 4, 7.1 sarve lokā namasyanti brahmā lokapitāmahaḥ /
KūPur, 2, 15, 25.2 kuryādaharaharnityaṃ namasyet prayataḥ surān //
KūPur, 2, 18, 43.1 namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim /
KūPur, 2, 18, 112.1 pūjayedatithiṃ nityaṃ namasyedarcayed dvijam /
KūPur, 2, 33, 117.1 namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param /
Liṅgapurāṇa
LiPur, 2, 3, 58.1 tacchṛṇuṣva muniśreṣṭha vāsudevaṃ namasya tu /
LiPur, 2, 22, 26.3 jānubhyāṃ dharaṇīṃ gatvā devadevaṃ namasya ca //
LiPur, 2, 22, 78.2 aṅgaiḥ sampūjya saṃkṣipya hṛdyudvāsya namasya ca //
Matsyapurāṇa
MPur, 67, 21.1 prāṅmukhaḥ pūjayitvā tu namasyanniṣṭadevatām /
MPur, 131, 16.1 teṣāmarcayatāṃ devānbrāhmaṇāṃśca namasyatām /
Nāradasmṛti
NāSmṛ, 2, 18, 52.1 etāni satataṃ paśyen namasyed arcayec ca tān /
Śatakatraya
ŚTr, 1, 94.1 namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ /
Garuḍapurāṇa
GarPur, 1, 1, 2.1 namasyāmi hariṃ rudraṃ brahmāṇaṃ ca gaṇādhipam /
GarPur, 1, 50, 75.1 pūjayedatithiṃ nityaṃ namasyed arcayeddvijam /
GarPur, 1, 89, 51.3 namasyāmi sadā teṣāṃ dhyānināṃ divyacakṣuṣām //
GarPur, 1, 89, 52.2 saptarṣīṇāṃ tathānyeṣāṃ tānnamasyāmi kāmadān //
GarPur, 1, 89, 53.2 tānnamasyāmyahaṃ sarvānpitṝn apyudadhāvapi //
GarPur, 1, 89, 54.2 dyāvāpṛthivyośca tathā namasyāmi kṛtāñjaliḥ //
GarPur, 1, 89, 55.2 yogeśvarebhyaśca sadā namasyāmi kṛtāñjaliḥ //
GarPur, 1, 89, 56.2 svāyaṃbhuve namasyāmi brahmaṇe yogacakṣuṣe //
GarPur, 1, 89, 57.2 namasyāmi tathā somaṃ pitaraṃ jagatāmaham //
GarPur, 1, 89, 58.1 agnirūpāṃstathaivānyānnamasyāmi pitṝn aham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 12.2 tava pādau namasyanti teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 149, 3.1 tatra tīrthe tu yaḥ snānaṃ kṛtvā devaṃ namasyati /
SkPur (Rkh), Revākhaṇḍa, 192, 57.1 namasyāmo naraṃ devaṃ tathā nārāyaṇaṃ harim /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 16.0 ghṛtavatīm adhvaryo srucam āsyasva devayuvaṃ viśvavārām īḍāmahai devān īḍe 'nyān namasyāma namasyān yajāma yajñiyān iti sruvāv ādāpya pañca prayājān yajati //