Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Mātṛkābhedatantra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 4, 9, 14.0 sarvatra pākayajñānāṃ sadasyebhyo dhenum ṛṣabham anaḍvāhaṃ dadyāt //
BaudhGS, 4, 9, 15.0 sadasyāḥ sarvaprāyaścittāni pratinidhīṃś ca bodhayiṣyantīti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 14.0 sadasya devayajanaṃ me dehīti sadasyam //
BaudhŚS, 2, 2, 14.0 sadasya devayajanaṃ me dehīti sadasyam //
BaudhŚS, 2, 2, 15.0 ākāśo devo daivaḥ sadasyaḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 3, 5.0 āṅgiraso 'dhvaryur vāsiṣṭho brahmā vaiśvāmitro hotāyāsya udgātā kauṣītakaḥ sadasyaḥ //
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
BaudhŚS, 2, 3, 13.0 abhigaro dhruvagopaḥ saṃśrāva iti sadasyasya //
BaudhŚS, 2, 3, 26.0 na sadasyo vidyata ity eke //
BaudhŚS, 2, 4, 13.0 ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam //
BaudhŚS, 2, 4, 13.0 ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam //
BaudhŚS, 2, 4, 13.0 ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam //
BaudhŚS, 2, 4, 13.0 ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam //
BaudhŚS, 2, 4, 13.0 ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam //
BaudhŚS, 2, 4, 14.0 ākāśo devo daivaḥ sadasyaḥ sa te sadasyas tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 14.0 ākāśo devo daivaḥ sadasyaḥ sa te sadasyas tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 16, 1, 16.0 āgnīdhraḥ pratiprasthātāraṃ pavayaty acchāvākaṃ neṣṭāraṃ potāraṃ sadasyam //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 1.0 vājapeye pṛṣṭhasya stotram anumantrya sadasyaṃ brahmāsana upaveśya niṣkrāmet //
Gopathabrāhmaṇa
GB, 1, 1, 13, 7.0 parjanyaḥ sadasyaḥ //
GB, 1, 2, 19, 16.0 taṃ yad dakṣiṇato viśve devā upāsīdaṃs tat sadasyo 'bhavat //
GB, 1, 2, 19, 17.0 tat sadasyasya sadasyatvam //
GB, 1, 2, 19, 17.0 tat sadasyasya sadasyatvam //
GB, 1, 2, 19, 18.0 baler ha vā etad balam upajāyate yat sadasye //
GB, 1, 2, 19, 21.0 tad yāni stutāni brahmānumantrayate manasaiva tāni sadasyo janad ity etāṃ vyāhṛtiṃ japati //
GB, 1, 3, 18, 15.0 savyā sadasyasya //
GB, 1, 5, 8, 23.0 vācaṃ ha vai hotre prāyacchat prāṇam adhvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebhya ātmānaṃ sadasyebhyaḥ //
GB, 1, 5, 24, 14.1 saptadaśaṃ sadasyaṃ taṃ kīrtayanti purā viduḥ /
GB, 2, 2, 19, 1.0 yo vai sadasyān gandharvān veda na sadasyām ārtim ārchati //
GB, 2, 2, 19, 17.0 te vai sadasyā gandharvāḥ //
GB, 2, 2, 19, 18.0 sa ya evam etānt sadasyān gandharvān avidvānt sadaḥ prasarpati sa sadasyām ārtim ārchati //
GB, 2, 3, 18, 9.0 sadasyebhyo dadāti //
Jaiminīyaśrautasūtra
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 18.0 prekṣate yatasva sadasyair iti sadasyān //
KātyŚS, 10, 2, 18.0 prekṣate yatasva sadasyair iti sadasyān //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 7.2 yatasva sadasyaiḥ /
MS, 3, 7, 4, 2.33 yam abhyūhati sa sadasyānām /
Mānavagṛhyasūtra
MānGS, 1, 9, 3.1 prākaraṇikāḥ kartāraḥ sadasyāśca vṛtāḥ //
Pañcaviṃśabrāhmaṇa
PB, 8, 7, 6.0 vaiśvānare vā etad adhvaryuḥ sadasyān abhisṛjati yad yajñāyajñīyasya stotram upāvartayati prāvṛtenodgeyaṃ vaiśvānareṇānabhidāhāya //
Taittirīyasaṃhitā
TS, 6, 1, 9, 56.0 yad vai tāvān eva somaḥ syād yāvantam mimīte yajamānasyaiva syān nāpi sadasyānām //
TS, 6, 1, 9, 58.0 sadasyān evānvābhajati //
TS, 6, 5, 1, 43.0 yadi kāmayeta sadasyān yajñayaśasenārpayeyam iti sada ālabhyāvanayet //
TS, 6, 5, 1, 44.0 sadasyān eva yajñayaśasenārpayati //
TS, 6, 6, 1, 33.0 yatasva sadasyair ity āha mitratvāya //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
Vaitānasūtra
VaitS, 3, 1, 3.1 brāhmaṇācchaṃsī potāgnīdhra iti brahmaṇo 'nucarāḥ sadasyaś ca /
VaitS, 3, 8, 17.1 sadasyo brahmāṇaṃ dakṣiṇena /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 45.4 yatasva sadasyaiḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 5.1 sadasyaṃ saptadaśaṃ kauṣītakinaḥ samāmananti sa karmaṇām upadraṣṭā bhavatīti //
ĀśvGS, 1, 23, 13.1 ākāśo me sadasya iti sadasyam //
ĀśvGS, 1, 23, 13.1 ākāśo me sadasya iti sadasyam //
Mahābhārata
MBh, 1, 1, 59.1 sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam /
MBh, 1, 4, 11.1 ṛtvikṣvatha sadasyeṣu sa vai gṛhapatistataḥ /
MBh, 1, 48, 2.1 ke sadasyā babhūvuśca sarpasatre sudāruṇe /
MBh, 1, 48, 4.3 ye ṛtvijaḥ sadasyāśca tasyāsan nṛpatestadā //
MBh, 1, 48, 7.1 sadasyaścābhavad vyāsaḥ putraśiṣyasahāyavān /
MBh, 1, 48, 10.2 sadasyā abhavaṃstatra satre pārikṣitasya ha //
MBh, 1, 49, 27.2 vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ //
MBh, 1, 49, 28.4 tuṣṭāva rājānam anantakīrtim ṛtviksadasyāṃśca tathaiva cāgnim //
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 1, 51, 2.1 sadasyā ūcuḥ /
MBh, 1, 51, 23.1 tato vedavidastatra sadasyāḥ sarva eva tam /
MBh, 1, 53, 7.1 tato rājābravīd vākyaṃ sadasyaiścodito bhṛśam /
MBh, 1, 53, 15.2 bhaviṣyasi sadasyo me vājimedhe mahākratau //
MBh, 1, 53, 29.2 karmāntareṣu vidhivat sadasyānāṃ mahākave //
MBh, 1, 54, 8.2 vṛtaṃ sadasyair bahubhir devair iva puraṃdaram //
MBh, 1, 54, 11.1 kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ /
MBh, 1, 54, 16.2 sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat //
MBh, 1, 54, 16.2 sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat //
MBh, 1, 54, 17.1 tatastaṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ /
MBh, 1, 54, 24.1 tasmai rājñe sadasyebhyaḥ kṣatriyebhyaśca sarvaśaḥ /
MBh, 1, 212, 1.294 maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ /
MBh, 1, 215, 11.97 ye tatra dīkṣitāḥ sarve sadasyāśca mahaujasaḥ /
MBh, 2, 31, 24.2 vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram //
MBh, 3, 121, 9.2 sadasyebhyo mahārāja teṣu yajñeṣu saptasu //
MBh, 3, 129, 3.2 yatreṣṭvā daśa padmāni sadasyebhyo nisṛṣṭavān //
MBh, 3, 183, 19.1 athābravīt sadasyāṃs tu gautamo munisattamān /
MBh, 5, 139, 40.2 sadasyā droṇaśiṣyāśca kṛpasya ca śaradvataḥ //
MBh, 8, 26, 13.2 ṛtviksadasyair indrāgnī hūyamānāv ivādhvare //
MBh, 8, 68, 62.2 sukhaṃ praviṣṭau śibiraṃ svam īśvarau sadasyahūtāv iva vāsavācyutau //
MBh, 9, 58, 10.1 rajasvalāṃ draupadīm ānayan ye ye cāpyakurvanta sadasyavastrām /
MBh, 12, 99, 16.1 sṛgālagṛdhrakākolāḥ sadasyāstatra satriṇaḥ /
MBh, 12, 160, 36.1 tathā brahmarṣibhiścaiva sadasyair upaśobhitam /
MBh, 12, 323, 6.1 prajāpatisutāścātra sadasyāstvabhavaṃstrayaḥ /
MBh, 12, 323, 16.2 prasādayāmāsa muniṃ sadasyāste ca sarvaśaḥ //
MBh, 12, 323, 54.3 anunītaḥ sadasyaiśca bṛhaspatir udāradhīḥ /
MBh, 13, 70, 16.1 tatastvahaṃ taṃ śanakair avocaṃ vṛtaṃ sadasyair abhipūjyamānam /
MBh, 14, 10, 10.2 amānuṣeṇa ghoreṇa sadasyāstrāsitā hi naḥ //
MBh, 14, 10, 30.2 yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ sadasyo 'bhūddharimān devarājaḥ //
MBh, 14, 90, 25.1 nāṣaḍaṅgavid atrāsīt sadasyastasya dhīmataḥ /
MBh, 14, 91, 7.1 tato yudhiṣṭhiraḥ prādāt sadasyebhyo yathāvidhi /
Rāmāyaṇa
Rām, Bā, 13, 16.2 sadasyas tasya vai rājño nāvādakuśalo dvijaḥ //
Rām, Bā, 61, 23.1 sadasyānumate rājā pavitrakṛtalakṣaṇam /
Rām, Bā, 64, 25.1 sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ //
Rām, Ay, 96, 29.2 vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ //
Amarakośa
AKośa, 2, 421.2 prāgvaṃśaḥ prāgghavir gehātsadasyā vidhidarśinaḥ //
Harivaṃśa
HV, 20, 24.1 sadasyas tatra bhagavān harir nārāyaṇaḥ prabhuḥ /
HV, 20, 25.2 tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaś ca bhārata //
HV, 30, 24.3 sadasyān yajamānāṃś ca medhādīṃś ca kratūttamān //
Kātyāyanasmṛti
KātySmṛ, 1, 121.2 tayor ante sadasyāstu prāḍvivākas tataḥ param //
Liṅgapurāṇa
LiPur, 1, 21, 32.2 sadasyāya namaścaiva dakṣiṇāvabhṛthāya ca //
Matsyapurāṇa
MPur, 23, 21.2 sadasyāḥ sanakādyāstu rājasūyavidhau smṛtāḥ //
MPur, 174, 5.2 dīptimadbhiḥ sadasyaiśca brahmarṣibhirabhiṣṭutaḥ //
Viṣṇupurāṇa
ViPur, 4, 1, 28.2 marutaḥ pariveṣṭāraḥ sadasyāś ca divaukasaḥ //
ViPur, 6, 6, 36.1 pūjitā ṛtvijaḥ sarve sadasyā mānitā mayā /
Bhāgavatapurāṇa
BhāgPur, 4, 2, 6.1 udatiṣṭhan sadasyās te svadhiṣṇyebhyaḥ sahāgnayaḥ /
BhāgPur, 4, 2, 19.1 niṣidhyamānaḥ sa sadasyamukhyair dakṣo giritrāya visṛjya śāpam /
BhāgPur, 4, 5, 7.1 athartvijo yajamānaḥ sadasyāḥ kakubhyudīcyāṃ prasamīkṣya reṇum /
BhāgPur, 4, 5, 18.1 sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ /
BhāgPur, 4, 7, 28.1 sadasyā ūcuḥ /
BhāgPur, 4, 7, 45.3 tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ //
BhāgPur, 4, 13, 29.3 tatpraṣṭuṃ vyasṛjadvācaṃ sadasyāṃstadanujñayā //
BhāgPur, 4, 22, 3.2 sasadasyānugo vainya indriyeśo guṇāniva //
Bhāratamañjarī
BhāMañj, 13, 1197.2 vastrayajñasadasyairyaḥ śvetadvīpe purā stutaḥ //
Mātṛkābhedatantra
MBhT, 11, 17.2 sadasyaṃ na hi kartavyaṃ tantradhāraṃ na tatra vai //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 42.2 ṛtvijaḥ ke sadasyāśca tasyāsan dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 194, 54.1 sanatkumārapramukhāḥ sadasyāstasya cābhavan /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 1, 8.0 prajāpatir me daivaḥ sadasyas tvaṃ mānuṣaḥ //