Occurrences

Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Mānavagṛhyasūtra
Mahābhārata
Amarakośa
Kātyāyanasmṛti
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 15.0 sadasyāḥ sarvaprāyaścittāni pratinidhīṃś ca bodhayiṣyantīti //
Gopathabrāhmaṇa
GB, 2, 2, 19, 17.0 te vai sadasyā gandharvāḥ //
Mānavagṛhyasūtra
MānGS, 1, 9, 3.1 prākaraṇikāḥ kartāraḥ sadasyāśca vṛtāḥ //
Mahābhārata
MBh, 1, 48, 2.1 ke sadasyā babhūvuśca sarpasatre sudāruṇe /
MBh, 1, 48, 4.3 ye ṛtvijaḥ sadasyāśca tasyāsan nṛpatestadā //
MBh, 1, 48, 10.2 sadasyā abhavaṃstatra satre pārikṣitasya ha //
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 1, 51, 2.1 sadasyā ūcuḥ /
MBh, 1, 51, 23.1 tato vedavidastatra sadasyāḥ sarva eva tam /
MBh, 1, 212, 1.294 maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ /
MBh, 1, 215, 11.97 ye tatra dīkṣitāḥ sarve sadasyāśca mahaujasaḥ /
MBh, 5, 139, 40.2 sadasyā droṇaśiṣyāśca kṛpasya ca śaradvataḥ //
MBh, 12, 99, 16.1 sṛgālagṛdhrakākolāḥ sadasyāstatra satriṇaḥ /
MBh, 12, 323, 6.1 prajāpatisutāścātra sadasyāstvabhavaṃstrayaḥ /
MBh, 12, 323, 16.2 prasādayāmāsa muniṃ sadasyāste ca sarvaśaḥ //
MBh, 14, 10, 10.2 amānuṣeṇa ghoreṇa sadasyāstrāsitā hi naḥ //
Amarakośa
AKośa, 2, 421.2 prāgvaṃśaḥ prāgghavir gehātsadasyā vidhidarśinaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 121.2 tayor ante sadasyāstu prāḍvivākas tataḥ param //
Matsyapurāṇa
MPur, 23, 21.2 sadasyāḥ sanakādyāstu rājasūyavidhau smṛtāḥ //
Viṣṇupurāṇa
ViPur, 4, 1, 28.2 marutaḥ pariveṣṭāraḥ sadasyāś ca divaukasaḥ //
ViPur, 6, 6, 36.1 pūjitā ṛtvijaḥ sarve sadasyā mānitā mayā /
Bhāgavatapurāṇa
BhāgPur, 4, 2, 6.1 udatiṣṭhan sadasyās te svadhiṣṇyebhyaḥ sahāgnayaḥ /
BhāgPur, 4, 5, 7.1 athartvijo yajamānaḥ sadasyāḥ kakubhyudīcyāṃ prasamīkṣya reṇum /
BhāgPur, 4, 5, 18.1 sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ /
BhāgPur, 4, 7, 28.1 sadasyā ūcuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 42.2 ṛtvijaḥ ke sadasyāśca tasyāsan dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 194, 54.1 sanatkumārapramukhāḥ sadasyāstasya cābhavan /